दत्तात्रेय विरचित योगरहस्य  
योगाध्यायः
ज्ञानपूर्वो वियोगो योः ज्ञानेन सह योगिनः । सा मुक्तिर्ब्रह्मणा च ऐक्यमनैक्यं प्राकृतैर्गुणैः ॥१॥
मुक्तिर्योगात्तथा योगः सम्यग्ज्ञानान्महीपते । ज्ञानं दुःखोद्भवं दुःखं ममतासक्तचेतसाम् ॥२॥
तस्मात्सङ्गं प्रयत्नेन मुमुक्षुः सन्त्यजेन्नरः । सङ्गाभावे ममेत्यस्याः ख्यातेर्हाबिः प्रजायते ॥३॥
निर्ममत्वं सुखायैव वैराग्याद्दोषदर्शनम् । ज्ञानादेव च वैराग्यं ज्ञानं वैराग्यपूर्वकम् ॥४॥
तद्गृहं यत्र वसतिस्तद्भोज्यं येन जीवति । यन्मुक्तये तदेवोक्तं ज्ञानमज्ञानमन्यथा ॥५॥
उपभोगेन पुण्यानामपुण्यानाञ्च पार्थिव । कर्त्तव्यानाञ्च नित्यानामकामकरणात्तथा ॥६॥
असञ्चयादपूर्वस्य क्षयात्पूर्वार्ज्जितस्य च । कर्मणो बन्धमाप्नोति शरीरं न पुनः पुनः ॥७॥
एतत्ते कथितं राजन्योगं चेमं निबोध मे । यं प्राप्य ब्रह्मणो योगी शाश्वतान्नान्यतां व्रजेत् ॥८॥
प्रागेवात्मात्मना जेयो योगिनां स हि दुर्जयः । कुर्वीत तज्जये यत्नं तस्योपायं शृणुस्व मे ॥९॥
प्राणायामैर्दहेद्दोषान्धारणाभिः च किल्विषम् । प्रत्याहारेण विषयान्ध्यानेनानीश्वराङ्गुणान् ॥१०॥
यथा पर्वतधातूनां दोषाः दह्यन्ति धाम्यताम् । तथेन्द्रियकृता दोषाः दह्यन्ते प्राणनिग्रहात् ॥११॥
प्रथमं साधनं कुर्यात्प्राणायामस्य योगवित् । प्राणापाननिरोधस्तु प्राणायाम उदाहृतः ॥१२॥
लघुमध्योत्तरीयाख्यः प्राणायामस्त्रिधोदितः । तस्य प्रमाणं वक्ष्यामि तदलर्क शृनुष्व मे ॥१३॥
लघुः द्वादशमात्रस्तु द्विगुणः स तु मध्यमः । त्रिगुणाभिस्तु मात्राभिः उत्तमः परिकीर्तितः ॥१४॥
निमेषोन्मेषणो मात्राकालो लघ्वक्षरस्तथा । प्राणायामस्य संख्यार्थं स्मृतो द्वादशमात्रिकः ॥१५॥
प्रथमेन जयेत्स्वेदम्मध्यमेन च वेपथुम् । विषादं हि तृतीयेन जयेद्दोषाननुक्रमात् ॥१६॥
मृदुत्वं सेव्यमानस्तु सिंहशार्दूलकुञ्जराः । यथा यान्ति तथा प्राणो वश्यो भवति योगिनः ॥१७॥
वश्यं नत्तं यथेच्छातो नागं नयति हस्तिपः । तथैव योगी स्वच्छन्दः प्राणं नयति साधितम् ॥१८॥
यथा हि साधितः सिंहो मृगान् हस्ति न मानवान् । तद्वन्निषिद्धपवनः किल्विषं न नृणाः तनुम् ॥१९॥
तस्माद्युक्तः सदा योगी प्राणायामपरो भवेत् । श्रूयतां मुक्तिफलद तस्यावस्थाचतुष्टयम् ॥२०॥
धवस्तिः प्राप्तिः तथा संवित्प्रसादश्च महीपते । स्वरुपं शृणु चैतेषां कथ्यमानमनुक्रमात् ॥२१॥
कर्मणामिष्टदुष्टानां जायते फलसंक्षयः । चेतसो अपकषायत्व यत्र सा धवस्तिरच्यते ॥२२॥
ऐहिकामुष्मिकान् कामान् लोभमोहात्मकान् स्वयम् । निरुध्यास्ते यदा योगी प्राप्तिः सा सार्वकालिकी ॥२३॥ अतीतानागतानर्थान्विप्रकृष्टतिरोहितान् । विजानातीन्दुसूर्यर्क्षग्रहाणां ज्ञानसंपदा ॥२४॥
तुल्यप्रभावस्तु सदा योगी प्राप्नोति संपदम् । तदा संविदिति ख्याता प्राणायामस्य संस्थितिः ॥२५॥
यान्ति प्रसादं येनास्य मनः पञ्च च बायवः । इन्द्रियानीन्द्रियार्थाश्च स प्रसाद् इति स्मृतः ॥२६॥
शृणूस्व च महीपाल प्राणायामस्य लक्षणम् । युञ्जतश्च सदा योगं यादृग्विहितमासनम् ॥२७॥
पद्मर्द्धासनं चापि तथा स्वस्तिकमासनम् । आस्थाय योगं युञ्जीत कृत्वा च प्रणवं हृदि ॥२८॥
समः समासनो भूत्वा संहृत्य चरणावूभौ । संवृतास्यः तथैवोरु सम्यग्विष्टभ्य चाग्रतः ॥२९॥
पाष्णिभ्यां लिङ्गवृषणावस्पृशन्प्रयतः स्थितः । किञ्चिदुनमितशिरा दन्तैः दन्तान्न संस्पृशेत् ॥३०॥
संपश्यन्नासिकाग्रं स्वं दिशश्चानवलोकयन् । रजसा तमसौ वृत्तिं सत्त्वेन रजसस्तथा ।
स आद्य निर्मले तत्त्वे स्थितो युञ्जीत योगवित् ॥३१॥
 इन्द्रियाणीन्द्रियार्थेभ्यः प्राणादीन्मन एव च । निगृह्य समवायेन प्रत्याहारमुपक्रमेत् ॥३२॥
यस्तु प्रत्याहरेत्कामान्सर्वाङ्गानीव कच्छपः । सदात्मरतिरेकस्थः पश्यत्यात्मानमात्मनि ॥३३॥
स बाह्याभ्यन्तरं शौचं निपाद्याकण्ठनाभितः । पूरयित्वा बुधो देहं प्रत्याहारमुपक्रमेत् ॥३४॥
तथा वै योगयुक्तस्य योगिनो नियतात्मनः । सर्वे दोषाः प्रणश्यन्ति स्वस्थश्चैवोपजायते ॥३५॥
वीक्षते च परं ब्रह्म प्राकृतांश्च गुणान्पृथक् । व्योमादिपरमाणुञ्च तथात्मानमकल्मषम् ॥३६॥
इत्थं योगी यताहारः प्राणायामपरायणः । जितां जितां शनैर्भूमिमारोहेत यथा गृहम् ॥३७॥
दोषान्व्याधींस्तथा मोहमाक्रान्ता भूरनिर्जिता । विवर्धयति नारोहेत्तस्माद्भूमिमनिर्जिताम् ॥३८॥
प्राणानामुपसंरोधात्प्राणायाम इति स्मृतः । धारणेत्युव्यते चेयं धार्य्यते यन्मनो यया ॥३९॥
शब्दादिभ्यः प्रवृत्तानि यदक्षाणि यतात्मभिः । प्रत्याह्रियन्ते योगेन प्रत्याहारस्ततः स्मृतः ॥४०॥
उपायश्चात्र कथितो योगिभिः परमर्षिभिः । येन ब्याध्यादयो दोषा न जायन्ते हि योगिनः ॥४१॥
यथा तोयार्थिनस्तोयं यन्त्रनालादिभिः शनैः । आपिबेयूस्तथा वायुं पिबेद्योगी जितश्रमः ॥४२॥
प्राण्नाभ्यां हृदये चात्र तृतीये च तथोरसि । कण्ठे मुखे नासिकाग्रे नेत्रभ्रुमध्यमूर्द्धसु ॥४३॥
किञ्च तस्मात्परस्मिंश्च धारणा परमा स्मृता । दशैता धारणाः प्राप्य प्राप्नोत्यक्षरसाम्यताम् ॥४४॥
तस्य नो जायते मृत्युर्न जरान च वै क्लमः । न श्रान्तिरवसादोत्थ तुरीये सततं स्थितिः ॥४५॥
इयं वै योगभूमिः स्यात् सप्तैव परिकीर्त्तितः । यत्र स्थिते ब्रह्मस्थितिं लभते नात्र संशयः ॥४६॥
नाध्मातः क्षूधितः श्रान्तो न च व्याकुलचेतनः । युञ्जीत योगं राजेन्द्र!योगी सिद्ध्यर्थमादृतः ॥४७॥
नातिशीते न चोण्षे वै न द्वन्द्वेनानिलात्मके । कालेस्वेतेषु युञ्जीत न योगं ध्यानतत्परः ॥४८॥ सशब्दाग्निजलाभ्यासे जीर्णगोष्ठे चतुष्पथे । शुष्कपर्णचये नद्यां श्मशाने ससरीसृपे ॥४९॥
सभये कूपतीरे वा चैत्यवल्मीकसंचये । देषेष्वेतेषु तत्त्वज्ञो योगाब्यासं विवर्जयेत् ॥५०॥
सत्त्वस्यानुपपत्तौ च देशकालं विवर्जयेत् । नासतो दर्शनं योगे तस्मात्तत्परिवर्जयेत् ॥५१॥
दृळ्हता चित्तशुद्धिश्च जयते नात्र संशयः । स्थानकालप्रभावेण निश्चयं विद्धि भूमिप ।
तन्मयस्य कुतश्चिन्ता देशकालमयी तथा ॥५२॥
देशानिताननादृत्य मूळ्हत्वाद्यो युनक्ति वै । विघ्नाय तस्य वै दोषा जायन्ते तन्निबोध मे ॥५३॥
भाधिर्यं जळता लोपः स्मृतेर्मूकत्त्वमान्धता । ज्वरश्च जायते सद्यस्तत्तदज्ञानयोगिनः ॥५४॥
प्रमादाद्योगिनो दोषा यद्येते स्युश्चिकित्सितम् । तेषां नाशाय कर्त्तव्यं योगिनां तन्निबोध मे ॥५५॥
स्निग्धां यवागूमत्युष्णां भुक्त्वा तत्रैव धारयेत् । वातगुल्मप्रशान्त्यर्थमुदावर्त्ते तथोदरे ॥५६॥
यबागूं वापि पवनं वायुग्रन्थिं प्रतिक्षिपेत् । तद्वत् कल्पे महाशैलं स्थिरं मनस् धारयेत् ॥५७॥
विघाते वचनो वाचं वाधिर्य्यं श्रवणेन्द्रियम् । यथैवाम्रफलं ध्यायेत्तृष्णार्त्तो रसनेन्द्रिये ॥५८॥
यस्मिन् यस्मिन् रुजा देहे तस्मिंस्तदुपकारिणीम् । धारयेद्धारणामुष्णे शीतां शीते च दाहिनीम् ॥५९॥
कीलं शिरसि संस्थाप्य काष्थं काष्ठेन ताडयेत् । लुप्तस्मृतेः स्मृतिः सद्यो योगिनस्तेन जायते ॥६०॥
द्यावापृथिव्यौ वाय्वग्नी व्यापिनावपि धारयेत् । अमानुषात्सस्त्वजाद्वा वाधास्त्वेताश्चिकित्सिताः ॥६१॥
अमानुयं सत्त्वमन्तर्योगिनं प्रविशेद्यदि । वाय्वग्निधारणेनैनं देहसंस्थं विनिर्द्दहेत ॥६२॥
एवं सर्वात्मना रक्षा कार्य्या योगविदा नृप!। धर्मार्थकाममोक्षाणां शरीरं साधनं यतः ॥६३॥ प्रवृत्तिलक्षणाख्यानादेयागिनो विस्मयात् तथा । विज्ञानं विलयं याति तस्माद्गोप्याः प्रवृत्तयः ॥६४॥ अलोल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् ।
कान्तिः प्रसादः स्वासौम्यता च योगप्रवृत्तेः प्रथमं हि चिहुम् ॥६५॥
अनुरागी जनो याति परोक्षे गुणकीर्त्तनम् । न बिभ्यति च सत्त्वानि सिद्धेर्लक्षणमुत्तमम् ॥६६॥ शीतोष्णादिभिरत्युग्रैर्यस्य वाधा न विद्यते । न भीतिमेति चान्यभ्यस्तस्य सिद्धिरुपस्थिता ॥६७॥
 इति योगाध्यायः ॥ 2
योगसिद्धिः उपसर्गाः प्रवर्त्तन्ते दृष्टे ह्यात्मनि योगिनः । ये तांस्ते संप्रवक्ष्यामि समासेन निबोध मे ॥१॥
काम्याः क्रियास्तथा कामान् मानुषानभिवाज्ञति । स्त्रियो दानफलं विद्यां मायां कुप्यं धनं दिवम् ॥२॥
देवत्वममरेशत्वं रसायनचयः क्रियाः । मरुत्प्रपतनं यञ्जं जलाग्न्यावेशनं तथा ।
श्राद्धानां सर्वदानानां फलानि नियमांस्तथा ॥३॥
तथोपवासात्पूर्त्ताच्च देवताभ्यर्च्चनादपि । तेभ्यश्चेभ्यश्च कर्मभ्य उपसृष्टोऽभिवाञ्चति ॥४॥
चित्तमिथं वर्त्तमानं यत्नादेयागी निवर्त्तयेत् । ब्रह्मसङ्गि मनः कुर्व्वन्नुपसर्गात्प्रमुच्यते ॥५॥
उपसर्गैर्जितैरेभिरूपसर्गास्तुतः पुनः । योगिनः सम्प्रवर्त्तन्ते सात्त्वराजसतामसाः ॥६॥
प्रातिभः श्रावणो दैवो भ्रमावर्त्तौ तथापरौ । पञ्चैते योगिनां योगविघ्नाय कटुकोदया ॥७॥
वेदार्थाः काव्यशास्त्रार्था विद्याशिल्पान्यशेषतः । प्रतिभान्ति यदस्त्येति प्रातिभः स तु योगिनः ॥८॥
शब्दार्थानखिलान् वेत्ति शब्दं गृह्नति चैव यत् । योजनानां सहस्त्रेभ्यः श्रावणः सोऽभिधीयते ॥९॥
समन्ताद्वीक्षते चाष्टौ स यदा देवतोपमः । उपसर्गं तमप्यान्थर्दैवमुन्मत्तवद्बुधाः ॥१०॥
भ्राम्यते यन्निरालम्बं सनो दोषेण योगिनः । समस्ताचारविभ्रंशाद्भ्रमः स परिकीर्त्तितः ॥११॥
आवर्त्त इव तोयस्य ज्ञानावत्तो यदाकुलः । नाशयेच्चित्तमावर्त्त उपसर्गः स उच्यते ॥१२॥
एतैर्नाशितयोगास्तु सकला देवयोनयः । उपसर्गैर्महाघोरैरावर्त्तन्ते पुनः पुनः ॥१३॥
प्रावृत्य कन्वलं शुल्कं योगी तस्मान्मनोमयं । चिन्तयेत्परमं ब्रह्म कृत्वा तत्प्रवणं मनः ॥१४॥
योगयुक्तः सदा योगी लघ्वाहारो जितेन्द्रियः । सूक्ष्मास्तु धारणाः सप्त भूराद्या मूर्द्ध्न धारयेत् ॥१५॥
धरित्रीं धारयेद्योगी तत्सौख्यं प्रतिपद्यते । आत्मानं मन्यते चोर्व्विं तद्बन्धञ्च जहाति सः ॥१६॥
तथैवाप्सुरसं सूक्ष्मं तद्वद्रूपञ्च तेजसि । स्पर्शं वायौ तथा तद्वद्विभ्रतस्तस्य धारणाम् ।
व्योम्नः सूक्ष्मां प्रवृत्तिञ्च शब्दं तद्वज्जहाति सः ॥१७॥
मनसा सर्व्वभूतानां मनस्याविशते यदा । मानसीं धारणां विभ्रन्मनः सूक्ष्मञ्च जायते ॥१८॥
तद्वद्बुद्धिमशेषाणां सत्त्वानामेत्य योगवित् । परित्यजति सम्प्राप्य बुद्धिसौक्ष्म्यमनुतमम् ॥१९॥
परित्यजति सूक्ष्माणि सप्त त्वेतानि योगवित् । सम्यग्विज्ञाय योऽलर्क!तस्यावृत्तिर्न विद्यते ॥२०॥
एतासां धारणानन्तु सप्तानां सौक्ष्म्यमात्मवान् । दृष्ट्वा ततः सिद्धिं त्यक्त्वा त्यक्त्वा परं व्रजेत् ॥२१॥
यस्मिन् यस्मिंश्च कुरुते भुते रागं महीपते!। तस्मिंस्तस्मिन् समासक्तिं सम्प्राप्य स विनश्यति ॥२२॥
तस्माद्विदित्वा सूक्ष्माणि संसक्तानि परस्परम् । परित्यजति यो देही स परं प्राप्नुयात्पदम् ॥२३॥
एतान्येव तु सन्धाय सप्त सूक्ष्माणि पार्थिव । भूतादीनां विरागोऽत्र सद्भावज्ञस्य मुक्तये ॥२४॥
गद्धादिषु समासक्तिं सम्प्राप्य स विनश्यति । पुनरावर्त्तते भूप!स ब्रह्मापरमानुषम् ॥२५॥
सप्तैता धारणा योगी समतीत्य यदिच्छति । तस्मिंस्तस्मिंल्लयं सूक्ष्मे भूते याति नरेश्वर!॥२६॥
देवानामसुराणां वा गन्धर्व्वोरगरक्षसाम् । देहेषु लयमायाति सङ्गं नाप्नोति च क्वचित् ॥२७॥
अणिमा लघिमा चैव महिमा प्राप्तिरेव च । प्राकाम्यञ्च तथेशित्वं वशित्वञ्च तथापरम् ॥२८॥
यत्र कामावसायित्वं गुणानेतांस्तथैश्वरान् । प्राप्नोत्यष्टौ नरव्याघ्र!परं निर्व्वाणसूचकान् ॥२९॥
सूक्ष्मात् सूक्ष्मतमोऽणीयान् शीघ्रत्वं लघिमा गुणः । महिमाऽशेषपूज्यत्वात् प्राप्तिर्नाप्राप्यमस्य यतः ॥३०॥ प्राकाम्यस्य च व्यापित्वादीशित्वञ्चेश्वरो यतः । वशित्वाद्वशिमा नाम योगिनः सप्तमो गुणः ॥३१॥ यत्रेच्चास्थानमप्युक्तं यत्र कामावसायिता । त्रैश्वर्य्यकारणैरेभिर्योगिनः प्रोक्तमष्टधा ॥३२॥
मुक्तिसंसूचकं भूप!परं निर्वाणमात्मनः । ततो न जायते नैव वर्द्धते न विनश्यति ॥३३॥
नापि क्षयमवाप्नोति परिणामं न गच्छति । छेदं क्लेदं तथा दाहं शोषं भुयादितो न च ॥३४॥
भुतवर्गादवाप्नोति शब्दाद्यैर्ह्रियते न च । न चास्य सन्ति शब्दाद्यास्तद्भोक्ता तैर्न युज्यते ॥३५॥
यथा हि कनकं खन्तमपद्रव्यवदग्निना । दग्धदोषं द्वितीयेन खन्तेनैक्यं व्रजेन्नृप!॥३६॥
न विशेषमवाप्नोति तद्वद्योगाग्निना यतिः । निर्द्दग्धदोषस्तेनैक्यं प्रयाति ब्रह्मणा सह ॥३७॥
यथाग्निरग्नौ संक्षिप्तः समानत्वमनुव्रजेत् । तदाख्यस्तन्मयो भुतो न गृह्येत विशेषतः ॥३८॥
परेण ब्रह्मणा तद्वत् प्राप्यैक्यं दग्धकिल्विषः । योगी याति पृथग्भावं न कदाचिन्महीपते!॥३९॥
यथा जलं जलेनैक्यं निक्षिप्तमुपगच्छति । तथात्मा साम्यमभ्येति योगिनः परमात्मनि ॥४०॥
इति योगसिद्धिः ॥
योगिचर्य्या अलर्क उवाच । भगवन्!योगिनश्चर्य्यं श्रोतुमिच्छामि तत्त्वतः ।
ब्रह्मवर्त्मन्यनुसरन् यथा योगी न सीदति ॥१॥
दत्तात्रेय उवाच ।
मानापमानौ यावेतौ प्राप्त्युद्वेगकरौ नृणाम् । तावेव विपरीतार्थौ योगिनः सिद्धिकारकौ ॥२॥
मानापमानौ यावेतौ तावेवान्थर्विषामृते । अपमानोऽमृतं तत्र मानस्तु विषमं विषम् ॥३॥
चक्षुःपूतं न्यसेत् पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाणीं बुद्धिपूतञ्च चिन्तयेत् ॥४॥
आतित्यश्राद्धयज्ञेषु देवयात्रोत्सवेषु च । म्हाजनञ्च सिद्ध्यर्थं न गच्छेद्योगवित् क्वचित् ॥५॥
व्यस्ते विधूमे व्यङ्गारे सर्वस्मिन् भुक्रवर्ज्जने । अदेत योगविद्भैक्ष्यं न तु त्रिष्वेव नित्यशः ॥६॥
यथैवमवमन्यन्ते जनाः परिभवस्ति च । तथा युक्तश्चरेद्योगी सतां वर्त्म न दूषयन् ॥७॥
भैक्ष्यं चरेद्गृहस्थेषु यायावरगृहेषु च । श्रेष्ठा तु प्रथमा चेति वृत्तिरस्योपदृश्यते ॥८॥
अथ नित्यं गृहस्थेषु शालीनेषु चरेद्यतिः । श्रद्दधानेषु दान्तेषु श्रोत्रियेषु महात्मसु ॥९॥
अत ऊर्द्धं पुनश्चापि अदुष्ठापतितेषु च । भैक्ष्यचर्य्या विवर्णेषु जघन्या वृत्तिरिष्यते ॥१०॥
भैक्ष्यं यवागूं तक्रं वा पयो यावकमेव वा । फलं मूलं प्रियङ्गुं वा कणपिण्याकशक्तवः ॥११॥
इत्येते च शुभाहारा योगिनः सिद्धिकारकाः । तत्प्रयुञ्ज्यान्मुनिर्भक्त्या परमेण समाधिना ॥१२॥
अपः पूर्वं सकृत् प्राश्य तुष्णीन्भूत्वा समाहितः । प्राणारेति ततस्तस्य प्रथमा ह्यान्थतिः स्मृता ॥१३॥
अपानाय द्वितीया तु समानायेति चापरा । उदानाय चतुर्थी स्यात् व्यानायेति च पञ्चमी ॥१४॥
प्राणायामैः पृथक् कृत्वा शेषं भुञ्जीत कामतः । अपः पुनः सकृत् प्राश्य आचम्य हृदयं स्पृशेत् ॥१५॥
अस्तेयं ब्रह्मचर्यञ्च त्यागोऽलोभस्तथैव च । व्रतानि पञ्च भिक्षुणामहिंसापरमाणि वै ॥१६॥
अक्रोधो गुरुशुश्रुषा शौचमाहारलाघवम् । नित्यस्वाध्याय इत्येते नियमाः पञ्च कीर्त्तिताः ॥१७॥
सारभूतमुपासीत ज्ञानं यत् कार्य्यसाधकम् । ज्ञानानां व धा षेयं योगविघ्नकरा हिन्सा ॥१८॥
इदं ज्ञेयमिदं ज्ञेयमिति यस्तृषितश्चरेत् । अपि कल्पसहस्रेषु नैव ज्ञेयमवाप्नुयात् ॥१९॥
त्यक्तसङ्गो जितक्रोधो लघ्वाहारो जितेन्द्रियः । विधाय बुद्ध्ह्या द्वाराणि मनो ध्याने निवेशयेत् ॥२०॥ शून्येष्वेवावकाशेषु गुहासु च वनेषु च । नित्ययुक्तः सदा योगी ध्यानं सम्यगुपक्रमेत् ॥२१॥
वाग्दन्तः कर्मदन्तश्च मनोदन्तश्च ते त्रयः । यस्मैते नियता दन्ताः स त्रिदन्ती महायतिः ॥२२॥
सर्वमात्ममयं यस्य सदसज्जगदीदृशम् । गुणागुणमयं तस्य कः प्रियः को नृपाप्रियः ॥२३॥
विशुद्धबुद्धिः समलोष्ठ्रकाञ्चनः समस्तभूतेषु च तत्समाहितः ।
स्थानं परं शाश्वतमव्यञ्च परं हि गत्वा न पुनः प्रजायते ॥२४॥
वेदाः श्रेष्ठाः सर्वयज्ञक्रियाश्च यज्ञाज्जप्यं ज्ञानमार्गश्च जप्यात् ।
ज्ञानाद्ध्यानं सङ्गरागव्यपेतं तस्मिन्प्राप्ते शाश्वतस्योपलब्धिः ॥२५॥
समाहितो ब्रह्मपरोऽप्रमादी शुचिस्तथैकान्तरतिर्यतेन्द्रियः ।
समाप्नुयाद्योगमिमं महात्मा विमुक्तिमाप्नोति ततः स्वयोगतः ॥२६॥
इति योगिचर्य्या

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP