घेरण्ड संहिता - चतुर्थोपदेशः

मुद्रा आणि योगासनांच्या संबंधी विस्तृत माहिती देणार ग्रंथ म्हणजे 'घेरण्ड संहिता'. हठयोगावर आधारित या ग्रंथाची रचना  महर्षि घेरण्ड यांनी केली आहे.


अथातः संप्रवक्ष्यामि प्रत्याहारकमुत्तमम्।
अथातः संप्रवक्ष्यामि प्रत्याहारकमुत्तमम् ॥१॥
यतो यतो निश्चरति मनश्चञ्चमस्थिरम्।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥२॥
पुरस्कारं तिरस्कारं सुश्राव्यं वा भयानकम्।
मनस्तस्मान्नियम्यैतदात्मन्येव वशं नयेत् ॥३॥
सुगन्धे वापि दुर्गन्धे घ्राणेषु जायते मनः।
तस्मात्प्रत्याहरेदेतदात्मन्येव वशं नयेत् ॥४॥
मधुराम्लकतिक्तादिरसान्याति यदामनः।
तदाप्रत्यारेत्तेभ्य आत्मन्येव वशंनयेत् ॥५॥
इति श्रीघेरण्डसंहितायां घेरण्डचण्डसंवादे घटस्थयोगप्रकरणे प्रत्याहराप्रयोगो नाम चतुर्थोपदेशः ॥

N/A

References : N/A
Last Updated : October 03, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP