पाद २ - खण्ड ४८

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ७ - ओः अञ्विधेः नद्याम् मतुपा- विप्रतिषिद्धम् ।

२ - ७ - ओः अञ्विधेः नद्याम् मतुप् भवति विप्रतिषेधेन ।

३ - ७ - ओः अञः अवकाशह्ः कन्नतु कान्नवतम् ।

४ - ७ - मतुपः अवकाशः उदुम्बरावती मशकावती ।

५ - ७ - इह उभयम् प्राप्नोति ।

६ - ७ - इक्षुमती द्रुमती ।

७ - ७ - मतुप् भवति विप्रतिषेधेन ।

१ - १० - अङ्गग्रहणम् किमर्थम् ।

२ - १० - यथा बह्वज्ग्रहणम् अङ्गविशेषणम् विज्ञायेत ।

३ - १० - बह्वचः अङ्गात् इति ।

४ - १० - अथ अक्रियमाणे अङ्गग्रहणे बह्वज्ग्रहणम् कस्य विशेषणम् स्यात् ।

५ - १० - मत्वन्तविशेषणम् ।

६ - १० - तत्र कः दोषः ।

७ - १० - इह अपि प्रसज्येत ।

८ - १० - मालावताम् अयम् निवासः मालावतम् ।

९ - १० - अस्ति च इदानीम् अबह्वच् मत्वन्तः यदर्थः विधिः स्यात् ।

१० - १० - अस्ति इति आह स्ववान् , श्ववान् ।

१ - ८ - किमर्थम् नद्याम् मतुप् विधीयते न तत् अस्य अस्ति अस्मिन् इति मतुप् इति एव सिद्धम् ।

२ - ८ - नद्याम् मतुब्वचनम् मत्वर्थे अण्विधानात् ।

३ - ८ - नद्याम् मतुब्वचनम् क्रियते मत्वर्थे अण्विधानात् ।

४ - ८ - अयम् मत्वर्थे अण् विधीयते ।

५ - ८ - सः विशेषविहितः सामान्यविहितम् मतुपम् बाधेत ।

६ - ८ - निर्वृत्ताद्यर्थम् च ।

७ - ८ - निर्वृत्ताद्यर्थम् च नद्याम् मतुब्वचनम् क्रियते ।

८ - ८ - निर्वृत्ताद्यर्थेषु मतुप् यथा स्यात् ।

१ - २ - महिषात् च इति वक्तव्यम् ।

२ - २ - महिष्मान् ।

१ - ४० - यदि पुनः अयम् कुट् परादिः क्रियेत ।

२ - ४० - कुटि प्रत्ययादेः आदेशानुपपत्तिः अनादित्वात् ।

३ - ४० - कुटि सति प्रत्ययादेः इति आदेशस्य अनुपपत्तिः ।

४ - ४० - कुटि कृते अनादित्वात् आदेशः न प्राप्नोति ।

५ - ४० - एवम् तर्हि पूर्वान्तः करिष्यते ।

६ - ४० - पूर्वान्ते ह्रस्वत्वम् ।

७ - ४० - यदि पूर्वान्तः ह्रस्वत्वम् वक्तव्यम् ।

८ - ४० - कुञ्चकीयाः ।

९ - ४० - परादौ पुनः सति के अणः इति ह्रस्वत्वम् सिद्धम् भवति ।

१० - ४० - अस्तु तर्हि परादिः ।

११ - ४० - ननु च उक्तम् कुटि कृते अनादित्वात् आदेशः न प्राप्नोति इति ।

१२ - ४० - सिद्धम् तु आदिष्टस्य कुड्वचनात् ।

१३ - ४० - सिद्धम् एतत् ।

१४ - ४० - कथम् ।

१५ - ४० - कुट् आदिष्टस्य इति वक्तव्यम् ।

१६ - ४० - तत् तर्हि वक्तव्यम् ।

१७ - ४० - न वक्तव्यम् ।

१८ - ४० - सन्नियोगात् सिद्धम् ।

१९ - ४० - सन्नियोग्ः करिष्यते ।

२० - ४० - कः एषः यत्नः चोद्यते सन्नियोगः नाम ।

२१ - ४० - चकारः कर्तव्यः ।

२२ - ४० - कुट् च ।

२३ - ४० - यत् च अन्यत् प्राप्नोति ।

२४ - ४० - किम् च अन्यत् प्राप्नोति ।

२५ - ४० - आदेशः ।

२६ - ४० - सिध्यति ।

२७ - ४० - सूत्रम् तर्हि भिद्यते ।

२८ - ४० - यथान्यासम् एव अस्तु ।

२९ - ४० - ननु च उक्तम् ।

३० - ४० - पूर्वान्ते ह्रस्वत्वम् इति ।

३१ - ४० - निपातनात् एतत् सिद्धम् ।

३२ - ४० - किम् निपातनम् ।

३३ - ४० - क्रुञ्चाः ह्रस्वत्वम् च इति ।

३४ - ४० - तत् तर्हि पूर्वान्ते सति निपातनम् कर्तव्यम् ।

३५ - ४० - परादौ अपि एषः दोषः ।

३६ - ४० - यत् हि तत् के अणः इति ह्रस्वत्वम् न तत् कादिमात्रे शख्यम् विज्ञातुम् ।

३७ - ४० - इह अपि प्रसज्येत ।

३८ - ४० - नदीकल्पः परीवाहः कुमारीकाम्यति इति ।

३९ - ४० - तस्मात् उभाभ्याम् एतत् वक्तव्यम् ।

४० - ४० - क्रुञ्चाः ह्रस्वत्वम् च इति ।

१ - ५३ - शेषे इति उच्यते ।

२ - ५३ - कः शेषः नाम ।

३ - ५३ - अपत्यादिभ्यः चातुरर्थ्पर्यन्तेभ्यः ये अन्ये अर्थाः सः शेषः ।

४ - ५३ - किमर्थम् पुनः शेषग्रहणम् ।

५ - ५३ - शेषे घादयः यथा स्युः ।

६ - ५३ - स्वार्थे मा भूवन् इति ।

७ - ५३ - न एतत् अस्ति प्रयोजनम् ।

८ - ५३ - इदम् तावत् अयम् प्रष्टव्यः ।

९ - ५३ - अणादयः स्वार्थे कस्मात् न भवन्ति इति ।

१० - ५३ - अपत्यादिषु अर्थेषु अणादयः विधीयन्ते ।

११ - ५३ - तेन स्वार्थे न भविष्यन्ति ।

१२ - ५३ - इमे अपि तर्हि जातादिषु अर्थेषु विधीयन्ते ।

१३ - ५३ - तेन स्वार्थे न भविष्यन्ति ।

१४ - ५३ - कथम् पुनः इह उच्यमानाः घादयः जातादिषु शक्याः विज्ञातुम् ।

१५ - ५३ - अनुवर्तिष्यन्ते तत्र घादयः ।

१६ - ५३ - यदि अनुवर्तन्ते घादयः या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति ।

१७ - ५३ - एवम् तर्हि जातादिषु अर्थेषु घादीन् अपेक्षिष्यामहे ।

१८ - ५३ - अयुक्ता एवम् बहुनः अपेक्षा ।

१९ - ५३ - अपेक्षमाणः अयम् अनन्तरम् योगम् अपेक्षेत ।

२० - ५३ - बहुनः अपि अपेक्षा भवति ।

२१ - ५३ - तत् यथा कषादिषु यथाविधि अनुप्रयोगः इति सामान्यकम् सविशेषकम् सर्वम् अपेक्ष्यते ।

२२ - ५३ - अथ वा पुनः अस्तु अनुवृत्तिः ।

२३ - ५३ - ननु च उक्तम् या या परा प्रकृतिः तस्याः तस्याः पूर्वे पूर्वे प्रत्ययाः प्राप्नुवन्ति इति ।

२४ - ५३ - न एषः दोषः ।

२५ - ५३ - सम्बन्धम् अनुवर्तिष्यते ।

२६ - ५३ - राष्ट्रावारपारात् घखौ ।

२७ - ५३ - ग्रामात् यखञौ राष्ट्रावारपारात् घखौ ।

२८ - ५३ - कत्त्र्यादिभ्यः ढकञ् राष्ट्रावारपारात् घखौ ग्रामात् यखञौ इति ।

२९ - ५३ - अतः उत्तरम् पठति ।

३० - ५३ - शेषवचनम् घादीनाम् अपत्यादिषु अप्रसङ्गार्थम् ।

३१ - ५३ - शेषवचनम् क्रियते शेषे घादयः यथा स्युः ।

३२ - ५३ - अपत्यादिषु मा भूवन् इति इति ।

३३ - ५३ - कथम् च प्राप्नुवन्ति ।

३४ - ५३ - तस्येदंवचनात् प्रसङ्गः ।

३५ - ५३ - तस्येदंविशेषाः हि एते अपत्यम् समूहः निवासः विकारः इति ।

३६ - ५३ - विप्रतिषेधात् सिद्धम् ।

३७ - ५३ - अणादयः क्रियन्ताम् घातयः इति अणादयः भवन्ति विप्रतिषेधेन ।

३८ - ५३ - न वा परत्वात् घादीनाम् ।

३९ - ५३ - न एषः युक्तः विप्रतिषेधः ।

४० - ५३ - किम् कारणम् ।

४१ - ५३ - परत्वात् घादीनाम् ।

४२ - ५३ - विप्रतिषेधे परम् इति उच्यते ।

४३ - ५३ - पूर्वे च अणादयः परे घादयः ।

४४ - ५३ - परे अणादयः करिष्यन्ते ।

४५ - ५३ - सूत्रविपर्यासः च एवम् कृतः भवति ।

४६ - ५३ - अणपवादत्वात् च अण्विषये घादिप्रसङ्गः ।

४७ - ५३ - अणपवादत्वात् च घादीनाम् अण्विषये घादयः प्राप्नुवन्ति ।

४८ - ५३ - न एषः दोषः ।

४९ - ५३ - आचार्यप्रवृत्तिः ज्ञापयति न अण्विषये घादयः भवन्ति इति यत् अयम् फेः छ च इति फ्यन्तम् छम् शास्ति ।

५० - ५३ - न एतत् अस्ति ज्ञापकम् ।

५१ - ५३ - फिनर्थम् एतत् स्यात् ।

५२ - ५३ - सौवीरेषु इति वर्तते न च फिनन्तम् सौवीरगोत्रम् अस्ति ।

५३ - ५३ - गोत्रग्रहणम् सामुहिकेषु ज्ञापकम् दैवयातवग्रहणम् वैषयिकेषु भास्त्रायणग्रहणम् नैवासिकेषु ।

१ - ६ - अवारपारात् विगृहीतात् अपि ।

२ - ६ - अवारपारात् विगृहीतात् अपि इति वक्तव्यम् ।

३ - ६ - अवरीणः पारीणः अवारपारीणः ।

४ - ६ - विपरीतात् च ।

५ - ६ - विपरीतात् च इति वक्तव्यम् ।

६ - ६ - पारावारीणः ।

१ - ५ - ग्रामात् च इति वक्तव्यम् ।

२ - ५ - ग्रामेयकः ।

३ - ५ - तत् तर्हि वक्तव्यम् ।

४ - ५ - न वक्तव्यम् ।

५ - ५ - कत्त्र्यादिभ्यः ढकञ् इति अत्र ग्रामात् इति अनुवर्तिष्यते ।

१ - ६ - अयम् योगः शक्यः अवक्तुम् ।

२ - ६ - कथम् कौलेयकः ।

३ - ६ - कुलस्य अपत्यम् ।

४ - ६ - कुक्षिग्रीवात् तु कन् ढञः ।

५ - ६ - कुलस्य अपत्यम् कौलेयकः इति भविष्यति ।

६ - ६ - कुक्षिग्रीवात् अपि ढञन्तात् कन् भविष्यति ।

१ - २ - बाह्ल्युर्दिपर्दिभ्यः च इति वक्तव्यम् ।

२ - २ - बाह्लायनी और्दायनी पार्दायनी ।

१ - २१ - अमनुष्ये इति किमर्थम् ।

२ - २१ - राङ्कवकः मनुष्यः ।

३ - २१ - रङ्कोः अमनुष्यग्रहणानर्थक्यम् मनुष्यतत्स्थयोः वुञ्विधानात् ।

४ - २१ - रङ्कोः अमनुष्यग्रहणम् अनर्थकम् ।

५ - २१ - किम् कारणम् ।

६ - २१ - मनुष्यतत्स्थयोः वुञ्विधानात् ।

७ - २१ - अयम् मनुष्ये मनुष्यतत्स्थे च वुञ् विधीयते ।

८ - २१ - सः बाधकः भविष्यति ।

९ - २१ - एवम् तर्हि ज्ञापयति आचार्यः अमनुष्ये मनुष्यस्थे ष्फगणौ भवतः इति ।

१० - २१ - अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् न अनिष्टत्वात् ।

११ - २१ - अमनुष्ये मनुष्यस्थे ष्फगणोः ज्ञापकम् इति चेत् तत् न ।

१२ - २१ - किम् कारणम् ।

१३ - २१ - अनिष्टत्वात् ।

१४ - २१ - न हि अमनुष्ये मनुष्यस्थे ष्फगणौ इष्येते ।

१५ - २१ - किम् तर्हि ।

१६ - २१ - वुञ् एव इष्यते ।

१७ - २१ - अण्ग्रहनम् च कच्छादिभ्यः अण्वचनात् ।

१८ - २१ - अण्ग्रहनम् च अनर्थकम् ।

१९ - २१ - किम् कारणम् ।

२० - २१ - कच्छादिभ्यः अण्वचनात् ।

२१ - २१ - कच्छादिपाठात् अत्र अण् भविष्यति ।

१ - २६ - परिगणनम् कर्तव्यम् ।

२ - २६ - अमेहक्वतसित्रेभ्यः त्यब्विधिः यो अव्ययात् स्मृतः ।

३ - २६ - अमा अमात्यः अमा ।

४ - २६ - इह इहत्यः इह ।

५ - २६ - क्व क्वत्यः क्व ।

६ - २६ - तसि ततस्त्यः यतस्त्यः ।

७ - २६ - त्र तत्रत्र्यः यत्रत्यः ।

८ - २६ - इतरथा हि औत्तराहौपरिष्टपारतानाम् प्रतिषेधः वक्तव्यः स्यात् ।

९ - २६ - औत्तराहः औपरिष्टः पारतः ।

१० - २६ - त्यप् नेः ध्रुवे ।

११ - २६ - त्यप् नेः ध्रुवे वक्तव्यः ।

१२ - २६ - नित्यः ।

१३ - २६ - निसः गते ।

१४ - २६ - त्यप् वक्तव्यः इति ।

१५ - २६ - निष्ट्यः ।

१६ - २६ - अरण्यात् णः ।

१७ - २६ - अरण्यात् णः वक्तव्यः ।

१८ - २६ - आरण्याः सुमनसः ।

१९ - २६ - दूरात् एत्यः डूरात् एत्यः वक्तव्यः ।

२० - २६ - दूरेत्यः ।

२१ - २६ - उत्तरात् आहञ् ।

२२ - २६ - उत्तरात् आहञ् वक्तव्यः ।

२३ - २६ - औत्तराहः ।

२४ - २६ - अव्ययात् त्यपि आविष्टस्य उपसङ्ख्यानम् छन्दसि ।

२५ - २६ - अव्ययात् त्यप् इति अत्र आविष्टस्य छन्दसि उपसङ्ख्यानम् कर्तव्यम् ।

२६ - २६ - आविष्ट्यः वर्धते चारुः [आसु (ऋ)].

१ - २६९ - अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः विप्रतिषेधेन ।

२ - २६९ - अययतीररूप्योत्तरपदोदीच्यग्रामकोपधविधेः वृद्धात् छः भवति विप्रतिषेधेन ।

३ - २६९ - अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः ।

४ - २६९ - छस्य अवकाशः शालीयः मालीयः ।

५ - २६९ - आरात् उभयम् प्राप्नोति ।

६ - २६९ - आरातीयः ।

७ - २६९ - तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी ।

८ - २६९ - छस्य सः एव ।

९ - २६९ - वायस्तीरात् उभयम् प्राप्नोति ।

१० - २६९ - वायसतीरीयः ।

११ - २६९ - रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या ।

१२ - २६९ - छस्य सः एव ।

१३ - २६९ - माणिरूप्यात् उभयम् प्राप्नोति ।

१४ - २६९ - तम् च अपि छम् परत्वात् योपधलक्षणः वुञ् बाधते ।

१५ - २६९ - माणिरूप्यकः ।

१६ - २६९ - उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः ।

१७ - २६९ - छस्य सः एव ।

१८ - २६९ - वाडवकर्षात् उभयम् प्राप्नोति ।

१९ - २६९ - वाडवकर्षीयः ।

२० - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः ।

२१ - २६९ - छस्य सः एव ।

२२ - २६९ - औलूकात् उभयम् प्राप्नोति ।

२३ - २६९ - औलूकीयः ।

२४ - २६९ - तेभ्यः ठञ्ञिठौ ।

२५ - २६९ - तेभ्यः त्यबादिभ्यः ठञ्ञिठौ भवतः विप्रतिषेधेन ।

२६ - २६९ - अव्ययात् त्यप् भवति इति अस्य अवकाशः अमात्यः ।

२७ - २६९ - ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऋकारतन्तविकी कारतन्तविका] ।

२८ - २६९ - आरात् नाम वाहीकग्रामः ।

२९ - २६९ - तस्मात् उभयम् प्राप्नोति ।

३० - २६९ - आरात्की आरात्का ।

३१ - २६९ - तीरोत्तरपदाद् अञ् भवति इति अस्य अवकाशः कखतीर काखतीरी ।

३२ - २६९ - ठञ्ञिठयोः सः एव ।

३३ - २६९ - कास्तीरः [ऋकास्तीरम्] नाम वाहीकग्रामः ।

३४ - २६९ - तस्मात् उभयम् प्राप्नोति ।

३५ - २६९ - कास्तीरिकी कास्तिरिका ।

३६ - २६९ - रूप्योत्तरपदात् ञः भवति इति अस्य अवकाशः चणाररूप्य चाणाररूप्या ।

३७ - २६९ - ठञ्ञिठयोः सः एव ।

३८ - २६९ - दासरूपम् नाम वाहीकग्रामः ।

३९ - २६९ - तस्मात् उभयम् प्राप्नोति ।

४० - २६९ - तौ च अपि ठञ्ञिठौ परत्वात् योपधलक्षणः वुञ् बाधते ।

४१ - २६९ - दासरूप्यकः ।

४२ - २६९ - उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् अञ् भवति इति अस्य अवकाशः शिवपुर शैवपुरः ।

४३ - २६९ - ठञ्ञिठयोः सः एव ।

४४ - २६९ - शाकलम् नाम वाहीकग्रामः ।

४५ - २६९ - तस्मात् उभयम् प्राप्नोति ।

४६ - २६९ - शाकलिकी शाकलिका ।

४७ - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनकः नैलीनकः ।

४८ - २६९ - ठञ्ञिठयोः सः एव ।

४९ - २६९ - सौसुकम् नाम वाहीकग्रामः ।

५० - २६९ - तस्मात् उभयम् प्राप्नोति ।

५१ - २६९ - तौ च अपि ठञ्ञिठौ परत्वात् कोपधलक्षणः छः बाधते ।

५२ - २६९ - सौसुकीयः ।

५३ - २६९ - न वा ठञादीनाम् छापवादत्वात् तद्विषये च अभावात् इतरेषाम् ।

५४ - २६९ - न वा अर्थः विप्रतिषेधेन ।

५५ - २६९ - किम् कारणम् ।

५६ - २६९ - ठञादीनाम् छापवादत्वात् ।

५७ - २६९ - ठञादयः छापवादाः ।

५८ - २६९ - तद्विषये च अभावात् इतरेषाम् ।

५९ - २६९ - तद्विषये छविषये त्यबादीनाम् अभावः ।

६० - २६९ - कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।

६१ - २६९ - अयम् च अपि अयुक्तः विप्रतिषेधः यः अयम् कोपधात् अणः छस्य च ।

६२ - २६९ - किम् कारणम् ।

६३ - २६९ - कोपधात् अणः पुनर्वचनम् अन्यनिवृत्त्यर्थम् ।

६४ - २६९ - सिद्धः अत्र अण् उत्सर्गेण एव ।

६५ - २६९ - तस्य पुनर्वचने एतत् प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

६६ - २६९ - सः यथा एव तदपवादम् अञम् बाधते एवम् छम् अपि बाधेत ।

६७ - २६९ - तस्मात् अन्तोदात्ते कोपधप्रतिषेधः ।

६८ - २६९ - तस्मात् अन्तोदात्ते कोपधात् अञः प्रतिषेधः वक्तव्यः ।

६९ - २६९ - न वक्तव्यः ।

७० - २६९ - मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् कोपधात् अण् अञम् एव बाधिष्यते ।

७१ - २६९ - छम् न बाधिष्यते ।

७२ - २६९ - छात् ओः देशे कालात् ठञ् ।

७३ - २६९ - छात् ओः देशे ठञ् कालात् ठञ् इति एतत् भवति विप्रतिषेधेन ।

७४ - २६९ - छस्य अवकाशः शालीयः मालीयः ।

७५ - २६९ - ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऋनिषादकर्षूः नाम देशः नैषादकर्षुकः ] ।

७६ - २६९ - इह उभयम् प्राप्नोति ।

७७ - २६९ - दाक्षिकर्षुकः ।

७८ - २६९ - कालात् ठञ् भवति इति अस्य अवकाशः आर्धमासिकम् सांवत्सरिकम् ।

७९ - २६९ - छस्य सः एव. मासात् उभयम् प्राप्नोति ।

८० - २६९ - मासिकम् ।

८१ - २६९ - नक्षत्रात् अण् ।

८२ - २६९ - नक्षत्रात् अण् छात् भवति विप्रतिषेधेन ।

८३ - २६९ - अणः अवकाशः तैषः पौषः ।

८४ - २६९ - छस्य सः एव ।

८५ - २६९ - स्वातेः उभयम् प्राप्नोति ।

८६ - २६९ - सौवातः ।

८७ - २६९ - अव्ययात् ट्युट्युलौ ।

८८ - २६९ - अव्ययात् ट्युट्युलौ छात् भवतः विप्रतिषेधेन ।

८९ - २६९ - ट्युट्युलयोः अवकाशः दोषान्तनम् दिवातनम् ।

९० - २६९ - छस्य सः एव. प्रातःशब्दात् उभयम् प्राप्नोति ।

९१ - २६९ - प्रातस्तनम् ।

९२ - २६९ - शरीरावयवात् यत् ।

९३ - २६९ - शरीरावयवात् यत् छात् भवति विप्रतिषेधेन ।

९४ - २६९ - यतः अवकाशः दन्त्यम् ओष्ठ्यम् ।

९५ - २६९ - छस्य सः एव ।

९६ - २६९ - पादशब्दात् उभयम् प्राप्नोति ।

९७ - २६९ - पद्यम् ।

९८ - २६९ - वर्गान्तात् च अशब्दे यत्खौ ।

९९ - २६९ - वर्गान्तात् च अशब्दे यत्खौ छात् भवतः विप्रतिषेधेन ।

१०० - २६९ - यत्खयोः अवकाशः अक्रूरवग्यः अक्रूरवर्गीणः ।

१०१ - २६९ - छस्य सः एव ।

१०२ - २६९ - वासुदेववर्गात् उभयम् प्राप्नोति ।

१०३ - २६९ - वासुदेवावर्ग्यः वासुदेववर्गीणः ।

१०४ - २६९ - बह्वचः अन्तोदात्तात् वुञ् ।

१०५ - २६९ - बह्वचः अन्तोदात्तात् ठञ् छात् भवति विप्रतिषेधेन ।

१०६ - २६९ - ठञः अवकाशः नतानन नातानतिकः ।

१०७ - २६९ - छस्य सः एव ।

१०८ - २६९ - सामस्तात् उभयम् प्राप्नोति ।

१०९ - २६९ - सामस्तिकः ।

११० - २६९ - आयस्थानेभ्यः ठक् ।

१११ - २६९ - आयस्थानेभ्यः ठक् छात् भवति विप्रतिषेधेन ।

११२ - २६९ - ठकः अवकाशः शौल्किकम् गौल्किकम् ।

११३ - २६९ - छस्य सः एव ।

११४ - २६९ - आपणात् उभयम् प्राप्नोति ।

११५ - २६९ - आपणिकम् ।

११६ - २६९ - विद्यायोनिसम्बन्धेभ्यः वुञ् ।

११७ - २६९ - विद्यायोनिसम्बन्धेभ्यः वुञ् छात् भवति विप्रतिषेधेन ।

११८ - २६९ - वुञः अवकाशः औपाध्यायकम् पैतामहकम् ।

११९ - २६९ - छस्य सः एव ।

१२० - २६९ - इह उभयम् प्राप्नोति ।

१२१ - २६९ - आचार्यकम् मातुलकम् ।

१२२ - २६९ - ऋतः ठञ् ।

१२३ - २६९ - ऋतः ठञ् छात् भवति विप्रतिषेधेन ।

१२४ - २६९ - ठञः अवकाशः हौतृकम् स्वासृकम् ।

१२५ - २६९ - छस्य सः एव ।

१२६ - २६९ - इह उभयम् प्राप्नोति ।

१२७ - २६९ - शास्तृकम् भ्रातृकम् ।

१२८ - २६९ - रूप्यमयटौ ।

१२९ - २६९ - रूप्यमयटौ छात् भवतः विप्रतिषेधेन ।

१३० - २६९ - रूप्यमयटोः अवकाशः देवदत्तरूप्यम् देवदत्तमयम् ।

१३१ - २६९ - छस्य सः एव ।

१३२ - २६९ - वायुदत्तात् उभयम् प्राप्नोति ।

१३३ - २६९ - वायुदत्तरूपम् वायुदत्तमयम् ।

१३४ - २६९ - अचित्तात् ठक् ।

१३५ - २६९ - अचित्तात् ठक् छात् भवति विप्रतिषेधेन ।

१३६ - २६९ - ठकः अवकाशः आपूपिकः शाष्कुलिकः मौदकिकः ।

१३७ - २६९ - छस्य सः एव ।

१३८ - २६९ - पायसात् उभयम् प्राप्नोति ।

१३९ - २६९ - पायसिकः ।

१४० - २६९ - गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् ।

१४१ - २६९ - गोत्रक्षत्रियाख्येभ्यः बहुलम् वुञ् छात् भवति विप्रतिषेधेन ।

१४२ - २६९ - वुञः अवकाशः ग्लौचुकायनः त्रैगर्तकः ।

१४३ - २६९ - छस्य सः एव ।

१४४ - २६९ - इह उभयम् प्राप्नोति ।

१४५ - २६९ - गार्गिकः वात्सकः मालवकः ।

१४६ - २६९ - णिनिः अन्तेवासिब्राह्मणेभ्यः ।

१४७ - २६९ - णिनिः अन्तेवासिब्राह्मणेभ्यः छात् भवति विप्रतिषेधेन ।

१४८ - २६९ - णिनेः अवकाशः हारिद्रविणः तौम्बुरविणः भाल्लविनः ।

१४९ - २६९ - छस्य सः एव ।

१५० - २६९ - इह उभयम् प्राप्नोति ।

१५१ - २६९ - आरुणिनः शाट्यायनिनः ।

१५२ - २६९ - पत्त्रपूर्वात् अञ् ।

१५३ - २६९ - पत्त्रपूर्वात् अञ् छात् भवति विप्रतिषेधेन ।

१५४ - २६९ - अञः अवकाशः उष्ट्र औष्ट्रम् औष्ट्ररथम् ।

१५५ - २६९ - छस्य सः एव ।

१५६ - २६९ - इह उभयम् प्राप्नोति ।

१५७ - २६९ - वामी वामम् वामीरथम् ।

१५८ - २६९ - द्वन्द्वात् वुन् वैरमैथुनिकयोः ।

१५९ - २६९ - द्वन्द्वात् वुन् वैरमैथुनिकयोः छात् भवति विप्रतिषेधेन ।

१६० - २६९ - वुनः अवकाशः अहिनकुलिका ।

१६१ - २६९ - छस्य सः एव ।

१६२ - २६९ - इह उभयम् प्राप्नोति ।

१६३ - २६९ - काकोलूकिक श्वावराहिका ।

१६४ - २६९ - गोत्रचरणात् वुञ् ।

१६५ - २६९ - गोत्रचरणात् वुञ् छात् भवति विप्रतिषेधेन ।

१६६ - २६९ - वुञः अवकाशः ग्लौचुकायनकम् म्लौचुकायनकम् काठकम् कालापकम् ।

१६७ - २६९ - छस्य सः एव ।

१६८ - २६९ - इह उभयम् प्राप्नोति ।

१६९ - २६९ - गार्गकम् वात्सकम् मौदकम् पैप्पलादकम् ।

१७० - २६९ - कण्वादीञः अण्विधेः ।

१७१ - २६९ - कण्वादिभ्यः अण् भवति ईञः अण् भवति इति एतस्मात् वुञ् भवति विप्रतिषेधेन ।

१७२ - २६९ - कण्वादिभ्यः अण् भवति ईञः अण् भवति इति अस्य अवकाशः काण्वाः दण्डमाणवाः दाक्षाः दण्डमाणवाः ।

१७३ - २६९ - वुञः सः एव ।

१७४ - २६९ - इह उभयम् प्राप्नोति ।

१७५ - २६९ - काण्वकम् दाक्षकम् ।

१७६ - २६९ - ठञ्ञिठाभ्याम् ओः देशे ठञ् ।

१७७ - २६९ - ठञ्ञिठाभ्याम् ओः देशे ठञ् इति एतत् भवति विप्रतिषेधेन ।

१७८ - २६९ - ठञ्ञिठयोः अवकाशः कारन्तविकी कारन्तविका [ऋकारतन्तविकी कारतन्तविका] ।

१७९ - २६९ - ओः देशे ठञ् भवति इति अस्य अवकाशः निषाहकर्षू नैषाहकर्षुकः [ऋनिषादकर्षूः नाम देशः नैषादकर्षुकः ] ।

१८० - २६९ - इह उभयम् प्राप्नोति ।

१८१ - २६९ - नापितवास्तुकः ।

१८२ - २६९ - ठञ् भवति विप्रतिषेधेन ।

१८३ - २६९ - न वा ठञः अनवकाशत्वात् ।

१८४ - २६९ - न वा अर्थः विप्रतिषेधेन ।

१८५ - २६९ - किम् कारणम् ।

१८६ - २६९ - ठञः अनवकाशत्वात् ।

१८७ - २६९ - अनवकाशः ठञ् ठञ्ञिठौ बाधिष्यते ।

१८८ - २६९ - ननु च इदानीम् एव अवकाशः प्रक्ल्̥प्तः ।

१८९ - २६९ - यत् वृद्धम् अनुवर्णान्तम् वाहीकग्रामः सः ठञ्ञिठयोः अवकाशः ।

१९० - २६९ - यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः ।

१९१ - २६९ - यत् वृद्धम् उवर्णान्तम् वाहीकग्रामः तस्मात् उभयम् प्राप्नोति ।

१९२ - २६९ - एवम् तर्हि न अयम् अस्य विप्रतिषेधस्य उपालम्भः ।

१९३ - २६९ - कस्य तर्हि ।

१९४ - २६९ - छात् ओः देशे कालात् ठञ् इति एतस्य ।

१९५ - २६९ - ननु च तत्र अपि अवकाशः प्रक्ल्̥प्तः ।

१९६ - २६९ - यत् वृद्धम् उवर्णान्तम् सः छस्य अवकाशः ।

१९७ - २६९ - यत् अवृद्धम् उवर्णान्तम् सः ठञः अवकाशः ।

१९८ - २६९ - यत् वृद्धम् उवर्णान्तम् देशः च तस्मात् उभयम् प्राप्नोति ।

१९९ - २६९ - एवम् तर्हि वृद्धात् प्राचाम् इति अनेन वृद्धग्रहणेन किम् क्रियते ।

२०० - २६९ - यावत् ब्रूयात् पूर्वस्मिन् योगे वृद्धात् च अवृद्धात् च इति ।

२०१ - २६९ - यत् एतस्मिन् योगे वृद्धग्रहणम् तत् अनवकाशम् ।

२०२ - २६९ - तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः ।

२०३ - २६९ - योपधप्रस्थादीनाम् वुञ् ।

२०४ - २६९ - योपधप्रस्थादीनाम् वुञ् ठञ्ञिठाभ्याम् भवति विप्रतिषेधेन ।

२०५ - २६९ - योपधात् वुञ् भवति इति अस्य अवकाशः साङ्काश्य साङ्कास्यकः ।

२०६ - २६९ - ठञ्ञिठयोः सः एव ।

२०७ - २६९ - दासरूप्यम् नाम वाहीकग्रामः ।

२०८ - २६९ - तस्मात् उभयम् प्राप्नोति ।

२०९ - २६९ - दासरूप्यकः ।

२१० - २६९ - प्रस्थानान्तात् वुञ् भवति इति अस्य अवकाशः मालाप्रस्थ पालाप्रस्थकः ।

२११ - २६९ - ठञ्ञिठयोः सः एव ।

२१२ - २६९ - पातानप्रस्थम् नाम वाहीकग्रामः ।

२१३ - २६९ - तस्मात् उभयम् प्राप्नोति ।

२१४ - २६९ - पातानप्रस्थकः ।

२१५ - २६९ - पुरान्तात् वुञ् भवति इति अस्य अवकाशः काञ्चीपुर काञ्चीपुरकः ।

२१६ - २६९ - ठञ्ञिठयोः सः एव ।

२१७ - २६९ - नान्दीपुरम् नाम वाहीकग्रामः ।

२१८ - २६९ - तस्मात् उभयम् प्राप्नोति ।

२१९ - २६९ - नान्दीपुरकः ।

२२० - २६९ - वहान्तात् वुञ् भवति इति अस्य अवकाशः वातवह वातवहकः ।

२२१ - २६९ - ठञ्ञिठयोः सः एव ।

२२२ - २६९ - कौक्कुडीवहम् नाम वाहीकग्रामः ।

२२३ - २६९ - तस्मात् उभयम् प्राप्नोति ।

२२४ - २६९ - कौक्कुडीवहकः ।

२२५ - २६९ - ओः च ठञः ।

२२६ - २६९ - ओः च ठञः वुञ् भवति विप्रतिषेधेन ।

२२७ - २६९ - ओः ठञः अवकाशः नैषाहकर्षुकः [ऋनैषादकर्षुकः ] ।

२२८ - २६९ - वुञः सः एव ।

२२९ - २६९ - आप्रीतमायोः उभयम् प्राप्नोति ।

२३० - २६९ - आप्रीतमायवकः ।

२३१ - २६९ - जनपदानाम् अकाणौ ।

२३२ - २६९ - जनपदानाम् अकाणौ ओः ठञः भवतः विप्रतिषेधेन ।

२३३ - २६९ - अकस्य अवकाशः अङ्गाः आङ्गकः ।

२३४ - २६९ - ओः ठञः सः एव ।

२३५ - २६९ - जिह्नवः नाम जनपदः ।

२३६ - २६९ - तस्मात् उभयम् प्राप्नोति ।

२३७ - २६९ - जैह्नवकः ।

२३८ - २६९ - अणः अवकाशः ।

२३९ - २६९ - ऋषिक आर्षिकः ।

२४० - २६९ - ओः ठञः सः एव ।

२४१ - २६९ - इक्ष्वाकवः नाम जनपदः ।

२४२ - २६९ - तस्मात् उभयम् प्राप्नोति ।

२४३ - २६९ - इक्ष्वाकः ।

२४४ - २६९ - न वा वुञपवादत्वात् अणः ।

२४५ - २६९ - न वा अर्थः विप्रतिषेधेन ।

२४६ - २६९ - किम् कारणम् ।

२४७ - २६९ - वुञपवादत्वात् अणः ।

२४८ - २६९ - वुञपवादः अण् ।

२४९ - २६९ - वुञ् च ओः ठञम् बाधिष्यते ।

२५० - २६९ - कोपधात् अणः अकान्तात् छः ।

२५१ - २६९ - कोपधात् अण् भवति इति एतस्मात् अकान्तात् छः भवति विप्रतिषेधेन ।

२५२ - २६९ - कोपधात् अण् भवति इति अस्य अवकाशः निलीनक नैलीनकः ।

२५३ - २६९ - अकान्तात् छः भवति इति अस्य अवकाशः आरीहणक आरीहणकीयः ।

२५४ - २६९ - ब्राह्मणकः नाम जनपदः तस्मात् उभयम् प्राप्नोति ।

२५५ - २६९ - ब्राह्मणकीयः ।

२५६ - २६९ - धन्ववुञः च ।

२५७ - २६९ - धन्ववुञः च छः भवति विप्रतिषेधेन ।

२५८ - २६९ - धन्वनः वुञ् भवति इति अस्य अवकाशः पारेधन्व पारेधन्वकः ।

२५९ - २६९ - छस्य सः एव ।

२६० - २६९ - आष्टकम् नाम धन्व ।

२६१ - २६९ - तस्मात् उभयम् प्राप्नोति ।

२६२ - २६९ - आष्टकीयः ।

२६३ - २६९ - न वा छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् ।

२६४ - २६९ - न वा अर्थः विप्रतिषेधेन ।

२६५ - २६९ - किम् कारणम् ।

२६६ - २६९ - छस्य पुनर्वचनम् छापवादनिवृत्त्यर्थम् ।

२६७ - २६९ - सिद्धः अत्र छः वृद्धात् छः इति एव ।

२६८ - २६९ - तस्य पुनर्वचने एतत्प्रयोजनम् ये अन्ये तदपवादाः प्राप्नुवन्ति तद्बाधनार्थम् ।

२६९ - २६९ - सः यथा एव अन्यान् तदपवादान् बाधते एवम् इमम् अपि बाधिष्यते ।

१ - १५ - जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्रसङ्गः ।

२ - १५ - जनपदतदवह्योः वुञ्विधाने अवयवमात्रात् प्राप्नोति ।

३ - १५ - मौञ्जः नाम वाहीकेषु ग्रामः ।

४ - १५ - तस्मिन् भवः मौञ्जीयः ।

५ - १५ - एवम् तर्हि जनपदात् एव जनपदावधेः ।

६ - १५ - जनपदात् इति चेत् वचनानर्थक्यम् ।

७ - १५ - जनपदात् इति चेत् अवधिग्रहणम् अनर्थकम् ।

८ - १५ - सिद्धम् जनपदात् इति एव ।

९ - १५ - इदम् तर्हि प्रयोजनम् ।

१० - १५ - जनपदात् जनपदावदेः वुञ् यथा स्यात् ।

११ - १५ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति ।

१२ - १५ - किम् च अन्यत् प्राप्नोति ।

१३ - १५ - छः ।

१४ - १५ - गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् वक्ष्यति ।

१५ - १५ - सः पूर्वविप्रतिषेधः न पठितव्यः भवति ।

१ - ४ - अत्यल्पम् इदम् उच्यते मनुष्ये इति ।

२ - ४ - पथ्यध्यायन्यायविहारमनुष्यहस्तिषु इति वक्तव्यम् आरण्यकः पन्थाः आरण्यकः अध्यायः आरण्यकः न्यायः आरण्यकः विहारः आरण्यकः मनुष्यः आरण्यकः हस्ती ।

३ - ४ - वा गोमयेषु इति वक्तव्यम् ।

४ - ४ - आरण्यकाः गोमयाः आरण्याः गोमयाः ।

१ - १४ - कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ्विधानम् ।

२ - १४ - कुरुयुगन्धरेभ्यः वावचनात् मनुष्यतत्स्थयोः वुञ् इति एतत् भवति विप्रतिषेधेन ।

३ - १४ - कुरुयुगन्धरेभ्यः वावचनस्य अवकाशः कौरवः कौरवकः यौगन्धरः यौगन्धरकः ।

४ - १४ - मनुष्यतत्स्थयोः वुञ् भवति इति अस्य अवकाशः अन्ये कच्छादयः ।

५ - १४ - काच्छकः मनुष्यः काच्छकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् ।

६ - १४ - इह उभयम् प्राप्नोति ।

७ - १४ - कौरव्कः मनुष्यः कौरवकम् अस्य ईक्षितम् जल्पितम् हसितम् स्मितम् ।

८ - १४ - वुञ् भवति विप्रतिषेधेन ।

९ - १४ - न एषः युक्तः विप्रतिषेधः ।

१० - १४ - न हि कुरुशब्दस्य अन्ये कच्छादयः अवकाशः ।

११ - १४ - कुरुशब्दस्य यः कच्चादिषु पाठः सः अनवकाशः ।

१२ - १४ - न खलु अपि कुरुशब्दः विभाषाम् प्रयोजयति ।

१३ - १४ - अनेन वुञ् कच्छादिपाठात् अण् भविष्यति ।

१४ - १४ - सा एषा युगन्धरार्था विभाषा ।

१ - ११ - किमर्थम् साल्वानाम् कच्छादिषु पाठः क्रियते ।

२ - ११ - साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः ।

३ - ११ - साल्वानाम् कच्छादिषु पाठः अण्विधानार्थः क्रियते ।

४ - ११ - अण् यथा स्यात् ।

५ - ११ - वुञ् मा भूत् इति ।

६ - ११ - न वा अपदातियोगवाग्रहणम् अवधारणार्थम् ।

७ - ११ - न वा एतत् प्रयोजनम् ।

८ - ११ - किम् कारणम् ।

९ - ११ - अपदातियोगवाग्रहणम् अवधारणार्थम् भविष्यति ।

१० - ११ - अपदातौ एव साल्वात् ।

११ - ११ - गोयवाग्वोः एव च साल्वात् इति ।

१ - ११ - गर्तोत्तरपदात् छविधेः जनपदात् वुञ् पूर्वविप्रतिषिद्धम् ।

२ - ११ - गर्त्तोत्तरपदात् छविधेः जनपदात् वुञ् भवति पूर्वविप्रतिषेधेन ।

३ - ११ - गर्त्तोत्तरपदात् छः भवति इति अस्य अवकाशः श्वाविद्गर्त श्वाविद्गर्तीयः ।

४ - ११ - वुञः अवकाशः अङ्गाः आङ्गकः ।

५ - ११ - इह उभयम् प्राप्नोति ।

६ - ११ - त्रैगर्तकः ।

७ - ११ - वुञ् भवति पूर्वविप्रतिषेधेन ।

८ - ११ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

९ - ११ - न वक्तव्यः ।

१० - ११ - उक्तम् एव अवधिग्रहणस्य प्रयोजनम् जनपदात् जनपदावदेः वुञ् यथा स्यात् ।

११ - ११ - यत् अन्यत् प्राप्नोति तत् मा भूत् इति

१ - ७ - गहादिषु पृथिवीमध्यस्य मध्यमभावः ।

२ - ७ - गहादिषु पृथिवीमध्यस्य मध्यमभावः वक्तव्यः ।

३ - ७ - पृथिवीमध्ये भवः मध्यमीयः ।

४ - ७ - चरणसम्बन्धेन निवासलक्षणः अण् ।

५ - ७ - चरणसम्बन्धेन निवासलक्षणः अण् वक्तव्यः ।

६ - ७ - त्रयः प्राच्याः त्रयः माध्यमाः ।

७ - ७ - सर्वे निवासलक्षणाः ।

१ - १ - ईकान्तात् अपि इति वक्तव्यम् इह यथा स्यात् । ऐणीकीयः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अकेकान्तग्रहणे कोपधग्रहणम् सौसुकाद्यर्थम् । अकेकान्तग्रहणे कोपधग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । सौसुकाद्यर्थम् । सौसुकीयः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP