पाद ३ - खण्ड ३९

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ४० - भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।

२ - ४० - भविष्यति इति अनद्यतने उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४० - श्वः ग्रामम् गमी ।

४ - ४० - किम् पुनः कारणम् न सिध्यति ।

५ - ४० - लृटा अयम् निर्देशः कृइयते ।

६ - ४० - लृट् च अनद्यतने लुटा बाध्यते ।

७ - ४० - तेन लृटः एव विषये एते प्रत्ययाः स्युः ।

८ - ४० - लुटः विषये न स्युः ।

९ - ४० - इतरेतराश्रयम् च ।

१० - ४० - इतरेतराश्रयम् च भवति ।

११ - ४० - का इतरेतराश्रयता ।

१२ - ४० - भविष्यत्कालेन शब्देन निर्देशः क्रियते ।

१३ - ४० - निर्देशोत्तरकालम् च भ्भविष्यत्कालता ।

१४ - ४० - तत् एतत् इतरेतराश्रयम् भवति ।

१५ - ४० - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

१६ - ४० - उक्तम् वा ।

१७ - ४० - किम् उक्तम् ।

१८ - ४० - एकम् तावत् उक्तम् न वा अपवादस्य निमित्ताभावात् अनद्यतने हि तयोः विधानम् इति ।

१९ - ४० - अपरम् अपि उक्तम् अव्ययनिर्देशात् सिद्धम् इति. अव्ययवता शब्देन निर्देशः करिष्यते ।

२० - ४० - अवर्तमाने अभूते इति ।

२१ - ४० - सः तर्हि अव्ययवता शब्देन निर्देशः कर्तव्यः ।

२२ - ४० - न कर्तव्यः ।

२३ - ४० - अव्ययम् एषः भविष्यतिशब्दः न एषा भवतेः लृट् ।

२४ - ४० - कथम् अव्ययत्वम् ।

२५ - ४० - विभक्तिस्वरप्रतिरूपकाः च निपाताः भवन्ति इति निपातसञ्ज्ञा ।

२६ - ४० - निपातम् अव्ययम् इति अवययसञ्ज्ञा ।

२७ - ४० - अथ अपि भवतेः लृट् एवम् अपि अवययम् एव ।

२८ - ४० - कथम् न व्येति इति अव्ययम् ।

२९ - ४० - क्व पुनः न व्येति ।

३० - ४० - एतौ कालविशेषौ भूतवर्तमानौ ।

३१ - ४० - स्वभावतः भविष्यति एव वर्तते ।

३२ - ४० - यदि तत्रि न व्येति इति अव्ययम् ।

३३ - ४० - न वा तद्विधानस्य अन्यत्र अभावात् ।

३४ - ४० - न वा भविष्यदाधिकारेण अर्थः ।

३५ - ४० - किम् कारणम् ।

३६ - ४० - तद्विधानस्य अन्यत्र अभावात् ।

३७ - ४० - ये अपि एते इतः उत्तरम् प्रत्ययाः शिष्यन्ते एते अपि एतौ कालविशेषौ न वियन्ति भूतवर्तमानौ ।

३८ - ४० - स्वभावतः एव ते भविष्यति एव वर्तन्ते ।

३९ - ४० - अतः उत्तरम् पठति ।

४० - ४० - भविष्यदधिकारस्य प्रयोजनम् यावत् पचति पुरा पचति इति अनपशब्दत्वाय ।

१ - १४ - यावत्पुरादिषु लड्विधिः लुटः पूर्वविप्रतिषिद्धम् । यावत्पुरादिषु लड्विधिः भवति लुटः पूर्वविप्रतिषेधेन ।

२ - १४ - यावत्पुरानिपातयोः लट् भवति इति अस्य अवकाशः ।

३ - १४ - यावत् भुङ्क्ते ।

४ - १४ - पुरा भुङ्क्ते ।

५ - १४ - लुटः अवकाशः ।

६ - १४ - श्वः कर्ता ।

७ - १४ - श्वः अध्येता ।

८ - १४ - इह उभयम् प्राप्नोति ।

९ - १४ - यावत् श्वः भुङ्क्ते ।

१० - १४ - पुरा श्वः भुङ्क्ते ।

११ - १४ - लट् भवति विप्रतिषेधेन ।

१२ - १४ - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

१३ - १४ - न वक्तव्यः ।

१४ - १४ - अनद्यतने लुट् इति अत्र यावत्पुरानिपातयोः लट् इति अनुवर्तिष्यते ।

१ - ४ - किमर्थम् इदम् उच्यते न लिप्स्यमानसिद्धिः अपि लिप्सा एव तत्र किंवृत्ते लिप्सायाम् इति एव सिद्धम् ।

२ - ४ - अकिंवृत्तार्थः अयम् आरम्भः ।

३ - ४ - यः भवताम् ओदनम् ददाति सः स्वर्गम् लोकम् गच्छति ।

४ - ४ - यः भवताम् ओदनम् दास्यति सः स्वर्गम् लोकम् गमिष्यति ।

१ - ४५ - किमर्थम् क्रियायाम् उपपदे क्रियार्थायाम् ण्वुल् विधीयते न अविशेषेण विहितः ण्वुल् सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।

२ - ४५ - ण्वुलि सकर्मकग्रहणम् चोदितम् ।

३ - ४५ - अकरमकार्थः अयम् आरम्भः ।

४ - ४५ - आसकः व्रजति ।

५ - ४५ - शायकः व्रजति ।

६ - ४५ - प्रत्याख्यातम् तत् न वा धातुमात्रात् दर्शनात् ण्वुलः इति ।

७ - ४५ - एवम् तर्हि तृजादिषु वर्तमानकालोपादानम् चोदितम् ।

८ - ४५ - अवर्तमानकालार्थः अयम् आरम्भः ।

९ - ४५ - तत् अपि प्रत्याख्यातम् न वा कालमात्रे दर्शनात् अन्येषाम् इति ।

१० - ४५ - इदम् तर्हि प्रयोजनम्. अकेनोः भविष्यदाधम्र्ण्ययोः इति अत्र षष्ठ्याः प्रतिषेधः उक्तः ।

११ - ४५ - सः यथा स्यात् ।

१२ - ४५ - एतत् अपि न अस्ति प्रयोजनम् ।

१३ - ४५ - यः एव असौ अविशेषविहितः सः यदा भविष्यति भविष्यति तदा अस्य प्रतिषेधः भविष्यति ।

१४ - ४५ - एवम् तर्हि भविष्यदधिकारविहितस्य प्रतिषेधः यथा स्यात् ।

१५ - ४५ - इह मा भूत् अङ्ग यजताम् ।

१६ - ४५ - लप्स्यन्ते अस्य याजकाः ।

१७ - ४५ - ये एनम् याजययिष्यन्ति इति ।

१८ - ४५ - न एषः भविष्यत्कालः ।

१९ - ४५ - कः तर्हि ।

२० - ४५ - भूतकालः ।

२१ - ४५ - कथम् तर्हि भविष्यत्कालता गम्यते ।

२२ - ४५ - धातुसम्बन्धे प्रत्ययाः इति ।

२३ - ४५ - यः तर्हि न धातुसम्बन्धः ।

२४ - ४५ - इमे अस्य याजकाः ।

२५ - ४५ - इमे अस्य लावकाः इति ।

२६ - ४५ - एषः अपि भूतकालः ।

२७ - ४५ - कथम् तर्हि भविष्यत्कालता गम्यते ।

२८ - ४५ - सम्बन्धात् ।

२९ - ४५ - सः च तावत् तैः अयाजितः भवति ।

३० - ४५ - तस्य च तावत् तैः यवाः अलूनाः भवन्ति ।

३१ - ४५ - उच्यते च ।

३२ - ४५ - इदम् तर्हि प्रयोजनम् ।

३३ - ४५ - अयम् क्रियायाम् उपप्दे क्रियार्थायाम् तुमुन् विधीयते ।

३४ - ४५ - सः विशेषविहितः सामान्यविहितम् ण्वुलम् बाधेत ।

३५ - ४५ - एतत् अपि न अस्ति प्रयोजनम् ।

३६ - ४५ - भावे तुमुन् विधीयते कर्तरि ण्वुल् ।

३७ - ४५ - तत्र कः प्रसङ्गः यत् भावे विहितः तुमुन् कर्तरि विहितम् ण्वुलम् बाधेत ।

३८ - ४५ - लृट् तर्हि बाधेत ।

३९ - ४५ - वासरूपेण भविष्यति ।

४० - ४५ - अतः उत्तरम् पठति ।

४१ - ४५ - ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् तृजादिप्रतिषेधार्थम् ।

४२ - ४५ - ण्वुलः क्रियार्थोपपदस्य पुनर्विधानम् क्रियते ज्ञापकार्थम् ।

४३ - ४५ - किम् ज्ञाप्यम् ।

४४ - ४५ - एतत् ज्ञापयति आचार्यः क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।

४५ - ४५ - ण्वुल् अपि तृजादिः ।

१ - १७ - किमर्थम् इदम् उच्यते न अविशेषेण भावे प्रत्ययाः ये विहिताः ते क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यन्ति ।

२ - १७ - भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थम् ।

३ - १७ - भाववचनानाम् यथाविहितानाम् प्रतिपदविध्यर्थः अयम् आरम्भः ।

४ - १७ - इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।

५ - १७ - भाववचनाः च अपि तृजादयः ।

६ - १७ - अस्ति प्रयोजनम् एतत् ।

७ - १७ - किम् तर्हि इति ।

८ - १७ - यथाविहिताः इति तु वक्तव्यम् ।

९ - १७ - किम् प्रयोजनम् ।

१० - १७ - इह याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् यथा स्युः ।

११ - १७ - व्यतिकरः मा भूत् इति ।

१२ - १७ - तत् तर्हि वक्तव्यम् ।

१३ - १७ - न वक्तव्यम् ।

१४ - १७ - इह भावे प्रत्ययाः भवन्ति इति इयट सिद्धम् ।

१५ - १७ - सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् वाचकाः यथा स्युः इति ।

१६ - १७ - यदि च याभ्यः प्रकृतिभ्यः येन विशेषेण भावे प्रत्ययाः विहिताः ताभ्यः प्रकृतिभ्यः तेन एव विशेषेण क्रियायाम् उपप्दे क्रियार्थायाम् भवन्ति ततः अमी वाचकाः कृताः स्युः ।

१७ - १७ - अथ हि प्रकृतिमात्रात् वा स्युः प्रत्ययमात्रम् वा स्यात् न अमीवाचकाः कृताः स्युः ।

१ - २९ - किमर्थम् इदम् उच्यते न अविशेषेण कर्मणि अण् विहितः सः क्रियायाम् उपपदे क्रियार्थायाम् अन्यत्र च भविष्यति ।

२ - २९ - अणः पुनर्वचनम् अपवादविषये अनिवृत्त्यर्थम् ।

३ - २९ - अणः पुनर्वचनम् क्रियते अपवादविषये अनिवृत्तिः यथा स्यात् ।

४ - २९ - गोदायः व्रजति ।

५ - २९ - कम्बलदायः व्रजति इति ।

६ - २९ - किम् उच्यते अपवादविषये अनिवृत्तिः यथा स्यात् इति न पुनः उत्सर्गविषये प्रतिपदविध्यर्थम् स्यात् ।

७ - २९ - इदानीम् एव हि उक्तम् क्रियायाम् उपप्दे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।

८ - २९ - अण् च अपि तृजादिः ।

९ - २९ - एवम् तर्हि उभयम् अनेन क्रियते ।

१० - २९ - अपवादविषये चानिवृत्तिः उत्सर्गविषये प्रतिपदविधानम् ।

११ - २९ - कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् ।

१२ - २९ - लभ्यम् इति आह ।

१३ - २९ - कथम् ।

१४ - २९ - कर्मग्रहणसामर्थ्यात् ।

१५ - २९ - कथम् पुनः अन्तरेण कर्मग्रहणम् कर्मणि अण् लभ्यः ।

१६ - २९ - वचनग्रहणम् प्रकृतम् अनुवर्तते ।

१७ - २९ - अस्ति प्रयोजनम् एतत् ।

१८ - २९ - किम् तर्हि इति ।

१९ - २९ - अपर्यायेण इति तु वक्तव्यम् ।

२० - २९ - कदा चित् हि कर्मणि स्यात् कदा चित् क्रियायाम् उपपदे क्रियार्थायाम् इति ।

२१ - २९ - तत् तर्हि वक्तव्यम् ।

२२ - २९ - न वक्तव्यम् ।

२३ - २९ - चेन सन्नियोगः करिष्यते ।

२४ - २९ - अण् कर्मणि च ।

२५ - २९ - किम् च अन्यत् ।

२६ - २९ - क्रियायाम् उपपदे क्रियार्थायाम् इति ।

२७ - २९ - एवम् अपि प्रत्येकम् उपपदसञ्ज्ञा न प्राप्नोति ।

२८ - २९ - चेन एव सन्नियोगः करिष्यते ।

२९ - २९ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति प्रत्येकम् उपपदसञ्ज्ञ भविष्यति ।

१ - ३३ - शेषवचनम् किमर्थम् ।

२ - ३३ - लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् । लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविध्यर्थम् ।

३ - ३३ - प्रतिपदविधिः यथा स्यात् ।

४ - ३३ - अविशेषेण विधाने लृटः अभावः प्रतिषिद्धत्वात् ।

५ - ३३ - अविशेषेण विधाने लृटः अभावः स्यात् ।

६ - ३३ - करिष्यामि इति व्रजति ।

७ - ३३ - हरिष्यामि इति व्रजति इति ।

८ - ३३ - किम् कारणम् ।

९ - ३३ - प्रतिषिद्धत्वात् ।

१० - ३३ - इदानीम् एव हि उक्तम् क्रियायाम् उपपदे क्रियार्थायाम् वासरूपेण तृजादयः न भवन्ति इति ।

११ - ३३ - लृट् च अपि तृजादिः ।

१२ - ३३ - अस्ति प्रयोजनम् एतत् ।

१३ - ३३ - किम् तर्हि इति ।

१४ - ३३ - साधीयः तु खलु शेषग्रहणेन क्रियार्थोपपदात् लृट् निर्भज्यते ।

१५ - ३३ - किम् कारणम् ।

१६ - ३३ - अक्रियार्थोपपदत्वात् ।

१७ - ३३ - शेषे इति उच्यते ।

१८ - ३३ - शेषः च कः ।

१९ - ३३ - यत् अन्यत् क्रियायाः क्रियार्थायाः ।

२० - ३३ - एवम् तर्हि लृटि शेषवचनम् क्रियायाम् प्रतिपदविध्यर्थम् ।

२१ - ३३ - लृटि शेषवचनम् क्रियते क्रियायाम् प्रतिपदविधिः यथा स्यात् ।

२२ - ३३ - लृट् शेषे च ।

२३ - ३३ - करिष्यति हरिष्यति इति ।

२४ - ३३ - क्व च ।

२५ - ३३ - क्रियायाम् उपपदे क्रियार्थायाम् इति ।

२६ - ३३ - सः तर्हि चकारः कर्तव्यः ।

२७ - ३३ - न कर्तव्यः ।

२८ - ३३ - इह लृट् भवति इति इयता सिद्धम् ।

२९ - ३३ - सः अयम् एवम् सिद्धे सति यत् शेषग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा उपजायेत ।

३० - ३३ - सति च योगाङ्गे योगविभागः करिष्यते ।

३१ - ३३ - लृट् भवति क्रियायाम् उपपदे क्रियार्थायाम् इति ।

३२ - ३३ - ततः शेषे ।

३३ - ३३ - शेषे च लृट् भवति इति ।

१ - ८ - सद्विधिः नित्यम् अप्रथमासमानाधिकरणे ।

२ - ८ - सद्विधिः अप्रथमासमानाधिकरणे नित्यम् इति वक्तव्यम् ।

३ - ८ - पक्ष्यन्तम् पश्य ।

४ - ८ - पक्ष्यमाणम् पश्य ।

५ - ८ - क्व तर्हि इदानीम् विभाषा ।

६ - ८ - प्रथमासमानाधिकरणे ।

७ - ८ - पाक्ष्यन् पक्ष्यति ।

८ - ८ - पक्ष्यमाणः पक्ष्यते ।

१ - ११ - योगविभागः कर्तव्यः ।

२ - ११ - अनद्यतने लृटः सत्स्ञ्ज्ञौ भवतः ।

३ - ११ - श्वः अग्नीन् आध्यास्यमानेन ।

४ - ११ - श्वः सोमेन यक्ष्यमाणेन ।

५ - ११ - ततः लुट् ।

६ - ११ - लुट् भवति अनद्यतने ।

७ - ११ - श्वः कर्ता ।

८ - ११ - श्वः अध्येता ।

९ - ११ - केन विहितस्य अनद्यतने लृटः सत्सञ्ज्ञौ उच्येते ।

१० - ११ - एतत् एव ज्ञापयति भवति अनद्यतने लृट् इति यत् अयम् अनद्यतने लृटः सत्स्ञ्ज्ञौ शास्ति ।

११ - ११ - एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् भविष्यति इति अनद्यतने उपसङ्ख्यानम् ।

१ - ११ - परिदेवने श्वस्तनीभविष्यन्त्यर्थे ।

२ - ११ - परिदेवने श्वस्तनीभविष्यन्त्याः अर्थे इति वक्तव्यम् ।

३ - ११ - इयम् नु कदा गन्ता या एवम् पादौ निदधाति ।

४ - ११ - अयम् नु कदा अध्येता यः एवम् अनभियुक्तः इति ।

५ - ११ - कालप्रकर्षात् तु उपमानम् ।

६ - ११ - कालप्रकर्षात् तु उपमानम् ।

७ - ११ - गन्ता इव इयम् गन्ता ।

८ - ११ - न इयम् गमिष्यति ।

९ - ११ - अध्येता इव अयम् अध्येता ।

१० - ११ - न वै तिङन्तेन उपमानम् अस्ति ।

११ - ११ - एवम् तर्हि अनद्यतने इव अनद्यतने इति ।

१ - ४ - स्पृशः उपतापे ।

२ - ४ - स्पृशः उपतापे इति वक्तव्यम् ।

३ - ४ - इह मा भूत् ।

४ - ४ - कम्बलस्पर्शः इति

१ - ५ - वाधिमत्स्यबलेषु इति वक्तव्यम् ।

२ - ५ - अतीसारः व्याधिः ।

३ - ५ - विसारः मत्स्यः ।

४ - ५ - बले ।

५ - ५ - शालसारः खदिरसारः ।

१ - ३५ - भावे सर्वलिङ्गनिर्देशः ।

२ - ३५ - भावे सर्वलिङ्गनिर्देशः कर्तव्यः ।

३ - ३५ - भूतौ भवने भावे इति ।

४ - ३५ - किम् प्रयोजनम् ।

५ - ३५ - सर्वलिङ्गे भाङे एते प्रत्ययाः यथा स्युः इति ।

६ - ३५ - किम् पुनः कारणम् न सिध्यति ।

७ - ३५ - पुंलिङ्गेन अयम् निर्देशः क्रियते एकवचनेन च ।

८ - ३५ - तेन् पुंलिङ्गे एव एकवचने च एते प्र्रत्ययाः स्युः ।

९ - ३५ - स्त्रीनपुंसकयोः द्विवचनबहुवच्नयोः च न स्युः ।

१० - ३५ - न अत्र निर्देशः तन्त्रम् ।

११ - ३५ - कथम् पुनः तेन एव च नाम निर्देशः क्रियते तत् च अतन्त्रम् स्यात् ।

१२ - ३५ - तत्कारी च भवान् तद्द्वेषी च ।

१३ - ३५ - नान्तरीयकत्वात् अत्र पुंलिङ्गेन निर्देशः क्रियते एकवचनेन च ।

१४ - ३५ - अवश्यम् कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।

१५ - ३५ - तत् यथा कः चित् अन्नार्थी शालिकलापम् सतुषम् सपलालम् आहरति नान्तरीयकत्वात् ।

१६ - ३५ - सः यावत् आदेयम् तावत् आदाय तुषपलालानि उत्सृजति ।

१७ - ३५ - तथा कः चित् मांसार्थी मत्स्यान् सशकलान् सकण्टकान् आहरति नान्तरीयकत्वात् ।

१८ - ३५ - सः यावत् आदेयम् तावत् आदाय शकलकण्टकान् उत्सृजति ।

१९ - ३५ - एवम् इह अपि नान्तरीयकत्वात् पुंलिङ्गेन निर्देशः क्रियते एकवचनान्तेन च ।

२० - ३५ - न हि अत्र निर्देशः तन्त्रम् ।

२१ - ३५ - कया चित् विभक्त्या केन चित् च लिङ्गेन निर्देशः कर्तव्यः ।

२२ - ३५ - अथ वा कृभ्वस्तयः क्रियासामान्यवाचिनः क्रियाविशेषवाचिनः पचादयः ।

२३ - ३५ - यत् च अत्र पचतेः भवतिः भवति न तत् भवतेः पचतिः भवति ।

२४ - ३५ - यत् च भवतेः पचतिः भवति न तत् पचतेः भवतिः भवति ।

२५ - ३५ - किम् च पचतेः भवतिः भवति ।

२६ - ३५ - सामान्यम् ।

२७ - ३५ - किम् च भवतेः पचतिः भवति ।

२८ - ३५ - विशेषः ।

२९ - ३५ - तत् यथा उपाध्यायस्य शिष्यः मातुलस्य भागिनेयम् गत्वा आह ।

३० - ३५ - उपाध्यायम् भवान् अभिवादयताम् इति ।

३१ - ३५ - सः गत्वा मातुलम् अभिवादयते ।

३२ - ३५ - तथा मातुलस्य भागिनेयः उपाध्यायस्य शिष्यम् गत्वा आह ।

३३ - ३५ - मातुलम् भवान् अभिवादयताम् इति ।

३४ - ३५ - सः गत्वा उपाध्यायम् अभिवादयते ।

३५ - ३५ - एवम् इह अपि पचतेः भवतौ यत् तत् निर्दिश्यते ।

१ - ६० - कारकग्रहणम् किमर्थम् ।

२ - ६० - कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।

३ - ६० - कारकग्रहणम् अनादेशे स्वार्थविज्ञानात् ।

४ - ६० - अनिर्दिष्टार्थाः प्रत्ययाः स्वार्थे भवन्ति इति ।

५ - ६० - तत् यथा ।

६ - ६० - गुप्तिज्किद्भ्यः सन् यावादिभ्यः कन् इति ।

७ - ६० - एवम् इमे अपि प्रत्ययाः स्वार्थे स्युः ।

८ - ६० - स्वार्थे मा भूवन् कारके यथा स्युः इति एवमर्थम् इदम् उच्यते ।

९ - ६० - न एतत् अस्ति प्रयोजनम् ।

१० - ६० - विहितः प्रत्ययः स्वार्थे भावे घञ् इति ।

११ - ६० - तेन अत्रिप्रसक्तम् इति कृत्वा नियमार्थः अयम् विज्ञायेत ।

१२ - ६० - अकर्तरि सञ्ज्ञायाम् एव इति ।

१३ - ६० - अस्ति च इदानीम् कः चित् सञ्ज्ञाभूतः भावः यदर्थः विधिः स्यात् ।

१४ - ६० - अस्ति इति आह आवाहः , विवाहः इति ।

१५ - ६० - कैमर्थक्यात् नियमः भवति ।

१६ - ६० - विधेयम् न अस्ति इति कृत्वा ।

१७ - ६० - इह च अस्ति विधेयम् ।

१८ - ६० - अकर्तरि च कारके सञ्ज्ञायाम् घञ् विधेयः ।

१९ - ६० - तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः ।

२० - ६० - तत् एव तर्हि प्रयोजनम् स्वार्थे मा भूवन् इति ।

२१ - ६० - ननु च उक्तम् विहितः प्रत्ययः स्वार्थे भावे घञ् इति इति ।

२२ - ६० - अन्यः सः भावः बाह्यः प्रकृत्यर्थात् ।

२३ - ६० - अनेन इदानीम् आभ्यन्तरे भावे स्यात् ।

२४ - ६० - कः पुनः एतयोः भावयोः विशेषः ।

२५ - ६० - उक्तः भावभेदः भाष्ये ।

२६ - ६० - एतत् अपि न अस्ति प्रयोजनम् ।

२७ - ६० - नञिवयुक्तम् अन्यसदृशाधिकरणे ।

२८ - ६० - तथा हि अर्थगतिः ।

२९ - ६० - नञ्युक्तम् इवयुक्तम् च अस्न्यस्मिन् तत्सदृशे कार्यम् विज्ञयते ।

३० - ६० - तथा हि अर्थः गम्यते ।

३१ - ६० - तत् यथा ।

३२ - ६० - अब्राह्मणम् आनय इति उक्ते ब्राह्मणसदृशम् पुरुषम् आनयति ।

३३ - ६० - न असौ लोष्टम् आनीय कृती भवति ।

३४ - ६० - एवम् इह अपि अकर्तरि इति कर्तृप्रतिषेधात् अन्यस्मिन् अकर्तरि कर्तृसदृशे कार्यम् विज्ञस्यते ।

३५ - ६० - किम् च अन्यत् अकर्तृ कर्तृसदृशम् ।

३६ - ६० - कारकम् ।

३७ - ६० - उत्तरार्थम् तर्हि कारकग्रहणम् कर्तव्यम् ।

३८ - ६० - परिमाणाख्यायाम् सर्वेभ्यः कारके यथा स्यात् ।

३९ - ६० - इह मा भूत् ।

४० - ६० - एका तिलोच्छ्रितिः ।

४१ - ६० - देवे सृती इति ।

४२ - ६० - घञनुक्रमणम् अजब्विषये अवचने हि स्त्रीप्रत्ययानाम् अपि अवादविज्ञानम् इति वक्ष्यति ।

४३ - ६० - तत् न वक्तव्यम् भवति ।

४४ - ६० - एतत् अपि न अस्ति प्रयोजनम् ।

४५ - ६० - अत्र अपि अकर्तरि इति एव अनुवर्तिष्यते ।

४६ - ६० - सञ्ज्ञाग्रहणानर्थक्यम् च सर्वत्र घञः दर्शनात् ।

४७ - ६० - सञ्ज्ञाग्रहणम् च अनर्थकम् ।

४८ - ६० - किम् कारणम् ।

४९ - ६० - सर्वत्र घञः दर्शनात् ।

५० - ६० - असञ्ज्ञायाम् अपि हि घञ् दृश्यते ।

५१ - ६० - कः भवता दायः दत्तः ।

५२ - ६० - कः भवता लाभः लब्धः इति ।

५३ - ६० - यदि सञ्ज्ञाग्रहणम् न क्रियते अतिप्रसङ्गः भवति ।

५४ - ६० - कृतः कटः इति अत्र कारः कट इति प्राप्नोति ।

५५ - ६० - अतिप्रसङ्गः इति चेत् अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।

५६ - ६० - अतिप्रसङ्गः इति चेत् तत् न ।

५७ - ६० - किम् कारणम् ।

५८ - ६० - अभिधानलक्षणत्वात् प्रत्ययस्य सिद्धम् ।

५९ - ६० - अभिधानलक्षणाः कृत्तद्धितसमादाः ।

६० - ६० - अनभिधानात् न भविष्यन्ति ।

१ - ५३ - सर्वग्रहणम् किमर्थम् ।

२ - ५३ - सर्वेभ्यः धातुभ्यः घञ् यथा स्यात् अजपोः अपि विषये ।

३ - ५३ - एकः तण्डुलनिश्चायः ।

४ - ५३ - द्वौ शूर्पनिष्पावौ ।

५ - ५३ - सर्वग्रहणम् अनर्थकम् परिमाणाख्यायम् इति सिद्धत्वात् ।

६ - ५३ - सर्वग्रहणम् अनर्थकम् ।

७ - ५३ - किम् कारणम् ।

८ - ५३ - परिमाणाख्यायम् इति सिद्धत्वात् ।

९ - ५३ - परिमाणाख्यायम् इति एव घञ् सिद्धः अजपोः अपि विषये ।

१० - ५३ - न अर्थः सर्वग्रहणेन ।

११ - ५३ - अस्ति अन्यत् एतस्य वचने प्रयोजनम् ।

१२ - ५३ - किम् ।

१३ - ५३ - एकः पाकः द्वौ पाकौ त्रयः पाकाः इति ।

१४ - ५३ - पूर्वेण अपि एतत् सिद्धम् ।

१५ - ५३ - न सिध्यति ।

१६ - ५३ - सञ्ज्ञायाम् इति पूर्वः योगः ।

१७ - ५३ - न च एषा सञ्ज्ञा ।

१८ - ५३ - प्रत्याख्यायते सञ्ज्ञाग्रहणम् ।

१९ - ५३ - अथ अपि क्रियते एवम् अपि न दोषः ।

२० - ५३ - अजौ अपि सञ्ज्ञायाम् एव ।

२१ - ५३ - यथाजातीयकः उत्सर्गः तथाजातीयकेन अपवादेन भवितव्यम् ।

२२ - ५३ - उत्तरार्थम् तर्हि ।

२३ - ५३ - इङः च सर्वेभ्यः अपि यथा स्यात् ।

२४ - ५३ - ननु च अयम् इङ् एकः एव वण्टरण्डाकल्पः ।

२५ - ५३ - सर्वेषु साधनेषु यथा स्यात् ।

२६ - ५३ - उपेत्य अधीयते तस्मात् अध्यायः ।

२७ - ५३ - अधीयते तस्मिन् अध्यायः ।

२८ - ५३ - अध्यायन्यायायोद्यावसंहारावायाः च इति एतत् निपातनम् न कर्तव्यम् भवति ।

२९ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।

३० - ५३ - क्रियते न्यासे एव ।

३१ - ५३ - उत्तराऋथम् एव तर्हि वक्तव्यम् ।

३२ - ५३ - कर्मव्यतिहारे णच् स्त्रियाम् इति सर्वेभ्यः यथा स्यात् ।

३३ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।

३४ - ५३ - वक्ष्यति एतत् ।

३५ - ५३ - कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् ।

३६ - ५३ - पृथक् ग्रहणम् बाधकबाधनार्थम् ।

३७ - ५३ - व्यावचोरीव्यावचर्च्यर्थम् ।

३८ - ५३ - तत्र व्यतीक्षादिषु दोषः ।

३९ - ५३ - सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च इति ।

४० - ५३ - उत्तरार्थम् तर्हि अभिविधौ भावे इनुण् सर्वेभ्यः यथा स्यात् ।

४१ - ५३ - सांराविणम् ।

४२ - ५३ - एतत् अपि न अस्ति प्रयोजनम् ।

४३ - ५३ - वक्ष्यति एतत् ।

४४ - ५३ - अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।

४५ - ५३ - पृथक् ग्रहणम् बाधकबाधार्थम् ।

४६ - ५३ - न तु ल्युट् इति ।

४७ - ५३ - इदम् तर्हि प्रयोजनम् ।

४८ - ५३ - प्रकृत्याश्रयः यः अपवादः तस्य बाधनम् यथा स्यात् ।

४९ - ५३ - अर्थाश्रयः यः अपवादः तस्य बाधनम् मा भूत् ।

५० - ५३ - एका तिलोच्छ्रितिः द्वे सृती इति ।

५१ - ५३ - घञनुक्रमणम् अजब्विषये ।

५२ - ५३ - अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् इति चोदयिष्यति ।

५३ - ५३ - तत् न वक्तव्यम् भवति ।

१ - १२ - घञनुक्रमणम् अजब्विषये ।

२ - १२ - घञनुक्रमणम् अजब्विषये इति वक्तव्यम् ।

३ - १२ - अवचने हि स्त्रीप्रत्ययानाम् अपि अपवादविज्ञानम् ।

४ - १२ - अनुच्यमाने हि एतस्मिन् स्त्रीप्रत्ययानाम् अपि अपवादः अयम् विज्ञयेत ।

५ - १२ - एका तिलोच्छ्रितिः द्वे सृती इति । दारजारौ कर्तरि णिलुक् च ।

६ - १२ - दारजारौ कर्तरि वक्तव्यौ णिलुक् च वक्तव्यः ।

७ - १२ - दारयन्ति इति दाराः ।

८ - १२ - जरयन्ति इति जाराः ।

९ - १२ - करणे वा ।

१० - १२ - करणे वा वक्तव्यौ ।

११ - १२ - दीर्यते तैः दाराः ।

१२ - १२ - जीर्यन्ति तैः जाराः ।

१ - ८ - इङः च इति अपादाने स्त्रियाम् उपसङ्ख्यानम् तदन्तात् च वा ङीष् ।

२ - ८ - इङः च इति अत्र अपादाने स्त्रियाम् उपसङ्ख्यानम् कर्तव्यम् तदन्तात् च वा ङीष् वक्तव्यः ।

३ - ८ - उपेत्य अधीयते तस्याः उअपाध्यायी उपाध्याया ।

४ - ८ - शृ̄ वायुवर्णनिवृतेषु ।

५ - ८ - शृ̄ इति एतस्मात् वायुवर्णनिवृतेषु घञ् वक्तव्यः ।

६ - ८ - शारः वायुः ।

७ - ८ - शारः वर्णः ।

८ - ८ - गौः इव अकृतनीशारः प्रायेण शिशिरे कृशः ।

१ - ११ - समि मुष्टौ इति अनर्थकम् वचनम् परिमाणाख्यायाम् इति सिद्धत्वात् ।

२ - ११ - समि मुष्टौ इति एतत् वचनम् अनर्थकम् ।

३ - ११ - किम् कारणम् ।

४ - ११ - परिमाणाख्यायाम् इति सिद्धत्वात् ।

५ - ११ - परिमाणाख्यायाम् इति एव सिद्धम् ।

६ - ११ - अपरिमाणार्थम् तु ।

७ - ११ - अपरिमाणार्थम् तु अयम् आरम्भः ।

८ - ११ - मल्लस्य सङ्ग्राहः मुष्टिकस्य सङ्गाहः इति ।

९ - ११ - उद्ग्राभिनिग्राभौ च छन्दसि स्रुगुद्यमननिपातनयोः ।

१० - ११ - उद्ग्राभः निब्राभः इति इमौ शब्दौ छन्दसि वक्तव्यौ स्रुगुद्यमननिपातनयोः ।

११ - ११ - उद्ग्राभम् च निग्राभम् च ब्रह्म देवाः अवीवृधन् ।

१ - २२ - स्त्रीग्रहणम् किमर्थम् ।

२ - २२ - कर्मव्यतिहारे स्त्रीग्रहणम् व्यतिपाकार्थम् । कर्मव्यतिहारे स्त्रीग्रहणम् क्रियते व्यतिपाकार्थम् ।

३ - २२ - इह मा भूत् ।

४ - २२ - व्यतिपाकः वर्तते इति ।

५ - २२ - अथ किमर्थम् पृथक् ग्रहणम् ।

६ - २२ - पृथक् ग्रहणम् बाधकबाधनार्थम् ।

७ - २२ - पृथक् ग्रहणम् क्रियते बाधकबाधनार्थम् ।

८ - २२ - ये तस्य बाधकाः तद्बाधनार्थम् ।

९ - २२ - किम् प्रयोजनम् ।

१० - २२ - व्यावचोरीव्यावचर्च्यर्थम् । व्यावचोरी वर्तते ।

११ - २२ - व्यावचर्ची वर्तते ।

१२ - २२ - तत्र व्यतीक्षादिषु दोषः ।

१३ - २२ - तत्र व्यतीक्षादिषु दोषः भवति ।

१४ - २२ - व्यतीक्षा वर्तते ।

१५ - २२ - व्यतीहा वर्तते ।

१६ - २२ - सिद्धम् तु प्रकृते स्त्रीग्रहणे णज्ग्रहणम् णिज्ग्रहणम् च ।

१७ - २२ - सिद्धम् एतत् ।

१८ - २२ - कथम् ।

१९ - २२ - प्रकृते एव स्त्रीग्रहणे अयम् योगः कर्तव्यः ।

२० - २२ - स्त्रियाम् क्तिन् ।

२१ - २२ - ततः कर्मव्यतिहारे णच् ।

२२ - २२ - ततः णिचः ।

१ - ९ - भावग्रहणम् किमर्थम् ।

२ - ९ - अभिविधौ भावग्रहणम् नपुंसके क्तादिनिवृत्त्यर्थम् ।

३ - ९ - अभिविधौ भावग्रहणम् क्रियते नपुंसके क्तादिनिवृत्त्यर्थम् ।

४ - ९ - नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।

५ - ९ - अथ किमर्थम् पृथक् ग्रहणम् ।

६ - ९ - पृथक् ग्रहणम् बाधकबाधार्थम् ।

७ - ९ - पृथक् ग्रहणम् क्रियते बाधकबाधार्थम् ये तस्य बाधकाः तद्बाधनार्थम् ।

८ - ९ - न तु ल्युटः । ल्युटः तु बाधनम् न इष्यते ।

९ - ९ - सङ्कूटनम् इति एव भवति ।

१ - १५ - अज्विधौ भयस्य उपसङ्ख्यानम् ।

२ - १५ - अज्विधौ भयस्य उपसङ्ख्यानम् कर्तव्यम् ।

३ - १५ - भयम् ।

४ - १५ - अत्यल्पम् इदम् उच्यते भयस्य इति ।

५ - १५ - भयादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् भयम् वर्षम् ।

६ - १५ - किम् प्रयोजनम् ।

७ - १५ - नपुंसके क्तादिनिवृत्त्यर्थम् ।

८ - १५ - नपुंसकलिङ्गे क्तादयः मा भूवन् इति ।

९ - १५ - कल्पादिभ्यः च प्रतिषेधः ।

१० - १५ - कल्पादिभ्यः च प्रतिषेधः वक्तव्यः ।

११ - १५ - कल्पः अर्थः मन्त्रः ।

१२ - १५ - जवसवौ छन्दसि ।

१३ - १५ - जवसवौ छन्दसि वक्तव्यौ ।

१४ - १५ - ऊर्वोः अस्तु मे जवः ।

१५ - १५ - अयम् मे पञ्चौदनः सवः ।

१ - २५ - किमर्थम् निष्पूर्वात् चिनोतेः अप् विधीयते न अचा एव सिद्धम् ।

२ - २५ - न हि अस्ति विशेषः निष्पूर्वात् चिनोतेः अपः वा अचः वा ।

३ - २५ - तत् एव रूपम् सः एव स्वरः ।

४ - २५ - न सिध्यति ।

५ - २५ - हस्तादाने चेः घञ् प्राप्तः ।

६ - २५ - तद्बाधनार्थम् ।

७ - २५ - अतः उत्तरम् पठति ।

८ - २५ - अब्विधौ निश्चिग्रहणम् अनर्थकम् स्तेयस्य घञ्विधौ प्रतिषेधात् ।

९ - २५ - अब्विधौ निश्चिग्रहणम् अनर्थकम् ।

१० - २५ - किम् कारणम् ।

११ - २५ - स्तेयस्य घञ्विधौ प्रतिषेधात् ।

१२ - २५ - स्तेयस्य घञ्विधौ प्रतिषेधः उच्यते ।

१३ - २५ - निष्पूर्वः चिनोतिः स्तेये वर्तते ।

१४ - २५ - अस्तेयार्थम् तर्हि इदम् वक्तव्यम् ।

१५ - २५ - निष्पूर्वात् चिनोतेः अस्तेये यथा स्यात् ।

१६ - २५ - अस्तेयार्थम् इति चेत् न अनिष्टत्वात् ।

१७ - २५ - अस्तेयार्थम् इति चेत् तत् न ।

१८ - २५ - किम् कारणम् ।

१९ - २५ - अनिष्टत्वात् ।

२० - २५ - न निष्पूर्वात् चिनोतेः अस्तेये अप् इष्यते ।

२१ - २५ - किम् तर्हि घञ् एव इष्यते ।

२२ - २५ - एवम् तर्हि सिद्धे सति यत् निष्पूर्वात् चिनोतेः अपम् शास्ति तत् ज्ञापयति आचार्यः यत् तत् अन्तः थाथघञ्क्ताजबितृकाणाम् इति तत् निष्पूर्वात् चिनोतेः न भवति इति ।

२३ - २५ - किम् एतस्य ज्ञापने प्रयोजनम् ।

२४ - २५ - निश्चयः ।

२५ - २५ - एषः स्वरः सिद्धः भवति ।

१ - २६ - वशिरण्योः च उपसङ्ख्यानम् ।

२ - २६ - वशिरण्योः च उपसङ्ख्यानम् ।

३ - २६ - सः वशम् सैन्धवम् ।

४ - २६ - धनञ्जयः रणे रणे ।

५ - २६ - घञर्थे कविधानम् स्थास्नापाव्यधिहनियुध्यर्थम् ।

६ - २६ - घञर्थे कः विधेयः ।

७ - २६ - किम् प्रयोजनम् ।

८ - २६ - स्थास्नापाव्यधिहनियुध्यर्थम् ।

९ - २६ - स्था ।

१० - २६ - प्रतिष्ठन्ते अस्मिन् धान्यानि इति प्रस्थः ।

११ - २६ - प्रस्थे हिमवतः श्र्ङ्गे ।

१२ - २६ - स्था ।

१३ - २६ - स्ना ।

१४ - २६ - प्रस्नान्ति तस्मिन् इति प्रस्नः ।

१५ - २६ - स्ना ।

१६ - २६ - पा ।

१७ - २६ - प्रपिबन्ति अस्याम् इति प्रपा ।

१८ - २६ - पा ।

१९ - २६ - व्यधि ।

२० - २६ - आविध्यन्ति तेन आविधम् ।

२१ - २६ - व्यधि ।

२२ - २६ - हनि ।

२३ - २६ - विघ्नन्ति तस्मिन् मनांसि विघ्नः ।

२४ - २६ - हनि ।

२५ - २६ - युधि ।

२६ - २६ - आयुध्यन्ते तेन आयुधम् ।

१ - २९ - कस्मात् अयम् कः विधीयते ।

२ - २९ - हन्तेः इति आह ।

३ - २९ - तत् हन्तिग्रहणम् कर्तव्यम् ।

४ - २९ - न कर्तव्यम् ।

५ - २९ - प्रकृतम् अनुवर्तते ।

६ - २९ - क्व प्रकृतम् ।

७ - २९ - हनः च वधः ।

८ - २९ - तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् ।

९ - २९ - न एतानि निपातनानि ।

१० - २९ - हन्तेः एते आदेशाः ।

११ - २९ - यदि आदेशाः घनस्वरः न सिध्यति ।

१२ - २९ - घनः ।

१३ - २९ - सन्तु तर्हि निपातनानि ।

१४ - २९ - ननु च उक्तम् तत् वै अनेकेन निपातनेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् इति ।

१५ - २९ - सम्बन्धम् अनुवर्तिष्यते ।

१६ - २९ - अथ वा पुनः सन्तु आदेशाः ।

१७ - २९ - ननु च उक्तम् स्वरः न सिध्यति इति ।

१८ - २९ - न एषः दोषः ।

१९ - २९ - अकारान्तः आदेशः ।

२० - २९ - अथ यदा इषीकया स्तम्बः हन्यते कथम् तत्र भवितव्यम् ।

२१ - २९ - के चिद् तावत् आहुः ।

२२ - २९ - स्तम्बघ्ना इति भवितव्यम् ।

२३ - २९ - अपरे आहुः स्तम्बहेतिः इति भवितव्यम् ।

२४ - २९ - ऊतियूतिजूतिसातिहेतिकीर्तयः च इति निपातनम् इति ।

२५ - २९ - अपरे आहुः ।

२६ - २९ - स्तम्बहननीइति भवितव्यम् इति ।

२७ - २९ - वक्ष्यति एतत् ।

२८ - २९ - अजब्भ्याम् स्त्रीईखलनाः ।

२९ - २९ - स्त्रियाः खलनौ विप्रतिषेधेन इति ।

१ - १४ - यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः ।

२ - १४ - यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः वक्तव्यः ।

३ - १४ - प्रश्नः इति ।

४ - १४ - एवन् तर्हि आङित् करिष्यते ।

५ - १४ - अङिति गुणप्रतिषेधः ।

६ - १४ - यदि अङित् गुणप्रतिषेधः वक्तव्यः ।

७ - १४ - विश्नः इति ।

८ - १४ - सूत्रम् च भिद्यते ।

९ - १४ - यथान्यासम् एव अस्तु ।

१० - १४ - ननु च उक्तम् यजादिभ्यः नस्य ङित्त्वे सम्प्रसारणप्रतिषेधः इति ।

११ - १४ - न एषः दोषः ।

१२ - १४ - निपातनात् एतत् सिद्धम् ।

१३ - १४ - किम् निपातनम् ।

१४ - १४ - प्रश्ने च आसन्नकाले इति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP