पाद ४ - खण्ड ३०

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - १२९ - तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः ।

२ - १२९ - तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः ।

३ - १२९ - प्रियः आङ्गः एषाम् ते इमे प्रियाङ्गाः ।

४ - १२९ - प्रियः वाङ्गः एषाम् ते इमे प्रियवाङ्गाः इति ।

५ - १२९ - किम् उच्यते समासबहुत्वे प्रतिषेधः इति यावता तेन एव चेत् कृतम् बहुत्वम् इति उच्यते न च अत्र तेन एव कृतम् बहुत्वम् ।

६ - १२९ - भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति ।

७ - १२९ - तत् वा कर्तव्यम् तेन एव चेत् बहुत्वम् इति समासबहुत्वे वा प्रतिषेधः वक्तव्यः इति ।

८ - १२९ - अबहुत्वे च लुग्वचनम् ।

९ - १२९ - अबहुत्वे च लुक् वक्तव्यः ।

१० - १२९ - अतिक्रान्तः अङ्गान् अत्यङ्गः ।

११ - १२९ - बहुवचने परतः यः तद्राजः इति एवम् कृत्वा चोद्यते ।

१२ - १२९ - अथ किमर्थम् पुनः इदम् न बहुवचने इति एव सिद्धम् ।

१३ - १२९ - न सिध्यति ।

१४ - १२९ - बहुवचने इति उच्यते न च अत्र बहुवचनम् पश्यामः ।

१५ - १२९ - प्रत्ययलक्षणेन भविष्यति ।

१६ - १२९ - न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

१७ - १२९ - न लुमता आङ्गस्य इति वक्ष्यामि ।

१८ - १२९ - न एवम् शक्यम् ।

१९ - १२९ - इह हि दोषः स्यात् ।

२० - १२९ - पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति ।

२१ - १२९ - द्वन्द्वे अबहुषु लुग्वचनम् ।

२२ - १२९ - द्वन्द्वे अबहुषु लुक् वक्तव्यः ।

२३ - १२९ - गर्गवत्सवाजाः इति ।

२४ - १२९ - इह च लुक् वक्तव्यः ।

२५ - १२९ - गर्गेभ्यः आगतम् गर्गरूप्यम् गर्गमयम् इति ।

२६ - १२९ - इह च अत्रयः इति उदात्तनिवृत्तिस्वरः प्राप्नोति ।

२७ - १२९ - सिद्धम् तु प्रत्ययार्थबहुत्वे लुग्वचनात् ।

२८ - १२९ - सिद्धम् एतत् ।

२९ - १२९ - कथम् ।

३० - १२९ - प्रत्ययार्थबहुत्वे लुक् वक्तव्यः ।

३१ - १२९ - यदि प्रत्ययार्थबहुत्वे लुक् उच्यते अस्त्रियाम् इति वक्तव्यम् ।

३२ - १२९ - इह मा भूत् ॒ आङ्ग्यः स्त्रियः , वाङ्ग्यः स्त्रियः इति ।

३३ - १२९ - यस्य पुनः बहुवचने परतः लुक् उच्यते तस्य ईकारेण व्यवहितत्वात् न भविष्यति ।

३४ - १२९ - यस्य अपि बहुवचने परतः लुक् उच्यते तेन अपि अस्त्रियाम् इति वक्तव्यम् आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रियः इति एवमर्थम् ।

३५ - १२९ - अत्र अपि चापा व्यवधानम् ।

३६ - १२९ - एकादेशे कृते न अस्ति व्यव्हदानम् ।

३७ - १२९ - एकादेशः पूवविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव ।

३८ - १२९ - द्वन्द्वे अबहुषु लुग्वचनम् ।

३९ - १२९ - द्वन्द्वे अबहुषु लुक् वक्तव्यः ।

४० - १२९ - गर्गवत्सवाजाः इति ।

४१ - १२९ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् ।

४२ - १२९ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः ।

४३ - १२९ - बिदानाम् अपत्यम् माणवकः बैदः बैदौ ।

४४ - १२९ - किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः ।

४५ - १२९ - अचि इति उच्यते ।

४६ - १२९ - न च अत्र अजादिम् पश्यामः ।

४७ - १२९ - प्रत्ययलक्षणेन ।

४८ - १२९ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् ।

४९ - १२९ - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि ।

५० - १२९ - एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः ।

५१ - १२९ - बैदस्य अपत्यम् बहवः माणवकाः बिदाः बैदयोः वा बिदाः ।

५२ - १२९ - अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति ।

५३ - १२९ - मा भूत् एवम् ।

५४ - १२९ - अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

५५ - १२९ - न एवम् शक्यम् ।

५६ - १२९ - इह हि दोषः स्यात् ।

५७ - १२९ - काश्यपप्रतिकृतयः काश्यपाः इति ।

५८ - १२९ - न वा सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् ।

५९ - १२९ - न वा एषः दोषः ।

६० - १२९ - किम् कारणम् ।

६१ - १२९ - सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् ।

६२ - १२९ - सर्वाणि द्वन्द्वे बह्वर्थानि ।

६३ - १२९ - कथम् ।

६४ - १२९ - युगपत् अधिकरणविवक्षायाम् द्वन्द्वः भवति ।

६५ - १२९ - ततः अयम् आह यस्य बहुवचने परतः लुक् ।

६६ - १२९ - यदि सर्वाणि द्वन्द्वे बह्वर्थानि अहम् अपि इदम् अचोद्यम् चोद्ये ।

६७ - १२९ - द्वन्द्वे अबहुषु लुग्वचनम् इति ।

६८ - १२९ - मम अपि सर्वत्र बहुवचनम् परम् भवति ।

६९ - १२९ - लुके कृते न प्राप्नोति ।

७० - १२९ - प्रत्ययलक्षणेन ।

७१ - १२९ - न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः ।

७२ - १२९ - न लुमता आङ्गस्य इति वक्ष्यामि ।

७३ - १२९ - ननु च उक्तम् न एवम् शक्यम् ।

७४ - १२९ - इह हि दोषः स्यात् ।

७५ - १२९ - पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति ।

७६ - १२९ - इष्तम् एव एतत् सङ्गृहीतम् ।

७७ - १२९ - पञ्चगर्गः दशगर्गः इति एव भवितव्यम् ।

७८ - १२९ - तथा इदम् अपरम् अचोद्यम् चोद्ये ।

७९ - १२९ - गर्गरूप्यम् गर्गमयम् ।

८० - १२९ - अत्र अपि बहुवचने इति एव सिद्धम् कथम् ।

८१ - १२९ - समर्थात् तद्धितः उत्पद्यते ।

८२ - १२९ - सामर्थ्यम् च सुबन्तेन ।

८३ - १२९ - ततः अयम् आह यस्य प्र्तययार्थबहुत्वे लुक् ।

८४ - १२९ - यदि समर्थात् तद्धितः उत्पद्यते अहम् अपि इदम् अचोद्यम् चोद्ये ।

८५ - १२९ - गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् इति ।

८६ - १२९ - कथम् ।

८७ - १२९ - यस्य अपि बहुवचने परतः लुक् तेन अपि अत्र अलुक् वक्तव्यः ।

८८ - १२९ - तस्य अपि हि अत्र बहुवचनम् परम् भवति ।

८९ - १२९ - न वक्तव्यः ।

९० - १२९ - अचि इति एवम् अलुक् सिद्धः ।

९१ - १२९ - अचि इति उच्यते ।

९२ - १२९ - न च अत्र अजादिम् पश्यामः ।

९३ - १२९ - ननु च उक्तम् प्रत्ययलक्षणेन ।

९४ - १२९ - वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति ।

९५ - १२९ - यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा इदम् अपि भविष्यति ।

९६ - १२९ - अथ वा अविशेषेण अलुकम् उक्त्वा हलि न इति वक्ष्यामि ।

९७ - १२९ - यदि अविशेषेण अलुकम् उक्त्वा हलि न इति उच्यते बिदानाम् अपत्यम् बहवः माणवकाः बिदाः अत्र अपि अलुक् प्राप्नोति ।

९८ - १२९ - अस्तु ।

९९ - १२९ - पुनः अस्य युवबहुत्वे वर्तमानस्य लुक् भविष्यति ।

१०० - १२९ - पुनः अलुक् कस्मात् न भवति ।

१०१ - १२९ - समर्थानाम् प्रथमस्य गोत्रप्रत्ययान्तस्य अलुक् उच्यते न च तत् समर्थानाम् प्रथमम् गोत्रप्रत्ययान्तम् ।

१०२ - १२९ - किम् तर्हि ।

१०३ - १२९ - द्वितीयम् अर्थम् उपसङ्क्रान्तम् ।

१०४ - १२९ - अवश्यम् च एतत् एवम् विज्ञेयम् अत्रिभरद्वाजिका वसिष्ठकश्यपिका भृग्वङ्गिरसिका कुत्सकुशिका इति एवमर्थम् ।

१०५ - १२९ - गर्गभार्गविकाग्रहणम् वा क्रियते ।

१०६ - १२९ - तत् नियमार्थम् भविष्यति ।

१०७ - १२९ - एतस्य एव द्वितीयम् अर्थम् उपसङ्क्रान्तस्य अलुक् भवति न अन्यस्य इति ।

१०८ - १२९ - यत् अपि उच्यते एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः इति ।

१०९ - १२९ - मा भूत् एवम् अञ् यः बहुषु यञ् यः बहुषु इति ।

११० - १२९ - अञन्तम् यत्बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति ।

१११ - १२९ - ननु च उक्तम् न एवम् शक्यम् ।

११२ - १२९ - इह हि दोषः स्यात् ।

११३ - १२९ - काश्यपप्रतिकृतयः काश्यपाः इति ।

११४ - १२९ - न एषः दोषः ।

११५ - १२९ - लौकिकस्य तत्र गोत्रस्य ग्रहणम् ।

११६ - १२९ - न च एतत् लौकिकम् गोत्रम् ।

११७ - १२९ - यस्य बहुवचने परतः लुक् समासबहुत्वे तेन प्रतिषेधः वक्तव्यः तेन एव चेत् कृतम् बहुत्वम् इति वा वक्तव्यम् ।

११८ - १२९ - यस्य प्रत्ययार्थबहुत्वे लुक् तेन अस्त्रियाम् इति वक्तव्यम् ।

११९ - १२९ - यस्य बहुवचने परतः लुक् तस्य अयम् अधिकः दोषः अत्रः इति उदात्तनिवृत्तिस्वरः प्राप्नोति ।

१२० - १२९ - तस्मात् प्रत्ययार्थबहुत्वे लुक् इति एषः पक्षः ज्यायान् ।

१२१ - १२९ - अथ इह कथम् भवितव्यम् ।

१२२ - १२९ - गार्गी च बात्स्यः च इति ।

१२३ - १२९ - यदि तावत् अस्त्रि विधिना आश्रीयते अस्ति अत्र अस्त्री इति कृत्वा भवितव्यम् लुका ।

१२४ - १२९ - अथ स्त्री प्रतिषेधेन आश्रीयते अस्ति अत्र स्त्री इति कृत्वा भवितव्यम् प्रतिषेधेन ।

१२५ - १२९ - किम् पुनः अत्र अर्थसतत्त्वम् ।

१२६ - १२९ - देवाः एतत् ज्ञातुम् अर्हन्ति ।

१२७ - १२९ - अथ यः लोप्यलोपिनाम् समासः तत्र कथम् भवितव्यम् ।

१२८ - १२९ - उभयम् हि दृश्यते ।

१२९ - १२९ - शरद्वत् शुनकदर्भात् भ्रुगुवत् साग्रायणेषु न उदात्तस्वरितोदयम् अगार्ग्यकाश्यपगालवानाम् इति ।

१ - १३ - यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् ।

२ - १३ - यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् कर्तव्यम् ।

३ - १३ - गार्ग्यस्य कुलम् गार्ग्यकुलम् गर्गकुलम् वा ।

४ - १३ - गार्ग्ययोः कुलम् गार्ग्यकुलम् गर्गकुलम् वा ।

५ - १३ - बैदस्य कुलम् बैदकुलम् बिदकुलम् वा ।

६ - १३ - बैदयोः कुलम् बैदकुलम् बिदकुलम् वा ।

७ - १३ - यञादीनाम् इति किमर्थम् ।

८ - १३ - आङ्गस्य कुलम् आङ्गकुलम्. आङ्गयोः कुलम् आङ्गकुलम् ।

९ - १३ - एकद्वयोः इति किमर्थम् ।

१० - १३ - गर्गाणाम् कुलम् गर्गकुलम् ।

११ - १३ - तत्पुरुषे इति किमर्थम्. गार्ग्यस्य समीपम् उपगार्ग्यम् ।

१२ - १३ - षष्ठ्याः इति किम् ।

१३ - १३ - शोभनगार्ग्यः परमगार्ग्यः ।

१ - १८ - किम् अयम् समुच्चयः ।

२ - १८ - प्राक्षु भरतेषु च इति ।

३ - १८ - आहोस्वित् भरतविशेषणम् प्राग्ग्रहणम् ।

४ - १८ - प्राञ्चः ये भरताः इति ।

५ - १८ - किम् च अतः ।

६ - १८ - यदि समुच्चयः भरतग्रहणम् अनर्थकम् ।

७ - १८ - न हि अन्यत्र भरता सन्ति ।

८ - १८ - अथ प्राग्ग्रहणम् भरतविशेषणम् प्राग्ग्रहणम् अनर्थकम् ।

९ - १८ - न हि अप्राञ्चः भरताः सन्ति ।

१० - १८ - एवम् तर्हि समुच्चयः ।

११ - १८ - ननु च उक्तम् भरतग्रहणम् अनर्थकम् ।

१२ - १८ - न हि अन्यत्र भरता सन्ति इति ।

१३ - १८ - न अनर्थकम्. ज्ञापकार्थम् ।

१४ - १८ - किम् ज्ञाप्यते ।

१५ - १८ - एतत् ज्ञापयति आचार्यः अन्यत्र प्राग्ग्रहणे भरतग्रहणम् न भवति इति ।

१६ - १८ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१७ - १८ - इञः प्राचाम् भरत्ग्रहणम् न भवति ।

१८ - १८ - औद्दालकिः पिता औद्दालकायनः पुत्रः इति ।

१ - ३ - गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः ।

२ - ३ - गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः द्रष्टव्यः ।

३ - ३ - हारितः हारितौ बहुषु हरिताः ।

१ - ८ - किमर्थम् अद्वन्द्वे इति उच्यते ।

२ - ८ - द्वन्द्वे मा भूत् इति ।

३ - ८ - न एतत् अस्ति प्रयोजनम् ।

४ - ८ - इष्यते एव द्वन्द्वे ॒ भ्रष्टककपिष्ठलाः भ्राष्टकिकापिष्थलयः इति ।

५ - ८ - अतः उत्तरम् पठति अद्वन्द्वे इति द्वन्द्वाधिकारनिवृत्त्यर्थम् ।

६ - ८ - अद्वन्द्वे इति उच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् ।

७ - ८ - द्वन्द्वाधिकारः निवर्तते ।

८ - ८ - तस्मिन् निवृत्ते अविशेषेण द्वन्द्वे च अद्वन्द्वे च भविष्यति ।

१ - २१ - आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् । आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् कर्तव्यम् ।

२ - २१ - अगस्तिकौण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः इति वक्तव्यम् ।

३ - २१ - किम् प्रयोजनम् ।

४ - २१ - लुक्प्रतिषेधे वृद्ध्यर्थम् । लुक्प्रतिषेधे वृद्धिः यथा स्यात् ।

५ - २१ - प्रत्ययान्तनिपातने हि वृद्ध्यभावः ।

६ - २१ - प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् ।

७ - २१ - आगस्तीयाः कौण्डिन्याः इति ।

८ - २१ - यदि प्रक्र्टिनिपातनम् क्रियते केन इदानीम् प्रत्ययस्य लोपः भविष्यति ।

९ - २१ - अधिकारात् प्रत्ययलोपः ।

१० - २१ - अधिकारात् प्रत्ययलोपः भविष्यति ।

११ - २१ - तत् तर्हि प्रकृतिनिपातनम् कर्तव्यम् ।

१२ - २१ - न कर्तव्यम् ।

१३ - २१ - योगविभागः करिष्यते ।

१४ - २१ - आगस्त्यकौण्डिन्ययोः बहुषु लुक् भवति ।

१५ - २१ - ततः अगस्तिकुण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः आगस्त्यकौण्डिन्ययोः इति ।

१६ - २१ - एवम् अपि प्रत्ययान्तयोः एव प्राप्नोति ।

१७ - २१ - प्रत्ययान्तात् हि भवान् षष्ठीम् उच्चारयति ।

१८ - २१ - आगस्त्यकौण्डिन्ययोः इति ।

१९ - २१ - न एषः दोषः ।

२० - २१ - यथा हि परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य एव भविष्यति ।

२१ - २१ - अवशिष्टस्य आदेशौ भविष्यतः ।

१ - ११ - ऊतः अचि ।ऊतः अचि इति वक्तव्यम् ।

२ - ११ - इह मा भूत् ।

३ - ११ - सनीस्रसः दनीध्वसः इति ।

४ - ११ - अथ ऊतः इति उच्यमाने इह कस्मात् न भवति ।

५ - ११ - योयूयः रोरूवः ।

६ - ११ - विहितविशेषणम् ऊकारान्तग्रहणन् ।

७ - ११ - ऊकारान्तात् यः विहितः इति ।

८ - ११ - तत् तर्हि वक्तव्यम् ।

९ - ११ - न वक्तव्यम् ।

१० - ११ - इष्टम् एव एतत् सङ्गृहीतम् ।

११ - ११ - सनीस्रंसः दनीध्वंसः इति एव भवितव्यम् ।

१ - ११ - गापोः ग्रहणे इण्पिबत्योः ग्रहणम् । गापोः ग्रहणे इण्पिबत्योः ग्रहणम् कर्तव्यम् ।

२ - ११ - इणः यः गाशब्दः पिबतेः यः पाशब्दः इति वक्तव्यम् ।

३ - ११ - इह मा भूत् ।

४ - ११ - अगासीत् नटः ।

५ - ११ - अपासीत् धनम् इति ।

६ - ११ - तत् तर्हि वक्तव्यम् ।

७ - ११ - न वक्तव्यम् ।

८ - ११ - इणः ग्रहणे तावत् वार्तम् ।

९ - ११ - निर्देशात् एव इदम् व्यक्तम् लुग्विकरणस्य ग्रहणम् इति ।

१० - ११ - पाग्रहणे च अपि वार्तम् ।

११ - ११ - वक्तव्यम् एव एतत् सर्वत्र एव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति ।

१ - १६ - तथासोः आत्मनेपदवचनम् ।

२ - १६ - तथासोः आत्मनेपदस्य ग्रहणम् कर्तव्यम् ।

३ - १६ - आत्मनेपदम् यौ तथासौ इति वक्तव्यम् ।

४ - १६ - एकवचनग्रहणम् वा ।

५ - १६ - अथ वा एकवचने ये तथासी इति वक्तव्यम् ।

६ - १६ - तत् च अवश्यम् अन्यतरत् कर्तव्यम् ।

७ - १६ - अवचने हि अनिष्टप्रसङ्गः ।

८ - १६ - अनुच्यमाने हि एतस्मिन् अनिष्टम् प्रसज्येत ।

९ - १६ - अतनिष्ट यूपम् ।

१० - १६ - असनिष्ट यूपम् इति ।

११ - १६ - तत् तर्हि वक्तव्यम् ।

१२ - १६ - न वक्तव्यम् ।

१३ - १६ - यदि अपि तावत् अयम् तशब्दः दृष्टापचारः अस्ति आत्मनेपदम् अस्ति एव परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् अयम् खलु थास्शब्दः अदृष्टापचारः आत्मनेपदम् एकवचनम् एव ।

१४ - १६ - तस्य अस्य कः अन्यः सहायः भवितुम् अर्हति अन्यत् अतः आत्मनेपदात् एकवचनात् च ।

१५ - १६ - तत् यथा अस्यस् गोः द्वितीयेन अर्थः इति ।

१६ - १६ - गौः एव आनीयते न अश्वः न गर्दभः ।

१ - २५ - आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् ।

२ - २५ - आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् कर्तव्यम् ॒ ताम् बैजवापयः विदाम् अक्रन् ।

३ - २५ - अत्र भवन्तः विदाम् कुर्वन्तु. तत् तर्हि वक्तव्यम् ।

४ - २५ - न वक्तव्यम् ।

५ - २५ - लिग्रहणम् निवर्तिष्यते ।

६ - २५ - यदि निवर्तते प्रत्ययमात्रस्य प्राप्नोति ।

७ - २५ - इष्यते च प्रत्ययमात्रस्य ।

८ - २५ - आतः च इष्यते ।

९ - २५ - एवम् हि आह ॒ कृञ् च अनुप्रयुज्यते लिटि इति ।

१० - २५ - यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति ।

११ - २५ - आमन्तेभ्यः णलः प्रतिषेधः ।

१२ - २५ - आमन्तेभ्यः णलः प्रतिषेधः वक्तव्यः ।

१३ - २५ - शशाम तताम ।

१४ - २५ - वृद्धौ कृत्यायाम् आमः इति लुक् प्राप्नोति ।

१५ - २५ - आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः ।

१६ - २५ - आमन्तेभ्यः णलः अप्रतिषेधः ।

१७ - २५ - अनर्थकः प्रतिषेधः अप्रतिषेधः ।

१८ - २५ - लुक् कस्मात् न भवति ॒ शशाम तताम इति ।

१९ - २५ - अर्थवतः आम्शब्दस्य ग्रहणम् ।

२० - २५ - न च एषः अर्थवान् ।

२१ - २५ - आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः । आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः वक्तव्यः ।

२२ - २५ - आम ।

२३ - २५ - उक्तम् वा ।

२४ - २५ - किम् उक्तम् ।

२५ - २५ - सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

१ - ३९ - किम् पुनः लुक् आदेशानाम् अपवादः आहोस्वित् कृतेषु आदेशेषु भवति ।

२ - ३९ - लुक् आदेशापवादः । लुक् आदेशानाम् अपवादः ।

३ - ३९ - तिङ्कृताभावः तु ।

४ - ३९ - तिङ्कृतस्य तु अभावः ।

५ - ३९ - कस्य ।

६ - ३९ - पदत्वस्य ।

७ - ३९ - सुबन्तपदत्वात् सिद्धम् ।

८ - ३९ - सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति ।

९ - ३९ - कथम् स्वाद्युत्पत्तिः ।

१० - ३९ - लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् । लकारः कृत् ।

११ - ३९ - कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा ।

१२ - ३९ - तदाश्रयम् प्रत्ययविधानम् ।

१३ - ३९ - प्रातिपदिकाश्रयत्वात् स्वाद्युत्पत्तिः भविष्यति ।

१४ - ३९ - सुपः श्रवणम् प्राप्नोति ।

१५ - ३९ - अव्ययात् इति लुक् भविष्यति ।

१६ - ३९ - कथम् अव्ययत्वम् ।

१७ - ३९ - अव्ययत्वम् मकारान्तत्वात् ।

१८ - ३९ - कृदन्तम् मान्तम् अव्ययसञ्ज्ञम् भवति इति अव्ययसञ्ज्ञा भविष्यति ।

१९ - ३९ - स्वरः कथम् ।

२० - ३९ - यत् प्रकारयाम् चकार ।

२१ - ३९ - स्वरः कृदन्तप्रकृतिस्वरत्वात् ।

२२ - ३९ - कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः भविष्यति ।

२३ - ३९ - तथा च निघातानिघातसिद्धिः ।

२४ - ३९ - तथा च निघातानिघातसिद्धिः भवति ।

२५ - ३९ - चक्षुष्कामम् याजयाम् चकार ।

२६ - ३९ - तिङ् अतिङः इति तस्य च अनिघातः ।

२७ - ३९ - तस्मात् च निघातः सिद्धः भवति ।

२८ - ३९ - नञा तु समासप्रसङ्गः ।

२९ - ३९ - नञा तु समासः प्राप्नोति ।

३० - ३९ - न कारयम् न हारयाम् ।

३१ - ३९ - नञ् सुबन्तेन सह समस्यते इति समासः प्राप्नोति ।

३२ - ३९ - उक्तम् वा ।

३३ - ३९ - किम् उक्तम् ।

३४ - ३९ - असामर्थ्यात् इति ।

३५ - ३९ - न अत्र नञः आमन्तेन सामर्थ्यम् ।

३६ - ३९ - केन तर्हि ।

३७ - ३९ - तिङन्तेन ।

३८ - ३९ - न चकार कारयाम् ।

३९ - ३९ - न चकार हारयाम् इति ।

१ - २३ - अव्ययात् आपः लुग्वचनानर्थक्यम् लिङ्गाभावात् ।अव्ययात् आपः लुग्वचनम् अनर्थकम् ।

२ - २३ - किम् कारणम् ।

३ - २३ - लिङ्गाभावात् ।

४ - २३ - अलिङ्गम् अव्ययम् ।

५ - २३ - किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति ।

६ - २३ - यथा एव हि अलिङ्गम् अव्ययम् एवम् असङ्ख्यम् अपि ।

७ - २३ - सत्यम् एतत् ।

८ - २३ - प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति ।

९ - २३ - आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति ।

१० - २३ - उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति ।

११ - २३ - किम् कारणम् ।

१२ - २३ - एकत्वादीनाम् अभावात् ।

१३ - २३ - एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते ।

१४ - २३ - न च एषाम् एकत्वादयः सन्ति ।

१५ - २३ - अविशेषेण उत्पद्यन्ते ।

१६ - २३ - उत्पन्नानाम् नियमः क्रियते ।

१७ - २३ - अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः ।

१८ - २३ - के च प्रकृताः ।

१९ - २३ - एकत्वादयः ।

२० - २३ - एकस्मिन् एकवचनम् न द्वयोः न बहुषु ।

२१ - २३ - द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु ।

२२ - २३ - बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति ।

२३ - २३ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् शास्ति ।

१ - १४ - न अव्ययीभावात् अतः इति योगव्यवसानम् ।

२ - १४ - न अव्ययीभावात् अतः इति योगः व्यवसेयः ।

३ - १४ - न अव्ययीभावात् अकारान्तात् सुपः लुक् भवति ।

४ - १४ - ततः अम् तु अपञ्चम्याः इति ।

५ - १४ - किमर्थः योगविभागः ।

६ - १४ - पञ्चम्याः अम्प्रतिषेधार्थम् । पञ्चम्याः अमः प्रतिषेधः यथा स्यात् ।

७ - १४ - एकयोगे हि उभयोः प्रतिषेधः ।

८ - १४ - एकयोगे हि सति उभयोः प्रतिषेधः स्यात् अमः अलुकः च ।

९ - १४ - सः तर्हि योगविभागः कर्तव्यः ।

१० - १४ - न कर्तव्यः ।

११ - १४ - तुः नियामकः ।

१२ - १४ - तुः क्रियते ।

१३ - १४ - स नियामकः भविष्यति ।

१४ - १४ - अम् एव अपञ्चम्याः इति ।

१ - १४ - अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् ।

२ - १४ - अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् कर्तव्यम् ।

३ - १४ - अपादानपञ्चम्याः इति वक्तव्यम् ।

४ - १४ - किम् प्रयोजनम् ।

५ - १४ - कर्मप्रवचनीययुक्ते अप्रतिषेधार्थम् । कर्मप्रवचनीययुक्ते मा भूत् ।

६ - १४ - आपाटलिपुत्रम् वृष्टः देवः ।

७ - १४ - न वा उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः ।

८ - १४ - न वा वक्तव्यम् ।

९ - १४ - किम् कारणम् ।

१० - १४ - उत्तरपदम् अत्र कर्मप्रवचनीययुक्तम् ।

११ - १४ - उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चमी न भविष्यति ।

१२ - १४ - यदा च समासः कर्मप्रवचनीययुक्तः भवति तदा प्रतिषेधः ।

१३ - १४ - तत् यथा ।

१४ - १४ - आ उपकुम्भात् आ उपमणिकात् इति ।

१ - ७ - सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् । सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् इति वक्तव्यम् ।

२ - ७ - ऋद्धि ।

३ - ७ - सुमरम् सुमगधम् ।

४ - ७ - नदीसमासः ।

५ - ७ - उन्मत्तगङ्गम् लोहितगङ्गम् ।

६ - ७ - सङ्ख्यावयव ।

७ - ७ - एकविंसतिभारद्वाजम् त्रिपञ्चाशत्गौतमम् ।

१ - ६० - टिताम् टेः एविधेः लुटः डारौरसः पूर्वविप्रतिषिद्धम् ।

२ - ६० - टिताम् टेः एविधेः लुटः डारौरसः भवन्ति पूर्वविप्रतिषेधेन ।

३ - ६० - टेः एत्वस्य अवकाशः पचते पचेते पचन्ते ।

४ - ६० - डारौरसाम् अवकाशः श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः ।

५ - ६० - इह उभयम् प्राप्नोति ।

६ - ६० - श्वः अधेता श्वः अध्येतारौ श्वः अध्येतारः ।

७ - ६० - डारौरसः भवन्ति पूर्वविप्रतिषेधेन ।

८ - ६० - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

९ - ६० - न वक्तव्यः ।

१० - ६० - आत्मनेपदानाम् च इति वचनात् सिद्धम् ।

११ - ६० - आत्मनेपदानाम् च डारौरसः भवन्ति इति वक्तव्यम् ।

१२ - ६० - तत् च समसङ्ख्यार्थम् । तत् च अवश्यम् आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् ।

१३ - ६० - सङ्ख्यातनुदेशः यथा स्यात् ।

१४ - ६० - अक्रियमाणे हि आत्मनेपदग्रहणे शट् स्थानिनः त्रयः आदेशाः ।

१५ - ६० - वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति ।

१६ - ६० - पूर्वविप्रतिषेधार्थेन तावत् न अर्थः आत्मनेपदग्रहणेन ।

१७ - ६० - इदम् इह सम्प्रधार्यम् ।

१८ - ६० - डारौरसः क्रियन्ताम् टेः एत्वम् इति ।

१९ - ६० - किम् अत्र कर्तव्यम् ।

२० - ६० - परत्वात् एत्वम् ।

२१ - ६० - नित्याः डारौरसः ।

२२ - ६० - कृते अपि एत्वे प्रप्नुवन्ति अकृते अपि प्राप्नुवन्ति ।

२३ - ६० - टेः एत्वम् अपि नित्यम् ।

२४ - ६० - कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

२५ - ६० - अनित्यम् एत्वम् ।

२६ - ६० - अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु ।

२७ - ६० - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

२८ - ६० - डारौरसः अपि अनित्याः ।

२९ - ६० - अन्यस्य कृते एत्वे प्राप्नुवन्ति अन्यस्य अकृते ।

३० - ६० - शब्दान्तरस्य प्राप्नुवन्तः अनित्या भवन्ति ।

३१ - ६० - उभयोः अनित्ययोः परत्वात् एत्वम् ।

३२ - ६० - एत्वे कृते पुनःप्रसङ्गविज्ञानात् डारौरसः भविष्यन्ति ।

३३ - ६० - समसङ्ख्यार्थेन च अपि न अर्थः आत्मनेपदग्रहणेन ।

३४ - ६० - स्थाने अन्तरमेन व्यवस्था भविष्यति ।

३५ - ६० - कुतः आन्तर्यम् ।

३६ - ६० - अर्थतः ।

३७ - ६० - एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः ।

३८ - ६० - अथ वा आदेशाः अपि षट् एव निर्दिश्यन्ते ।

३९ - ६० - कथम् ।

४० - ६० - एकशेषनिर्देशात् ।

४१ - ६० - एकशेषनिर्देशः अयम् ।

४२ - ६० - अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः ।

४३ - ६० - डा च डा च डा रौ च रौ च रौ रः च रः च रः. डा च रौ च रः च डारौरसः इति ।

४४ - ६० - आहोस्वित् कृतद्वन्द्वानाम् एकशेषः ।

४५ - ६० - डा च रौ च रः च डारौरसः ।

४६ - ६० - डारौरसः च डारौरसः च डारौरसः इति ।

४७ - ६० - किम् च अतः ।

४८ - ६० - यदि कृतैकशेषाणाम् द्वन्द्वः अनिष्टः समसङ्ख्यः प्राप्नोति एकवचनद्विवचनयोः डा प्राप्नोति ।

४९ - ६० - बहुवचनैकवचनयोः रौ प्राप्नोति द्विवचनबहुवचनयोः च रः प्राप्नोति ।

५० - ६० - अथ कृतद्वन्द्वानाम् एकशेषः न दोषः भवति ।

५१ - ६० - यथा न दोषः तथा अस्तु ।

५२ - ६० - किम् पुनः अत्र ज्यायः ।

५३ - ६० - उभयम् इति आह ।

५४ - ६० - उभयम् हि दृश्यते ।

५५ - ६० - बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठरानि ।

५६ - ६० - डारौरसः कृते टेः ए यथात् द्वित्वम् प्रसारणे समस्ङ्ख्येन न अर्थ अस्ति ।

५७ - ६० - सिद्धम् स्थाने अर्थतः अन्तराः ।

५८ - ६० - आन्तर्यतः व्यवस्था ।

५९ - ६० - त्रयः एव इमे भवन्तु सर्वेषाम् ।

६० - ६० - टेः एत्वम् च परत्वात् कृते अपि तस्मिन् इमे सन्तु ।

१ - ८३ - डाविकारस्य शित्करणम् सर्वादेशार्थम् ।

२ - ८३ - डाविकारः शित् कर्तव्यः ।

३ - ८३ - किम् प्रयोजनम् ।

४ - ८३ - सर्वादेशार्थम् ।

५ - ८३ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ।

६ - ८३ - अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्तस्य प्रसज्येत ।

७ - ८३ - निघातप्रसङ्गः तु ।

८ - ८३ - निघातः तु प्रप्नोति ।

९ - ८३ - श्वः कर्ता ।

१० - ८३ - तासेः परम् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति ।

११ - ८३ - यत् तावत् उच्यते डाविकारस्य शित्करणम् सर्वादेशार्थम् इति ।

१२ - ८३ - सिद्धम् अलः अन्त्यविकारात् ।

१३ - ८३ - सिद्धम् एतत् ।

१४ - ८३ - कथम् ।अलः अन्त्यविकारात् ।

१५ - ८३ - अस्तु अयम् अलः अन्त्यस्य ।

१६ - ८३ - का रूपसिद्धिः ॒ कर्ता ।

१७ - ८३ - डिति टेः लोपात् लोपः ।

१८ - ८३ - डिति टेः लोपेन लोपः भविष्यति ।

१९ - ८३ - अभत्वात् न प्राप्नोति ।

२० - ८३ - डित्करणसामर्थ्यात् भविष्यति ।

२१ - ८३ - अनित्त्वात् वा ।

२२ - ८३ - अथ वा अनित्त्वात् एतत् सिद्धम् ।

२३ - ८३ - किम् इदम् अनित्त्वात् इति ।

२४ - ८३ - अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् ।

२५ - ८३ - असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न ।

२६ - ८३ - असत्याम् इत्सञ्ज्ञायाम् लोपः न ।

२७ - ८३ - असति लोपे अनेकाल् ।

२८ - ८३ - यद अनेकाल् तदा सर्वादेशः ।

२९ - ८३ - यदा सर्वादेशः तदा प्रत्ययः ।

३० - ८३ - यदा प्रत्ययः तदा इत्सञ्ज्ञा ।

३१ - ८३ - यदा इत्सञ्ज्ञा तदा लोपः ।

३२ - ८३ - प्रश्लिष्टनिर्देशात् वा ।

३३ - ८३ - अथ वा प्रश्लिष्टनिर्देशः अयम् ।

३४ - ८३ - डा आ डा ।

३५ - ८३ - सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

३६ - ८३ - यदा तर्हि अयम् अन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणम् न प्राप्नोति ।

३७ - ८३ - तिङ्ग्रहणम् एकदेशविकृतस्य अनन्यत्वात् ।

३८ - ८३ - एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति स्वरः कथम् ।

३९ - ८३ - स्वरे विप्रतिषेधात् सिद्धम् ।

४० - ८३ - डारौरसः क्रियन्ताम् अनुदात्तत्वम् इति किम् अत्र कर्तव्यम् ।

४१ - ८३ - परत्वात् अनुदात्तत्वम् ।

४२ - ८३ - नित्याः डारौरसः ।

४३ - ८३ - कृते अपि अनुदात्तत्वे प्रप्नुवन्ति अकृते अपि प्रप्नुवन्ति ।

४४ - ८३ - अनुदात्तत्वम् अपि नित्यम् ।

४५ - ८३ - कृतेषु कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति ।

४६ - ८३ - अनित्यम् अनुदात्तत्वम् ।

४७ - ८३ - अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु ।

४८ - ८३ - शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति ।

४९ - ८३ - डारौरसः अपि अनित्याः ।

५० - ८३ - अन्यथास्वरस्य कृते अनुदात्तत्वे प्राप्नुवन्ति अन्यथास्वरस्य अकृते ।

५१ - ८३ - स्वरभिन्नस्य च प्राप्नुवन्तः अनित्याः भवन्ति ।

५२ - ८३ - उभयोः अनित्ययोः परत्वात् अनुदात्तत्वम् ।

५३ - ८३ - अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञातात् डारौरसः ।

५४ - ८३ - टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् ।

५५ - ८३ - न सिध्यति ।

५६ - ८३ - किम् कारणम् ।

५७ - ८३ - अन्तरङ्गत्वात् डारौरसः ।

५८ - ८३ - तत्र अन्तरङ्गत्वात् डारौरस्सु कृतेषु अनुदात्तत्वम् क्रियताम् टिलोपः इति किम् अत्र कर्तव्यम् ।

५९ - ८३ - परत्वात् टिलोपेन भवितव्यम् ।

६० - ८३ - एवम् तर्हि स्वरे विप्रतिषेधात् सिद्धम् ।

६१ - ८३ - न्याय्यः एव अयम् स्वरे विप्रतिषेधः ।

६२ - ८३ - इदम् इह सम्प्रधार्यम् ।

६३ - ८३ - अनुदात्तत्वम् क्रियताम् उदात्तनिवृत्तिस्वरः इति ।

६४ - ८३ - किम् अत्र कर्तव्यम् ।

६५ - ८३ - परत्वात् अनुदात्तत्वम् ।

६६ - ८३ - अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानात् उदात्तनिवृत्तिस्वरः भविष्यति ।

६७ - ८३ - तत् एतत् क्व सिद्धम् भवति ।

६८ - ८३ - यत् पित् वचनम् ।

६९ - ८३ - यत् अपित् वचनम् तत्र न सिध्यति ।

७० - ८३ - तत्र अपि सिद्धम् ।

७१ - ८३ - कथम् इदम् अद्य लसार्वधातुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः ।

७२ - ८३ - न च अपवादविषये उत्सर्गः अभिनिविशते ।

७३ - ८३ - पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः ।

७४ - ८३ - प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते ।

७५ - ८३ - तत् न तावत् कदा चित् प्रत्ययस्वरः भवति ।

७६ - ८३ - अपवादम् लसार्वधातुकनुदात्तत्वम् प्रतीक्षते ।

७७ - ८३ - तत्र अनुदात्तत्वम् क्रियताम् लोपः इति ।

७८ - ८३ - यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तत्वे अनुदात्ते उदात्तः लुप्यते ।

७९ - ८३ - प्रत्ययस्वरापवादः लसार्वधातुकानुदात्तम् ।

८० - ८३ - तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदा चित् ।

८१ - ८३ - प्रत्ययस्वरः तु तासेः वृत्तिसन्नियोगशिष्टः ।

८२ - ८३ - तेन च अपि असौ उदात्तः लोप्स्यते ।

८३ - ८३ - तथा न दोषः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP