पाद ४ - खण्ड २९

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ५८ - किमर्थम् इदम् उच्यते ।

२ - ५८ - प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च द्विगोः एकवचनविधानम् ।

३ - ५८ - प्रत्यधिकरणम् वचनोत्पत्तिः भवति ।

४ - ५८ - किम् इदम् प्रत्यधिकरणम् इति ।

५ - ५८ - अधिकरणम् अधिकरणम् प्रति प्रत्यधिकरणम् ।

६ - ५८ - सङ्ख्यासामानाधिकरण्यात् च ।

७ - ५८ - सङ्ख्यया बह्वर्थया च अस्य सामानाधिकरण्यम् ।

८ - ५८ - प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति ।

९ - ५८ - इष्यते च एकवचनम् स्यात् इति ।

१० - ५८ - तत् च अन्तरेण यत्नम् न सिध्यति इति द्विगोः एकवचनविधानम् ।

११ - ५८ - एवमर्थम् इदम् उच्यते ।

१२ - ५८ - अस्ति प्रयोजनम् एतत् ।

१३ - ५८ - किम् तर्हि इति ।

१४ - ५८ - तत्र अनुप्रयोगस्य एकवचनाभावः अद्विगुत्वात् ।

१५ - ५८ - तत्र अनुप्रयोगस्य एकवचनम् न प्राप्नोति ॒ पञ्चपूली इयम् इति ।

१६ - ५८ - किम् कारणम् ।

१७ - ५८ - अद्विगुत्वात् ।

१८ - ५८ - द्विगोः एकवचन्म् इति उच्यते ।

१९ - ५८ - न च अत्र अनुप्रयोगः द्विगुसञ्ज्ञः ।

२० - ५८ - सिद्धम् तु द्विग्वर्थस्य एकवद्वचनात् ।

२१ - ५८ - सिद्धम् एतत् ।

२२ - ५८ - कथम् ।

२३ - ५८ - द्विग्वर्थः एकवत् भवति इति वक्तव्यम् ।

२४ - ५८ - तत् तर्हि वक्तव्यम् ।

२५ - ५८ - न वक्तव्यम् ।

२६ - ५८ - न इदम् पाऋइभाषिकस्य वचनस्य ग्रहणम् ।

२७ - ५८ - किम् तर्हि ।

२८ - ५८ - अन्वर्थग्रहणम् ।

२९ - ५८ - उच्यते वचनम् ।

३० - ५८ - एकस्य अर्थस्य वचनम् एकवचनम् ।

३१ - ५८ - एकशेषप्रतिषेधः च ।

३२ - ५८ - एकशेषस्य च प्रतिषेधः वक्तव्यः ।

३३ - ५८ - पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः ।

३४ - ५८ - न वा अन्यस्य अनेकत्वात् ।

३५ - ५८ - न वा वक्तव्यः ।

३६ - ५८ - किम् कारणम् ।

३७ - ५८ - अन्यस्य अनेकत्वात् ।

३८ - ५८ - न एतत् द्विगोः अनेकत्वम् ।

३९ - ५८ - कस्य तर्हि ।

४० - ५८ - द्विग्वर्थसमुदायस्य ।

४१ - ५८ - समाहारग्रहणम् च तद्धितार्थप्रतिषेधार्थम् ।

४२ - ५८ - समाहारग्रहणम् च कर्तव्यम् ।

४३ - ५८ - किम् प्रयोजनम् ।

४४ - ५८ - तद्धितार्थप्रतिषेधार्थम् ।

४५ - ५८ - तद्धितार्थे यः द्विगुः तस्य मा भूत् इति ।

४६ - ५८ - पञ्चकपालौ पञ्चकपालाः इति ।

४७ - ५८ - किम् पुनः अयम् पञ्चकपालशब्दः प्रत्येकम् परिसमाप्यते आहोस्वित् समुदाये वर्तते ।

४८ - ५८ - किम् च अतः ।

४९ - ५८ - यदि प्रत्येकम् परिसमाप्यते पुरस्तात् एव चोदितम् परिहृतम् च. अथ समुदाये वर्तते ।

५० - ५८ - न वा समाहारैकत्वात् ।

५१ - ५८ - न वा एतत् समाहारैकत्वात् अपि सिध्यति ।

५२ - ५८ - एवम् तर्हि प्रत्येकम् परिसमाप्यते ।

५३ - ५८ - पुरस्तात् एव चोदितम् परिहृतम् च. अपरः आह ॒ न वा समाहारैकत्वात् ।

५४ - ५८ - न वा योगारम्भेण एव अर्थः ।

५५ - ५८ - किम् कारणम् ।

५६ - ५८ - समाहारैकत्वात् ।

५७ - ५८ - एकः अयम् समाहारः नाम ।

५८ - ५८ - तस्य एकत्वात् एकवचनम् भविष्यति ।

१ - १६ - प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् ।

२ - १६ - प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् ।

३ - १६ - प्राण्यङ्गानाम् प्राण्यङैः इति वक्तव्यम् ।

४ - १६ - तूर्याङ्गाणां तूर्याङ्गैः ।

५ - १६ - सेनाङ्गानाम् सेनाङ्गैः इति ।

६ - १६ - किम् प्रयोजनम् ।

७ - १६ - व्यतिकरः मा भूत् इति ।

८ - १६ - तत् तर्हि वक्तव्यम् ।

९ - १६ - योगविभागात् सिद्धम् ।

१० - १६ - योगविभागः करिष्यते ।

११ - १६ - द्वन्द्वः च प्राण्यङ्गानाम् ।

१२ - १६ - ततः तूर्याङ्गाणाम् ।

१३ - १६ - ततः सेनाङ्गानाम् इति ।

१४ - १६ - सः तर्हि योगविभागः कर्तव्यः ।

१५ - १६ - न कर्तव्यः ।

१६ - १६ - प्रत्येकम् अङ्गशब्दः परिसमाप्यते ।

१ - ११ - इह कस्मात् न भवति ।

२ - ११ - नन्दन्तु कठकालापाः ।

३ - ११ - वर्धन्ताम् कठकौथुमाः ।

४ - ११ - स्थेणोः ।

५ - ११ - स्थेणोः इति वक्तव्यम् ।

६ - ११ - एवम् अपि तिष्ठन्तु कठकालापाः इति अत्र अपि प्राप्नोति ।

७ - ११ - अद्यतन्याम् च ।

८ - ११ - अद्यतन्याम् च इति वक्तव्यम् ।

९ - ११ - उदगात् कठकापालम् ।

१० - ११ - प्रत्यष्ठात् कठकौथुमम् ।

११ - ११ - उदगात् मौदपैप्पलादम् ।

१ - ९ - ग्रामप्रतिषेधे नगरप्रतिषेधः ।

२ - ९ - अग्रामाः इति अत्र अनगराणाम् इति वक्तव्यम् ।

३ - ९ - इह मा भूत् ।

४ - ९ - मथुरापाटलिपुत्रम् इति ।

५ - ९ - उभयतः च ग्रामाणाम् ।

६ - ९ - उभयतः च ग्रामाणाम् प्रतिषेधः वक्तव्यः ।

७ - ९ - इह मा भूत् ।

८ - ९ - शौर्यम् च केतवता च शौर्यकेतवते ।

९ - ९ - जाम्बवम् च शालुकिनी च जाम्बवशालुकिन्यौ

१ - ९ - क्षुद्र्जन्तवः इति उच्यते ।

२ - ९ - के पुनः क्षुद्रजन्तवः ।

३ - ९ - क्षोत्तव्याः जन्तवः ।

४ - ९ - यदि एवम् यूकालिक्षम् कीटपिपीलिकम् इति न सिध्यति ।

५ - ९ - एवम् तर्हि अनथिकाः क्षुद्रजन्तवः ।

६ - ९ - अथ वा येषाम् न शोणितम् ते क्षुद्रजन्तवः ।

७ - ९ - अथ वा येषाम् आ सहस्रात् अञ्जलिः न पूर्यते ते क्षुद्रजन्तवः ।

८ - ९ - अथ वा येषाम् गोचर्ममात्रम् न पतितः भवति ते क्षुद्रजन्तवः ।

९ - ९ - अथ व नकुलपर्यन्ताः क्षुद्रजन्तवः ।

१ - ६ - किमर्थः चकारः ।

२ - ६ - एवकारार्थः चकारः ।

३ - ६ - येषाम् विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् ।

४ - ६ - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

५ - ६ - किम् च अन्यत् प्राप्नोति ।

६ - ६ - पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् इति उक्तम् सः पूर्वविप्रतिषेधः न वक्तव्यः भवति ।

१ - १५ - अनिरवसितानाम् इति उच्यते ।

२ - १५ - कुतः अनिरवसितानाम् ।

३ - १५ - आर्यावर्तात् अनिरवसितानाम् ।

४ - १५ - कः पुनः आर्यावर्तः ।

५ - १५ - प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् ।

६ - १५ - यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति न सिध्यति ।

७ - १५ - एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् ।

८ - १५ - कः पुनः आर्यनिवासः ।

९ - १५ - ग्रामः घोषः नगरम् संवाहः इति ।

१० - १५ - एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति ।

११ - १५ - एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् ।

१२ - १५ - एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति ।

१३ - १५ - एवम् तर्हि पात्रात् अनिरवसितानाम् ।

१४ - १५ - यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः ।

१५ - १५ - यैः भुक्ते संस्कारेण अपि न शुध्यति ते निरवसिताः ।

१ - ३ - गवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् ।

२ - ३ - अवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् द्रष्टव्यम् ।

३ - ३ - गवाश्वम् गवाविकम् गवैडकम् ।

१ - ७० - बहुप्रकृतिः फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् ।

२ - ७० - फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् द्वन्द्वः विभाषा एकवत् भवति बहुप्रकृतिः इति वक्तव्यम् ।

३ - ७० - फल. बदरामल्कम् बदरामलकनि ।

४ - ७० - सेना ।

५ - ७० - हस्त्यश्वम् हस्त्यश्वाः ।

६ - ७० - वनस्पति ।

७ - ७० - प्लक्षन्यग्रोधम् प्लक्षन्यरोधाः ।

८ - ७० - मृग ।

९ - ७० - रुरुपृषतम् रुरुपृषताः ।

१० - ७० - शकुन्त ।

११ - ७० - हंसचक्रवाकम् हंसचक्रवाकाः ।

१२ - ७० - क्षुद्रजन्तु ।

१३ - ७० - यूकालिक्षम् यूकालिक्षाः ।

१४ - ७० - धान्य ।

१५ - ७० - व्रीहियवम् व्रीहियवाः माषतिलम् माषतिलाः ।

१६ - ७० - तृण ।

१७ - ७० - कुशकासम् कुशकाशाः शरशीर्यम् शरशीर्याः ।

१८ - ७० - किम् प्रयोजनम् ।

१९ - ७० - बहुप्रकृतिः एव यथा स्यात् ।

२० - ७० - क्व मा भूत् ।

२१ - ७० - बदरामलके तिष्ठतः ।

२२ - ७० - किम् पुनः अनेन या प्राप्तिः सा नियम्यते आहोस्वित् अविशेषेण ।

२३ - ७० - किम् च अतः ।

२४ - ७० - यदि अनेन या प्राप्तिः सा नियम्यते प्लक्षन्यग्रोधौ जातिः अप्राणिनाम् इति नित्यः द्वन्द्वैकवद्भावः प्राप्नोति ।

२५ - ७० - अथ अविशेषेण न दोषः भवति ।

२६ - ७० - यथा न दोषः तथाउ अस्तु ।

२७ - ७० - पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् । पशुशकुनिद्वन्द्वे येषाम् च विरोधः शाश्वतिकः इति एतत् भवति पूर्वविप्रतिषेधेन ।

२८ - ७० - पशुशकुनिद्वन्द्वस्य अवकाशः महाजोरभ्रम् महाजोरभ्राः हंसचक्रवाकम् हंसचक्रवाकाः ।

२९ - ७० - येषाम् च विरोधः इति अस्य अवकाशः श्रमणब्राह्मणम् ।

३० - ७० - इह उभयम् प्राप्नोति ।

३१ - ७० - काकोलूकम् श्वशृगालम् इति ।

३२ - ७० - येषाम् च विरोधः इति एतत् भवति पूर्वविप्रतिषेधेन ।

३३ - ७० - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

३४ - ७० - न वक्तव्यः ।

३५ - ७० - उक्तम् तत्र चकारकरणस्य प्रयोजनम् येषाम् च विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् ।

३६ - ७० - अन्यत् यत् प्राप्नोति तत् मा भूत् इति ।

३७ - ७० - अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् ।

३८ - ७० - अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन ।

३९ - ७० - अश्ववडवयोः पूर्वलिङ्गत्वस्य अवकाशः ।

४० - ७० - विभाषा पशुद्वन्द्वनपुंसकम् ।

४१ - ७० - यदा न पशुद्वन्द्वनपुंसकम् सः अवकाशः ।

४२ - ७० - अश्ववडवौ ।

४३ - ७० - पशुद्वन्द्वनपुंसकस्य अवकाशः अन्ये पशुद्वन्द्वाः ।

४४ - ७० - महाजोरभ्रम् महाजोरभ्राः ।

४५ - ७० - पशुद्वन्द्वनपुंसकप्रसङ्गे उभयम् प्राप्नोति ।

४६ - ७० - अश्ववडवम् ।

४७ - ७० - पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन ।

४८ - ७० - सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः ।

४९ - ७० - न वक्तव्यः ।

५० - ७० - प्रतिपदविधानात् सिद्धम् । प्रतिपदम् अत्र नपुंसकम् विधीयते ।

५१ - ७० - अश्ववडवपूर्वापर इति ।

५२ - ७० - एकवचनम् अनर्थकम् समाहारैकत्वात् ।

५३ - ७० - एकवद्भावः अनर्थकः ।

५४ - ७० - किम् कारणम् ।

५५ - ७० - समाहारैकत्वात् ।

५६ - ७० - एकः अयम् अर्थः समाहारः नाम ।

५७ - ७० - तस्य एकत्वात् एकवचनम् भविष्यति ।

५८ - ७० - इदम् तर्हि प्रयोजनम् ।

५९ - ७० - एतत् ज्ञास्यामि ।

६० - ७० - इह नित्यः विधिः इह विभाषा इति ।

६१ - ७० - न एतत् अस्ति प्रयोजनम् ।

६२ - ७० - आचार्यप्रवृत्तिः ज्ञापयति सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह ।

६३ - ७० - इदम् तर्हि प्रयोजनम् ।

६४ - ७० - सः नपुंसकम् इति वक्ष्यामि इति ।

६५ - ७० - एतत् अपि न अस्ति प्रयोजनम् ।

६६ - ७० - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

६७ - ७० - न तर्हि इदानीम् इदम् वक्तव्यम् ।

६८ - ७० - वक्तव्यम् च ।

६९ - ७० - किम् प्रयोजनम् ।

७० - ७० - पूर्वत्र नित्यार्थम् उत्तरत्र व्यभिचारार्थम् विभाषा वृक्षमृग इति ।

१ - ८ - किम् उदाहरणम् ।

२ - ८ - उपदशम् पाणिपादम् उपदशाः पाणिपादाः ।

३ - ८ - न एतत् अस्ति प्रयोजनम् ।

४ - ८ - अयम् द्वन्द्वैकवद्भावः आरभ्यते ।

५ - ८ - तत्र कः प्रसङ्गः यत् अनुप्रयोगस्य स्यात् ।

६ - ८ - एवम् तर्हि अव्ययस्य सङ्खया अव्ययीभावः अपि आरभ्यते बहुव्रीहिः अपि ।

७ - ८ - तत् यदा तावत् एकवचनम् तदा अव्ययीभावः अनुप्रयुज्यते एकार्थस्य एकार्थः इति ।

८ - ८ - यदा बहुवचनम् तदा बहुव्रीहिः अनुप्रयुज्यते बह्वर्थस्य बह्वर्थः इति ।

१ - २८ - किमर्थम् इदम् उच्यते ।

२ - २८ - सञ्ज्ञायाम् कन्थोशीनरेषु इति वक्ष्यति ।

३ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

४ - २८ - न एतत् अस्ति प्रयोजनम् ।

५ - २८ - न हि सञ्ज्ञायाम् कन्थान्तः उशीनरेषु अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

६ - २८ - उत्तरार्थम् तर्हि ।

७ - २८ - उपज्ञोपक्रमम् तदाद्याचिख्यासायाम् इति वक्ष्यति ।

८ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

९ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।

१० - २८ - न हि तदाद्याचिख्यासायाम् उपज्ञोपक्रमान्तः अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

११ - २८ - उत्तरार्थम् एव तर्हि ।

१२ - २८ - छाया बाहुल्ये इति वक्ष्यति ।

१३ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

१४ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।

१५ - २८ - न हि छायान्तः बाहुल्ये अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

१६ - २८ - उत्तरार्थम् एव तर्हि ।

१७ - २८ - सभा राजामनुष्यपूर्वा अशाला च इति वक्ष्यति ।

१८ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

१९ - २८ - एतत् अपि न अस्ति प्रयोजनम् ।

२० - २८ - न हि सभान्तः अशालायाम् अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति ।

२१ - २८ - इदम् तर्हि ।

२२ - २८ - विभाषा सेनासुरा इति वक्ष्यति ।

२३ - २८ - तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति ।

२४ - २८ - दृढसेनः राजा ।

२५ - २८ - अनञ् इति किमर्थम् ।

२६ - २८ - असेना ।

२७ - २८ - अकर्मधारयः इति किमर्थम् ।

२८ - २८ - परम्सेना उत्तमसेना ।

१ - ६८ - किमर्थम् इदम् उच्यते ।

२ - ६८ - द्वन्द्वः अयम् उभयपदार्थप्रधानः ।

३ - ६८ - तत्र कदा चित् पूर्वपदस्य यत् लिङ्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य ।

४ - ६८ - इष्यते च परस्य यत् लिङ्गम् तत् समासस्य स्यात् इति ।

५ - ६८ - तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति ।

६ - ६८ - एवमर्थम् इदम् उच्यते ।

७ - ६८ - तत्पुरुषः च कः प्रयोजयति ।

८ - ६८ - यः पूर्वपदार्थप्रधानः एकदेशिसमासः अर्धपिप्पली इति ।

९ - ६८ - यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लिङ्गम् ।

१० - ६८ - परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः ।

११ - ६८ - परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः ।

१२ - ६८ - प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः ।

१३ - ६८ - अलम्पूर्वः ।

१४ - ६८ - अलम् जीविकायाः अलम्जीविकः ।

१५ - ६८ - गतिसमास ।

१६ - ६८ - निष्कौशाम्बिः निर्वाराणसिः ।

१७ - ६८ - पूर्वपदस्य च ।

१८ - ६८ - पूर्वपदस्य च प्रतिषेधः वक्तव्यः ।

१९ - ६८ - मयूरीकुक्कुटौ ।

२० - ६८ - यदि पुनः यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासात् अन्यत् अतिदिश्येत ।

२१ - ६८ - समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् ।

२२ - ६८ - समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टापः लुक् वक्तव्यः ।

२३ - ६८ - अश्ववडवौ ।

२४ - ६८ - निपातनात् सिद्धम् ।

२५ - ६८ - निपातनात् सिद्धम् एतत् ।

२६ - ६८ - किम् निपातनम् ।

२७ - ६८ - आश्ववडवपूर्वापर इति ।

२८ - ६८ - उपसर्जनह्रस्वत्वम् वा ।

२९ - ६८ - अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति ।

३० - ६८ - इह अपि तर्हि प्राप्नोति ।

३१ - ६८ - कुक्कुटमयूर्यौ ।

३२ - ६८ - अस्तु ।

३३ - ६८ - परवत् लिङ्गम् इति शब्दशब्दार्थौ ।

३४ - ६८ - परवत् लिङ्गम् इति शब्दशब्दार्थौ अतिदिश्येते ।

३५ - ६८ - तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति ।

३६ - ६८ - इदम् तर्हि ।

३७ - ६८ - दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ ।

३८ - ६८ - द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः ।

३९ - ६८ - स्ताम् ।पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति ।

४० - ६८ - इदम् तर्हि ।

४१ - ६८ - दत्ता च युवतिः च दत्तायुवती ।

४२ - ६८ - द्वौ तिशब्दौ प्राप्नुतः ।

४३ - ६८ - तस्मात् न एतत् शक्यम् वक्तुम् शब्दशब्दार्थौ अतिदिश्येते इति ।

४४ - ६८ - ननु च उक्तम् समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् इति ।

४५ - ६८ - परिहृतम् एतत् ॒ निपातनात् सिद्धम् इति ।

४६ - ६८ - अथ वा न एवम् विज्ञायते परस्य एव परवत् इति ।

४७ - ६८ - कथम् तर्हि ।

४८ - ६८ - परस्य इव परवत् इति ।

४९ - ६८ - यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासस्य अतिदिश्यते ।

५० - ६८ - अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् ।

५१ - ६८ - प्राप्तादिषु च एकदेशिग्रहणात् सिद्धम् ।

५२ - ६८ - द्वन्द्वैकदेशिनोः इति वक्ष्यामि ।

५३ - ६८ - तत् एकदेशिग्रहणम् कर्तव्यम् ।

५४ - ६८ - न कर्तव्यम् ।

५५ - ६८ - एकदेशिसमासः न आरप्स्यते ।

५६ - ६८ - कथम् अर्धपिप्पली इति ।

५७ - ६८ - समानाधिकरणसमासः भविष्यति ।

५८ - ६८ - अर्धम् च सा पिप्पली च अर्धपिप्पली इति ।

५९ - ६८ - न सिध्यति ।

६० - ६८ - परत्वात् षष्ठीसमासः प्राप्नोति ।

६१ - ६८ - अद्य पुनः अयम् एकदेशिसमासः आरभ्यमाणः षष्ठीसमासम् बाधते ।

६२ - ६८ - इष्यते च षष्ठीसमासः अपि ।

६३ - ६८ - तत् यथा ।

६४ - ६८ - अपूपार्धम् मया भक्षितम् ।

६५ - ६८ - ग्रामार्धम् मया लब्धम् इति ।

६६ - ६८ - एवम् पिप्पल्यर्धम् इति भवितव्यम् ।

६७ - ६८ - कथम् अर्धपिप्पली इति ।

६८ - ६८ - समानाधिकरणः भविष्यति ।

१ - ३ - अनुवाकादयः पुंसि ।

२ - ३ - अनुवाकादयः पुंसि भाष्यन्ते इति वक्तव्यम् ।

३ - ३ - अनुवाकः शम्युवाकः सूक्तवाकः ।

१ - १७ - पुण्यसुदिनाभ्याम् अह्नः नपुंसकत्वम् वक्तव्यम् ।

२ - १७ - पुण्याहम् सुदिनाहम् ।

३ - १७ - पथः सङ्ख्याव्ययादेः ।

४ - १७ - पथः सङ्ख्याव्ययादेः इति वक्तव्यम् ।

५ - १७ - द्विपथम् त्रिपथम् चतुष्पथम् उत्पथम् विपथम् ।

६ - १७ - द्विगुः च ।

७ - १७ - द्विगुः च समासः नपुंसकलिङ्गः भवति इति वक्तव्यम् ।

८ - १७ - पञ्चगवम् दशगवम् ।

९ - १७ - अकारान्तोत्तरपदः द्विगुः स्त्रियाम् भाष्यते इति वक्तव्यम् ।

१० - १७ - पञ्चपूली दशपूली ।

११ - १७ - वा आबन्तः ।

१२ - १७ - वा आबन्तः स्त्रियाम् भाष्यते इति वक्तव्यम् ।

१३ - १७ - पञ्चखट्वम् पञ्चखट्वी दशखट्वम् दशखट्वी ।

१४ - १७ - अनः नलोपः च वा च स्त्रियाम् भाष्यते इति वक्तव्यम् ।

१५ - १७ - पञ्चतक्षम् पञ्चतक्षी दशतक्षम् दशतक्षी ।

१६ - १७ - पात्रादिभ्यः प्रतिषेधः वक्तव्यः ।

१७ - १७ - द्विपात्रम् पञ्चपात्रम् ।

१ - ५ - अर्धर्चादयः इति वक्तव्यम् ।

२ - ५ - अर्धर्चम् अर्धर्चः कार्षापणम् कार्षापणः गोमयम् गोमयः सारम् सारः ।

३ - ५ - तत् तर्हि वक्तव्यम् ।

४ - ५ - न वक्तव्यम् ।

५ - ५ - बहुवचननिर्देशात् आद्यर्थः गम्यते ।

१ - १० - अन्वादेशे समानाधिकरणग्रहणम् ।

२ - १० - अन्वादेशे समानाधिकरणग्रहणम् कर्तव्यम् ।

३ - १० - किम् प्रयोजनम् ।

४ - १० - देवदत्तम् भोजय इमम् च इति अप्रसङ्गार्थम् ।

५ - १० - इह मा भूत् ।

६ - १० - देवदत्तम् भोजय इमम् च यज्ञ दत्तम् भोजय इति ।

७ - १० - अन्वादेशः च कथितानुकथनमात्रम् ।

८ - १० - अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् ।

९ - १० - तत् द्वेष्यम् विजानीयात् ॒ इदमा कथितम् इदमा यदा अनुकथ्यते इति ।

१० - १० - तत् आचार्यः सुहृत् भूत्वा आचष्टे ॒ अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् इति ।

१ - ३२ - अथ किमर्थम् अशादेशः क्रियते न तृतीयादिषु इति एव उच्येत ।

२ - ३२ - तत्र टायाम् ओसि च एनेन भवितव्यम् ।

३ - ३२ - अन्याः सर्वाः हलादयः विभक्तयः ।

४ - ३२ - तत्र इद्रूपलोपे कृते केवलम् इदमः अनुदात्तत्वम् वक्तव्यम् ।

५ - ३२ - अतः उत्तरम् पठति ।

६ - ३२ - आदेशवचनम् साकच्कार्थम् ।

७ - ३२ - आदेशवचनम् साकच्कार्थम् क्रियते ।

८ - ३२ - साकच्कस्य अपि आदेशः यथा स्यात् ।

९ - ३२ - इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो आभ्याम् अपि अधीतम् ।

१० - ३२ - अथ किमर्थम् शित्करणम् ।

११ - ३२ - शित्करणम् सर्वादेशार्थम् । शित्करणम् क्रियते सर्वादेशार्थम् ।

१२ - ३२ - शित् सर्वस्य इति सर्वादेशः यथा स्यात् ॒ इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो* आभ्याम् अपि अधीतम् इति ।

१३ - ३२ - अक्रियमाणे हि शित्करणे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत ।

१४ - ३२ - न वा अन्त्यस्य विकारवचनानर्थक्यात् ।

१५ - ३२ - न वा कर्तव्यम् ।

१६ - ३२ - किम् कारणम् ।

१७ - ३२ - अन्त्यस्य विकारवचनानर्थक्यात् ।

१८ - ३२ - अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति ।

१९ - ३२ - अर्थवत् तु आदेशप्रतिषेधाऋथम् ।

२० - ३२ - अर्थवत् तु अस्य अकारवचनम् ।

२१ - ३२ - कः अर्थः ।

२२ - ३२ - आदेशप्रतिषेधाऋथम् ।

२३ - ३२ - ये अन्ये अकारस्य आदेशाः प्राप्नुवन्ति तद्बाधनार्थम् ।

२४ - ३२ - तत् यथा ।

२५ - ३२ - मः राजि समः क्वौ इति ॒ मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा अनुस्वारादयः बाध्यन्ते ।

२६ - ३२ - तस्मात् शित्करणम् । तस्मात् शकारः कर्तव्यः ।

२७ - ३२ - न कर्तव्यः ।

२८ - ३२ - प्रश्लिष्टनिर्देशः अयम् ।

२९ - ३२ - अ* अ इति ।

३० - ३२ - अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति ।

३१ - ३२ - अथ वा विचित्राः तद्धितवृत्तयः ।

३२ - ३२ - न अन्वादेशे अकच् उत्पत्स्यते ।

१ - १३ - किमर्थम् त्रतसोः अनुदात्तत्वम् उच्यते ।

२ - १३ - उदात्तौ मा भूताम् इति ।

३ - १३ - न एतत् अस्ति प्रयोजनम् ।

४ - १३ - लित्स्वरे कृते निघाते एतदः अनुदात्तत्वेन सिद्धम् ।

५ - १३ - इदम् इह सम्प्रधार्यम् ।

६ - १३ - अनुदात्तत्वम् क्रियताम् लित्स्वरः इति ।

७ - १३ - किम् अत्र कर्तव्यम् ।

८ - १३ - परत्वात् लित्स्वरः ।

९ - १३ - नित्यत्वात् अनुदात्तत्वम् ।

१० - १३ - कृते अपि लित्स्वरे प्राप्त्नोति अकृते अपि ।

११ - १३ - तत्र नित्यत्वात् अनुदात्तत्वे कृते लिति पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत ।

१२ - १३ - तत् यथा गोष्पदप्रम् वृष्टः देवः इति ऊलोपे कृते पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः भवति ।

१३ - १३ - तस्मात् त्रतसोः अनुदात्तत्वम् वक्तव्यम् ।

१ - ३० - कस्य अयम् एनः विधीयते ।

२ - ३० - एतदः प्राप्नोति ।

३ - ३० - इदमः अपि तु इष्यते ।

४ - ३० - तत् इदमः ग्रहणम् कर्तव्यम् ।

५ - ३० - न कर्तव्यम् ।

६ - ३० - प्रकृतम् अनुवर्तते ।

७ - ३० - क्व प्रकृतम् ।

८ - ३० - इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति ।

९ - ३० - यदि तत् अनुवर्तते एतदः त्रतसोः त्रतसौ च अनुदात्तौ इति इदमः च इति इदमः अपि प्राप्नोति ।

१० - ३० - न एषः दोषः ।

११ - ३० - सम्बन्धम् अनुवर्तिष्यते ।

१२ - ३० - इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ ।

१३ - ३० - एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ अश् भवति ।

१४ - ३० - ततः द्वितीयाटौस्सु एनः इदमः एतदः च ।

१५ - ३० - तृतीयादौ इति निवृत्तम् ।

१६ - ३० - अथ वा मण्डूकगतयः अधिकाराः ।

१७ - ३० - तत् यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः ।

१८ - ३० - अथ वा एकयोगः करिष्यते ।

१९ - ३० - इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति एतदः त्रतसोः त्रतसौ च अनुदात्तौ ।

२० - ३० - ततः द्वितीयाटौस्सु एनः इदमः एतदः च ।

२१ - ३० - अथ वा उभयम् निवृत्तम् ।

२२ - ३० - तत् अपेक्षिष्यामहे ।

२३ - ३० - एनत् इति नपुंसकैकवचने ।

२४ - ३० - एनत् इति नपुंसकैकवचनेकर्तव्यम् ।

२५ - ३० - कुण्डम् आनय प्रक्षालय एनत् परिवर्तय एनत् ।

२६ - ३० - यदि एनत् क्रियते एनः न कर्तव्यः ।

२७ - ३० - का रूपसिद्धिः ॒ अथो एनम् अथो एने अथो एनान् इति ट्यदाद्यत्वेन सिद्धम् ।

२८ - ३० - यदि एवम् एनश्रितकः न सिध्यति ।

२९ - ३० - एनच्छ्रितकः इति पाप्नोति ।

३० - ३० - यथालक्षणम् अप्रयुक्ते ।

१ - ४० - जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् ।

२ - ४० - जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् आर्धधातुके जग्ध्यादिभिः भवितव्यम् ।

३ - ४० - किम् अतः यत् सति भवितव्यम् ।

४ - ४० - तत्र उत्सर्गलक्षणप्रतिषेधः ।

५ - ४० - तत्र उत्सर्गलक्षणम् कार्यम् प्राप्नोति ।

६ - ४० - तस्य प्रतिषेधः वक्तव्यः ।

७ - ४० - भव्यम् प्रवेयम् आख्येयम् ।

८ - ४० - ण्यति अवस्थिते अनिष्टे प्रत्यये आदेशः स्यात् ।

९ - ४० - ण्यतः श्रवणम् प्रसज्येत ।

१० - ४० - न एषः दोषः ।

११ - ४० - सामान्याश्रयत्वात् विशेषस्य अनाश्रयः ।

१२ - ४० - सामान्येन हि आश्रीयमाणे विशेषः न आश्रितः भवति ।

१३ - ४० - तत्र आर्धधातुकसामान्ये जग्ध्यादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

१४ - ४० - सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः ।

१५ - ४० - सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यत् प्राप्नोति ।

१६ - ४० - लव्यम् पव्यम् इति ।

१७ - ४० - आर्धधातुकसामान्ये गुणे कृति यि प्रत्ययसामान्य च वान्तादेशे हलन्तात् इति ण्यत् प्राप्नोति ।

१८ - ४० - इह च दित्स्यम् धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति ।

१९ - ४० - पौर्वापर्याभात् च सामान्येन अनुपपत्तिः ।

२० - ४० - पौर्वापर्याभात् च सामान्येन जग्ध्यादीनाम् अनुपपत्तिः ।

२१ - ४० - न हि सामान्येन पौर्वापर्यम् अस्ति ।

२२ - ४० - सिद्धम् तु सार्वधातुके प्रतिषेधात् ।

२३ - ४० - सिद्धम् एतत् ।

२४ - ४० - कथम् ।

२५ - ४० - अविशेषेण जग्ध्यादीन् उक्त्वा सार्वधातुके न इति प्रतिषेधम् वक्ष्यामि ।

२६ - ४० - सिध्यति ।

२७ - ४० - सूत्रम् तर्हि भिद्यते ।

२८ - ४० - यथान्यासम् एव अस्तु ।

२९ - ४० - ननु च उक्तम् जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् इति ।

३० - ४० - परिहृतम् एतत् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति ।

३१ - ४० - ननु च उक्तम् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः इति ।

३२ - ४० - न एषः दोषः ।

३३ - ४० - वक्ष्यति तत्र अज्ग्रहणस्य प्रयोजनम् अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् इति ।

३४ - ४० - यत् अपि उच्यते पौर्वापर्याभात् च सामान्येन अनुपपत्तिः इति ।

३५ - ४० - अर्थसिद्धिः एव एषा यत् सामान्येन पौर्वापर्यम् न अस्ति ।

३६ - ४० - असति पौर्वापर्ये विषयसप्तमी विज्ञास्यते ।

३७ - ४० - आर्धधातुकविषये इति ।

३८ - ४० - अथ वा आर्धधातुकासु इति वक्ष्यामि ।

३९ - ४० - कासु आर्धधातुकासु ।

४० - ४० - उक्तिषु युक्तिषु रूढिषु प्रतीतिषु श्रुतिषु सञ्ज्ञासु

१ - १५ - ल्यब्ग्रहणम् किमर्थम् न ति किति इति एव सिद्धम् ।

२ - १५ - ल्यपि कृते न प्राप्नोति ।

३ - १५ - इदम् इह सम्प्रधार्यम् ।

४ - १५ - ल्यप् क्रियताम् आदेशः इति ।

५ - १५ - किम् अत्र कर्तव्यम् ।

६ - १५ - परत्वात् ल्यप् ।

७ - १५ - अन्तरङ्गः आदेशः ।

८ - १५ - एवम् तर्हि सिद्धे सति यत् ल्यब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति ।

९ - १५ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१० - १५ - ल्यबदेशे उपदेशिवद्वचनम् अनादिष्टार्थम् बहिरङ्गलक्षणत्वात् इति वक्ष्यति ।

११ - १५ - तत् न वक्तव्यम् भवति ।

१२ - १५ - जग्धिः विधिः ल्यपि यत् तत् अकस्मात् सिद्धम् अस्ति किति इति विधानात् ।

१३ - १५ - हिप्रभृतीन् तु सदा बहिरङ्गः ल्यपा- भरति इति कृतम् तत् उ विद्धि ।

१४ - १५ - एषः एव अर्थः जग्धौ सिद्धे अन्तरङ्गत्वात् ति किति इति ल्यप् उच्यते ।

१५ - १५ - ज्ञापयति अन्तरङ्गाणाम् ल्यपा भवति बाधनम् ।

१ - २ - घस्ल्̥भावे अचि उपसङ्ख्यानम् । घस्ल्̥भावे अचि उपसङ्ख्यानम् कर्तव्यम् ।

२ - २ - प्रात्ति इति प्रघसः ।

१ - ६ - किमयम् वधिः व्यञ्जन्तः आहोस्वित् अदन्तः ।

२ - ६ - किम् च अतः ।

३ - ६ - यदि व्यञ्जनान्तः वधौ व्यञ्जनान्ते उक्तम् । किम् उक्तम् ।

४ - ६ - वध्यादेशे वृद्धितत्वप्रतिषेधः इड्विधिः च इति ।

५ - ६ - अथ अदन्तः न दोषः भवति ।

६ - ६ - यथा न दोषः तथा अस्तु ।

१ - ४ - इण्वत् इकः ।

२ - ४ - इण्वत् इकः इति वक्तव्यम् ।

३ - ४ - इह अपि यथा स्यात् ।

४ - ४ - अध्यगात् अध्यगाताम् ।

१ - २ - इण्वत् इकः इति एव ।

२ - २ - अधिगमयति अधिगमयतः अघिगमयन्ति ।

१ - २ - इण्वत् इकः इति एव ।

२ - २ - अघिजिगमिषति अधिजिगमिशतः अधिजिगमिषन्ति ।

१ - ३७ - ङित्करणम् किमर्थम् ।

२ - ३७ - गाङि अनुबन्धकरणम् विशेषणाऋथम् ।

३ - ३७ - गाङि अनुबन्धकरणम् क्रियते विशेषणाऋथम् ।

४ - ३७ - क्व विशेषणार्थेन अर्थः ।

५ - ३७ - गाङ्कुटादिभ्यः अञ्णित् ङित् इति ।

६ - ३७ - गाकुटादिभ्यः अञ्णित् ङित् इति इयति उच्यमाने इणादेशस्य अपि प्रसज्येत ।

७ - ३७ - ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य ।

८ - ३७ - अथ वा एतत् ज्ञापयति आचार्यः सानुबन्धकस्य आदेशे इत्कार्यम् न भवति इति ।

९ - ३७ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१० - ३७ - प्रयोजनम् चक्षिङः ख्याञ् । ङितः इति आत्मनेपदम् न भवति ।

११ - ३७ - लटः शतृशानचौ । लटः शतृशानचौ प्रयोजनम् ।

१२ - ३७ - पचमानः यजमानः इति ।

१३ - ३७ - टितः इति एत्वम् न भवति ।

१४ - ३७ - युवोः अनाकौ ।

१५ - ३७ - युवोः अनाकौ च प्रयोजनम् ।

१६ - ३७ - नन्दनः कारकः नन्दना कारिका इति ।

१७ - ३७ - उगिल्लक्षणौ ङीब्नुमौ न भवतः ।

१८ - ३७ - मेः च अननुबन्धकस्य अम्वचनम् ।

१९ - ३७ - मेः च अननुबन्धकस्य अम्वक्तव्यः ।

२० - ३७ - अचिनवम् अकरवम् असुनवम् ।

२१ - ३७ - अत्यल्पम् इदम् उच्यते ।

२२ - ३७ - तिप्तिब्मिपाम् इति वक्तव्यम् ।

२३ - ३७ - इह अपि यथा स्यात् ॒ वेद वेत्थ ।

२४ - ३७ - अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि ।

२५ - ३७ - दोषाः समाः भूयांसः वा ।

२६ - ३७ - तस्मात् न अर्थः अनेन ज्ञापकेन ।

२७ - ३७ - कथम् यानि प्रयोजनानि ।

२८ - ३७ - न एतानि सन्ति ।

२९ - ३७ - इह तावत् ।

३० - ३७ - चक्षिङः ख्याञ् इति ।

३१ - ३७ - ञित्करणसामर्थ्यात् विभाषा आत्मनेपदम् भविष्यति ।

३२ - ३७ - लटः शतृशानचौ इति ।

३३ - ३७ - वक्ष्यति एतत् ।

३४ - ३७ - प्रकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति ।

३५ - ३७ - युवोः अनाकौ इति ।

३६ - ३७ - वक्ष्यति एतत् ।

३७ - ३७ - सिद्धम् तु युवोः अननुनासिकत्वात् इति ।

१ - २३ - किम् अयम् कशादिः आहोश्वित् खयादिः ।

२ - २३ - चक्षिङः क्शाञ्ख्याञौ ।

३ - २३ - चकिङः ख्याञ् कशादिः खयादिः च ।

४ - २३ - खशादिः वा ।

५ - २३ - अथ वा खशादिः भविष्यति ।

६ - २३ - केन इदानीम् कशादिः भविष्यति ।

७ - २३ - चर्त्वेन ।

८ - २३ - अथ खयादिः कथम् ।

९ - २३ - असिद्धे शस्य यवचनम् विभाषा ।

१० - २३ - असिद्धे शस्य विभाषा यत्वम् वक्तव्यम् ।

११ - २३ - किम् प्रयोजनम् ।

१२ - २३ - प्रयोजनम् सौप्रख्ये वुञ्विधिः ।

१३ - २३ - सौप्रख्यः इति योपधलक्षणः वुञ्विधिः न भवति ।

१४ - २३ - सौप्रख्यीयः ।

१५ - २३ - वृद्धात् छः भवति ।

१६ - २३ - निष्ठानत्वम् आख्याते ।

१७ - २३ - आख्यातः इति निष्ठानत्वम् न भवति ।

१८ - २३ - रुविधिः पुङ्ख्याने ।

१९ - २३ - पुङ्ख्यानम् इति रुविधिः न भवति ।

२० - २३ - णत्वम् पर्याख्याते ।

२१ - २३ - पर्याख्यानम् इति णत्वम् न भवति ।

२२ - २३ - सस्थानत्वम् नमः ख्यात्रे ।

२३ - २३ - नमः ख्यात्रे इति सस्थानत्वम् न भवति.

१ - २२ - वर्जने प्रतिषेधः । वर्जने प्रतिषेधः वक्तव्यः ।

२ - २२ - अवसञ्चक्ष्याः परिसञ्चक्ष्याः ।

३ - २२ - असनयोः च ।

४ - २२ - असनयोः च प्रतिषेधः वक्तव्यः ।

५ - २२ - नृचक्षाः रक्षः ।

६ - २२ - विचक्षणः इति ।

७ - २२ - बहुलम् तणि ।

८ - २२ - बहुलम् तणि इति वक्तव्यम् ।

९ - २२ - किम् इदम् तणि इति ।

१० - २२ - सञ्ज्ञाछन्दसोः ग्रहणम् ।

११ - २२ - किम् प्रयोजनम् ।

१२ - २२ - अन्नवधकगात्रविचक्षणाजिराद्यर्थम् ।

१३ - २२ - अन्न ।

१४ - २२ - अन्नम् ।

१५ - २२ - वधक ।

१६ - २२ - वधकम् ।

१७ - २२ - गात्र ।

१८ - २२ - गात्रम् पश्य ।

१९ - २२ - विचक्षण ।

२० - २२ - विचक्षणः ।

२१ - २२ - अजिर ।

२२ - २२ - अजिरे तिष्ठति ।

१ - ४९ - घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् ।

२ - ४९ - घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४९ - इह अपि यथा स्यात् ।

४ - ४९ - समजनम् समज्या इति ।

५ - ४९ - तत् तर्हि वक्तव्यम् ।

६ - ४९ - न वक्तव्यम् ।

७ - ४९ - अपि इति एव भविष्यति ।

८ - ४९ - कथम् ।

९ - ४९ - अपि इति न इदम् प्रत्ययग्रहणम् ।

१० - ४९ - किम् तर्हि ।

११ - ४९ - प्रत्याहारग्रहणम् ।

१२ - ४९ - क्व सन्निविष्टानाम् प्रत्याहारः ।

१३ - ४९ - अपः अकातात् प्रभृति आ क्यपः पकारात् ।

१४ - ४९ - यदि प्रत्याहारग्रहणम् संवीतिः न सिध्यति ।

१५ - ४९ - एवम् तर्हि न अर्थः उअप्सङ्ख्यानेन न अपि घञ्नपोः प्रतिषेधेन ।

१६ - ४९ - इदम् अस्ति ।

१७ - ४९ - चक्षिङः ख्याञ् वा लिटि इति ।

१८ - ४९ - ततः वक्ष्यामि ।

१९ - ४९ - अजेः वी भवति वा व्यवस्थितविभाषा च इति ।

२० - ४९ - तेन इह च भविष्यति ॒ प्रवेता प्रवेतुम् प्रवीतः रथः , संवीतिः इति ।

२१ - ४९ - इह च न भविष्यति ॒ समाजः , उदाजः , समजः , उदजः , समजनम् उदजनम् , समज्या इति ।

२२ - ४९ - तत्र अयम् अपि अर्थः ।

२३ - ४९ - इदम् अपि सिद्धम् भवति ॒ प्राजिता इति ।

२४ - ४९ - किम् च भोः इष्यते एतत् रूपम् ।

२५ - ४९ - बाढम् इष्यते ।

२६ - ४९ - एवम् हि कः चित् वैयाकरणः आह ।

२७ - ४९ - कः अस्य रथस्य प्रवेता इति ।

२८ - ४९ - सूतः आह ।

२९ - ४९ - आयुष्मन् अहम् प्राजिता इति ।

३० - ४९ - वैयाकरणः आह ।

३१ - ४९ - अपशब्दः इति ।

३२ - ४९ - सूतः आह ।

३३ - ४९ - प्रापित्ज्ञः देवानाम् प्रियः न तु इष्टज्ञः ।

३४ - ४९ - इष्यते एतत् रूपम् इति ।

३५ - ४९ - वैयाकरणः आह ।

३६ - ४९ - आहो खलु अनेन दुरुतेन बाध्यामहे इति ।

३७ - ४९ - सूतः आह ।

३८ - ४९ - न खलु वेञः सूतः ।

३९ - ४९ - सुवतेः एव सूतः ।

४० - ४९ - यदि सुवतेः कुत्सा प्रयोक्तव्या ।

४१ - ४९ - दुःसूतेन इति वक्तव्यम् ।

४२ - ४९ - न तर्हि इदानीम् इदम् वा यौ इति वक्तव्यम् ।

४३ - ४९ - वक्तव्यम् च ।

४४ - ४९ - किम् प्रयोजनम् ।

४५ - ४९ - न इयम् विभाषा ।

४६ - ४९ - किम् तर्हि ।

४७ - ४९ - आदेशः अयम् विधीयते ।

४८ - ४९ - वा इति अयम् आदेशः भवति अजेः यौ परतः ।

४९ - ४९ - वायुः इति ।

१ - ९ - अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् । अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् ।

२ - ९ - बौधिः पिता बौधीः पुत्रः औदुम्बरिः पिता औदुम्बरिः पुत्रः ।

३ - ९ - अपरः आह ॒ अणिञोः लुकि क्षत्रियगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति ।

४ - ९ - जाबालिः पिता जाबालिः पुत्रः ।

५ - ९ - अपरः आह ।

६ - ९ - अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति ।

७ - ९ - किम् प्रयोजनम् ।

८ - ९ - इदम् अपि सिद्धम् भवति ।

९ - ९ - भाण्डिजङ्घिः पिता भाण्डिजङ्घिः पुत्रः कार्णखरकिः पिता कार्णखरकिः पुत्रः ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP