पाद १ - खण्ड २३

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ३२ - प्राग्वचनम् किमर्थम् ।

२ - ३२ - प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् ।

३ - ३२ - प्राग्वचनम् क्रियते समाससञ्ज्ञायाः अनिवृत्तिः यथा स्यात् ।

४ - ३२ - अक्रियमाणे हि प्राग्वचने अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः समाससञ्ज्ञाम् बाधेरन् ।

५ - ३२ - ताः मा बाधिषत इति प्राग्वचनम् क्रियते ।

६ - ३२ - अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः अव्ययीभावादयः सञ्ज्ञाः कस्मात् एव न बाधन्ते ।

७ - ३२ - क्रियमाणे हि प्राग्वचने सत्याम् समाससञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते ।

८ - ३२ - तत्र वचनसमावेशः भविष्यति ।

९ - ३२ - समाससञ्ज्ञा अपि अनवकाशा ।

१० - ३२ - सा वचनात् भविष्यति ।

११ - ३२ - सावकाशा समाससञ्ज्ञा ।

१२ - ३२ - कः अवकाशः ।

१३ - ३२ - विस्पष्टादीनि अवकाशः ।

१४ - ३२ - विस्पष्टम् पटुः विस्पष्टपटुः इति ।

१५ - ३२ - न एषः अस्ति अवकाशः ।

१६ - ३२ - एषा हि आचार्यस्य शैली लक्ष्यते येन एव अवयवकार्यम् भवति तेन एव समुदायकार्यम् अपि भवति ।

१७ - ३२ - येन एव अवयवकार्यम् स्वरः तेन एव समुदाकार्यम् अपि समासः भविष्यति ।

१८ - ३२ - विस्पष्टादीनि गुणवचनेषु इति ।

१९ - ३२ - इदम् तर्हि काकतालीयम् अजाकृपाणीयम् ।

२० - ३२ - अत्र अपि येन एव अवयवकार्यम् प्रत्ययोत्पत्तिः क्रियते तेन एव समुदाकार्यम् समाससञ्ज्ञा भविष्यति ।

२१ - ३२ - समासात् च तद्विषयात् ।

२२ - ३२ - इदम् तर्हि पुनाराजः पुनर्गवः ।

२३ - ३२ - अत्र अपि अवश्यम् तत्पुरुषसञ्ज्ञा वक्तव्य तत्पुरुषाश्रयः समासान्तः यथा स्यात् ।

२४ - ३२ - इदम् तर्हि ।

२५ - ३२ - पुनराधेयम् ।

२६ - ३२ - अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिकारकोपपदात् कृत् इति एषः स्वरः यथा स्यात् ।

२७ - ३२ - इदम् तर्हि पुनरुत्स्यूतम् वासः देयम् ।

२८ - ३२ - अत्र अपि अवश्यम् गतिसञ्ज्ञा वक्तव्या गतिः गतौ इति निघातः यथा स्यात् ।

२९ - ३२ - यदि तत् न अस्ति पुनश्चनसौ छन्दसि इति. सति तस्मिन् तेन एव सिद्धम् ।

३० - ३२ - एवम् अपि एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः ।

३१ - ३२ - पर्यायः प्रसज्येत ।

३२ - ३२ - तस्मात् प्राग्वचनम् कर्तव्यम् ।

१ - २७ - सहवचनम् किमर्थम् ।

२ - २७ - सहवचनम् पृथक् असमासार्थम् ।

३ - २७ - सहग्रहणम् क्रियते सहभूतयोः समासञ्ज्ञा यथा स्यात् एकैकस्य मा भूत् इति ।

४ - २७ - किम् च स्यात् ।

५ - २७ - यदि एकैकस्य समासञ्ज्ञा स्यात् इह ऋक्पादः इति समासान्तः प्रसज्येत ।

६ - २७ - इह च राजाश्वः इति द्वौ स्वरौ स्याताम् ।

७ - २७ - कथम् च कृत्वा एकैकस्य सञ्ज्ञा प्राप्नोति ।

८ - २७ - प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा ।

९ - २७ - तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः ।

१० - २७ - ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति ।

११ - २७ - तत् यथा गर्गाः शतम् दण्ड्यन्ताम् इति ।

१२ - २७ - अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति ।

१३ - २७ - सति एतस्मिन् दृष्टान्ते यदि तत्र प्रत्येकम् इति उच्यते इह अपि सहग्रहणम् कर्तव्यम् ।

१४ - २७ - अथ तत्र अन्तरेण प्रत्येकम् इति वचनम् प्रत्येकम् गुणवृद्धिसञ्ज्ञे भवतः इह अपि न अर्थः सहग्रहणेन ।

१५ - २७ - एवम् तर्हि सिद्धे सति यत् सहग्रहणम् करोति तस्य एतत् प्रयोजनम् योगाङ्गम् यथा विज्ञायेत ।

१६ - २७ - सति च योगाङ्गे योगविभागः करिष्यते ।

१७ - २७ - सह सुप् समस्यते ।

१८ - २७ - केन सह ।

१९ - २७ - समर्थेन. अनुव्याचलत् अनुप्राविशत् ।

२० - २७ - ततः सुपा ।

२१ - २७ - सुपा च सह सुप् समस्यते ।

२२ - २७ - अधिकारः च लक्षणम् च ।

२३ - २७ - यस्य समासस्य अन्यत् लक्षणम् न अस्ति इदम् तस्य लक्षणम् भविष्यति ।

२४ - २७ - पुनरुत्स्यूतम् वासः देयम् पुनर्निष्कृतः रथः इति ।

२५ - २७ - इवेन विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च ।

२६ - २७ - इवेन सह समासः विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वम् च वक्तव्यम् ।

२७ - २७ - वाससीइव कन्ये इव ।

१ - ४ - किमर्थम् महती सञ्ज्ञा क्रियते ।

२ - ४ - अन्वर्थसञ्ज्ञा यथा विज्ञयेत ।

३ - ४ - अनव्ययम् अव्ययम् भवति इति अव्ययीभावः ।

४ - ४ - अव्ययीभावः च समासः अव्ययसञ्ज्ञः भवति इति एतत् न वक्तव्यम् भवति ।

१ - ११ - इह कस्मात् न भवति ।

२ - ११ - सुमद्राः सुमगधाः सपुत्रः सच्छात्रः इति ।

३ - ११ - समृद्धौ साकल्ये इति च प्राप्नोति ।

४ - ११ - न एषः दोषः ।

५ - ११ - इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

६ - ११ - पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः उभयपदार्थप्रधानः द्वन्द्वः ।

७ - ११ - न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

८ - ११ - अथ वा न इमे समासार्थाः निर्दिश्यन्ते ।

९ - ११ - किम् तर्हि ।

१० - ११ - अव्ययार्थाः निर्दिश्यन्ते इमे ।

११ - ११ - एतेषु अर्थेषु यत् अव्ययम् वर्तते तत् सुबन्तेन समस्यते इति ।

१ - १३ - असादृश्ये इति किमर्थम् ।

२ - १३ - यथा देवदत्तः तथा यज्ञदत्तः इति ।

३ - १३ - असादृश्ये इति उच्यते ।

४ - १३ - तत्र इदम् न सिध्यति ॒ यथाशक्ति यथाबलम् इति ।

५ - १३ - किम् कारणम् ।

६ - १३ - यथा इति अयम् प्रकारवचने थाल् सः च सादृश्ये वर्तते ।

७ - १३ - न एषः दोषः ।

८ - १३ - अयम् यथाशब्दः अस्ति एव अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाची ।

९ - १३ - अस्ति प्रकारवचने थाल् ।

१० - १३ - तत् यत् अव्युत्पन्नम् प्रातिपदिकम् वीप्सावाचि तस्य इदम् ग्रहणम् ।

११ - १३ - अथ यः प्रकारवचने थाल् तस्य ग्रहणम् कस्मात् न भवति ।

१२ - १३ - पूर्वेण प्राप्नोति सादृश्यसम्पत्ति इति ।

१३ - १३ - प्रतिषेधवचनसामर्थ्यात् न भविष्यति ।

१ - ३ - सुप् इति वर्तमाने पुनः सुब्ग्रहणम् किमर्थम् ।

२ - ३ - अव्ययम् इति एवम् तत् अभूत् सुब्मात्रे यथा स्यात् ।

३ - ३ - माषप्रति सूपप्रति ओदनप्रति ।

१ - १२ - अक्षादयः तृतीयान्ताः पूर्वोक्तस्य यथा न तत् । अक्षादयः तृतीयान्ताः परिणा सह समस्यन्ते इति वक्तव्यम् ।

२ - १२ - पूर्वोक्तस्य यथा न तत् ।

३ - १२ - अयथाजातीयके द्योत्ये ।

४ - १२ - अक्षेण न तथा वृत्तम् यथा पूर्वम् इति अक्षपरि शलाकापरि ।

५ - १२ - एकत्वे अक्षशलाकयोः ।

६ - १२ - अक्षशलाकयोः च एकवचनान्तयोः इति वक्तव्यम् ।

७ - १२ - इह मा भूत् ।

८ - १२ - अक्षाभ्याम् वृत्तम् अक्षैः वृत्तम् ।

९ - १२ - कितवव्यवहारे च ।

१० - १२ - कितवव्यवहारे इति वक्तव्यम् ।

११ - १२ - इह मा भूत् ।

१२ - १२ - अक्षेण इदम् न वृत्तम् शकटेन यथा पूर्वम् ।

१ - १२ - योगविभागः कर्तव्यः ।

२ - १२ - विभाषा इति अयम् अधिकारः. ततः अपपरिबहिरञ्चवः पञ्चम्या इति ।

३ - १२ - पञ्चमीग्रहणम् शक्यम् अकर्तुम् ।

४ - १२ - कथम् ।

५ - १२ - सुबन्तेन इति वर्तते एतैः च कर्मप्रवचनीयैः योगे पञ्चमी विधीयते ।

६ - १२ - तत्र अन्तरेण अपि पञ्चमीग्रहणम् पञ्चम्यन्तेन एव समासः भविष्यति ।

७ - १२ - इदम् तर्हि प्रयोजनम् ।

८ - १२ - बहिःशब्देन योगे पञ्चमी न विधीयते ।

९ - १२ - तत्र अपि यथा स्यात् इति ।

१० - १२ - बहिर्ग्रामात् ।

११ - १२ - अथ क्रियमाणे अपि पञ्चमीग्रहणे यावता बहिःशब्देन योगे पञ्चमी न विधीयते कथम् एव एतत् सिध्यति ।

१२ - १२ - पञ्चमीग्रहणसामर्थ्यात् ।

१ - ४ - मर्यादाभिविधिग्रहणम् शक्यम् अकर्तुम् ।

२ - ४ - कथम् ।

३ - ४ - पञ्चम्यन्तेन इति वर्तते आङा च कर्मप्रवचनीययुक्ते पञ्चमी विधीयते ।

४ - ४ - एतयोः च एव अर्थयोः आङ् कर्मप्रवचनीयसञ्ज्ञः भवति न अन्यत्र ।

१ - ८ - किम् उदाहरणम् ।

२ - ८ - अनुगङ्गम् हास्तिनपुरम् अनुगङ्गम् वाराणसी अनुशोणम् पाटलिपुत्रम् ।

३ - ८ - यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता ।

४ - ८ - तत्र कुतः एतत् गङ्गया सह समासः भविष्यति न पुनः वाराणस्या इति ।

५ - ८ - एवर्म् तर्हि लक्षणेन इति वर्तते गङ्गा च एव हि लक्षणम् न वाराणसी ।

६ - ८ - अथ वा यस्य च आयामः इति उच्यते गङ्गा च अपि आयता वाराणसी अपि आयता ।

७ - ८ - तत्र प्रकर्षगतिः विज्ञास्यते ॒ साधीयः यस्य आयामः इति ।

८ - ८ - साधीयः च गङ्गायाः न वाराणस्याः ।

१ - १२ - किमर्थः चकारः ।

२ - १२ - एवकारार्थः ।

३ - १२ - तिष्ठद्गुप्रभृतीनि एव ।

४ - १२ - क्व मा भूत् ।

५ - १२ - परमम् तिष्ठद्गु ।

६ - १२ - तिष्ठद्गु कालविशेषे ।

७ - १२ - तिष्ठद्गु कालविशेषे इति वक्तव्यम् ।

८ - १२ - तिष्ठन्ति गावः अस्मिन् काले तिष्ठद्गु ।

९ - १२ - वहद्गु ।

१० - १२ - खलेयवादीनि प्रथमान्तानि अन्यपदार्थे ।

११ - १२ - खलेयवादीनि प्रथमान्तानि अन्यपदार्थे समस्यन्ते ।

१२ - १२ - खलेयवम् खलेबुसम् लूनयवम् लूयमानयवम् पूतयवम् पूयमानयवम् ।

१ - २८ - वावचनम् किमर्थम् ।

२ - २८ - विभाषा समासः यथ स्यात् ।

३ - २८ - समासेन मुक्ते वाक्यम् अपि यथा स्यात् ।

४ - २८ - पारम् गङ्गायाः इति ।

५ - २८ - न एतत् अस्ति प्रयोजनम् ।

६ - २८ - प्रकृता महाविभाषा ।

७ - २८ - तया वाक्यम् अपि भविष्यति ।

८ - २८ - इदम् तर्हि प्रयोजनम् अव्ययीभावेन मुक्ते षष्ठीसमासः यथा स्यात् ।

९ - २८ - गङ्गापारम् इति ।

१० - २८ - एतत् अपि न अस्ति प्रयोजनम् ।

११ - २८ - अयम् अपि विभाषा षष्ठीसमासः अपि ।

१२ - २८ - तौ उभौ वचनात् भविष्यतः ।

१३ - २८ - अतः उत्तरम् पठति ।

१४ - २८ - पारे मध्ये षष्ठ्या वावचनम् ।

१५ - २८ - पारे मध्ये षष्ठ्या वा इति वक्तव्यम् ।

१६ - २८ - अवचने हि षष्ठीसमासाभावः यथा एकदेशिप्रधाने ।

१७ - २८ - अक्रियमाणे हि वावचने षष्ठीसमासस्य अभावः स्यात् यथा एकदेशिप्रधाने ।

१८ - २८ - तत् यथ एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

१९ - २८ - किम् पुनः कारणम् एकदेशिसमासेन मुक्ते षष्ठीसमासः न भवति ।

२० - २८ - समासतद्धितानाम् वृत्तिः विभाषा ।

२१ - २८ - वृत्तिविषये नित्यः अपवादः ।

२२ - २८ - इह पुनः वावचने क्रियमाणे एकया वृत्तिः विभाषा अपरया वृत्तिविषये विभाषापवादः ।

२३ - २८ - एकारान्तनिपातनम् च ।

२४ - २८ - एकारान्तनिपातनम् च कर्तव्यम् ।

२५ - २८ - पारेगङ्गम् इति ।

२६ - २८ - न कर्तव्यम् ।

२७ - २८ - सप्तम्याः अलुका सिद्धम् ।

२८ - २८ - भवेत् सिद्धम् यदा सप्तमी यदा तु अन्याः विभक्तयः तदा न सिध्यति ।

१ - २७ - नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः ।

२ - २७ - नदीभिः सङ्ख्यासमासे अन्यपदार्थे प्रतिषेधः वक्तव्यः ।

३ - २७ - द्वीरावतीकः देशः त्रीरावतीकः देशः ।

४ - २७ - नदीभिः सङ्ख्या इति प्राप्नोति ।

५ - २७ - न वक्तव्यः ।

६ - २७ - इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

७ - २७ - पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः. न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

८ - २७ - ननु च यत् येन उच्यते सः तस्य अर्थः भवति ।

९ - २७ - अत्र च वयम् एताभ्याम् पदाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः ।

१० - २७ - एतत् एव च जानीमः यत् येन उच्यते सः तस्य अर्थः इति ।

११ - २७ - अपि च अन्यपदार्थता न प्रकल्पेत ।

१२ - २७ - चित्रगुः शबलगुः इति ।

१३ - २७ - किम् कारणम् ।

१४ - २७ - अत्र अपि हि वयम् एताभ्याम् शब्दाभ्याम् एतम् अर्थम् उच्यमानम् पश्यामः ।

१५ - २७ - यदि अपि अत्र एताभ्याम् शब्दाभ्याम् एषः अर्थः उच्यते अन्यपदार्थः अपि तु गम्यते ।

१६ - २७ - तत्र अन्यपदार्थाश्रयः बहुव्रीहिः भविष्यति ।

१७ - २७ - इह अपि तर्हि अन्यपदार्थः गम्यते स्वपदार्थः अपि तु गम्यते ।

१८ - २७ - तत्र स्वपदार्थाश्रयः अव्ययीभावः प्राप्नोति ।

१९ - २७ - एवम् तर्हि इदम् इह सम्प्रधार्यम् ।

२० - २७ - अव्ययीभावः क्रियताम् बहुव्रीहिः इति ।

२१ - २७ - बहुव्रीहिः भविष्यति विप्रतिषेधेन ।

२२ - २७ - भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति ।

२३ - २७ - आरम्भसामर्थ्यात् अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः ।

२४ - २७ - परङ्कार्यत्वे च न दोषः ।

२५ - २७ - नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः ।

२६ - २७ - सः च अवश्यम् वक्तव्यः ।

२७ - २७ - सर्वम् एकनदीतरे ।

१ - ३ - द्विगोः तत्पुरुषत्वे कानि प्रयोजनानि ।

२ - ३ - द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम् ।

३ - ३ - पञ्चगवम् दशगवम् पञ्चराजम् दशराजम् ।

१ - ५० - श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् ।

२ - ५० - श्रितादिषु गमिगाम्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

३ - ५० - ग्रामम् गमी ग्रमगमी ग्रमम् गामी ग्रामगामी ।

४ - ५० - श्रितादिभिः अहीने द्वितीयासमासवचनानर्थक्यम् बहुव्रीहिकृतत्वात् ।

५ - ५० - श्रितादिभिः अहीनवाचिन्याः द्वितीयायाः समासवचनम् अनर्थकम् ।

६ - ५० - किम् कारणम् ।

७ - ५० - बहुव्रीहिकृतत्वात् ।

८ - ५० - इह हि यः कष्टम् श्रितः कष्टम् अनेन श्रितम् भवति ।

९ - ५० - तत्र बहुव्रीहिणा सिद्धम् ।

१० - ५० - अहीने द्वीतीयास्वरवचनानर्थक्यम् च ।

११ - ५० - अहीने द्वितीया पूर्वपदम् प्रकृतिस्वरम् भवति इति एतत् स्वरवचनम् अनर्थकम् ।

१२ - ५० - किम् कारणम् ।

१३ - ५० - बहुव्रीहिकृतत्वात् एव ।

१४ - ५० - जातिस्वरप्रसङ्गः तु ।

१५ - ५० - जातिस्वरः तु प्राप्नोति ।

१६ - ५० - ग्रामततः अरण्यगतः ।

१७ - ५० - जातिकालसुखादिभ्यः अनाच्छादनात् क्तः अकृतमितप्रतिपन्नाः इति ।

१८ - ५० - तत्र जातादिषु वावचनात् सिद्धम् ।

१९ - ५० - यत् एतत् वा जाते इति एतत् वा जातादिषु इति वक्ष्यामि ।

२० - ५० - इमे जातादयः भविष्यन्ति ।

२१ - ५० - ननु च भेदः भवति ।

२२ - ५० - बहुव्रीहौ सति समासान्तोदात्तत्वेन अपि भवितव्यम् पूर्वपदप्रकृतिस्वरत्वेन अपि तत्पुरुषत्वे सति पूर्वपदप्रकृतिस्वरत्वेन एव ।

२३ - ५० - न अस्ति भेदः ।

२४ - ५० - यः अपि तत्पुरुषम् आरभते न तस्य दण्डवारितः बहुव्रीहिः ।

२५ - ५० - तत्र तत्पुरुषे सति द्वौ समासौ द्वौ स्वरौ ।

२६ - ५० - बहुव्रीहौ सति एकः समासः द्विस्वरत्वम् ।

२७ - ५० - एवम् तर्हि सिद्धे सति यत् तत्पुरुषम् शास्ति तत् ज्ञापयति आचार्यः समाने अर्थे केवलम् विग्रहभेदात् यत्र तत्पुरुषः प्राप्नोति बहुव्रीहिः च तत्र तत्पुरुषः भवति इति ।

२८ - ५० - किम् एतस्य ज्ञापने प्रयोजनम् ।

२९ - ५० - राज्ञः सखा राजसखः ।

३० - ५० - राजा सखा अस्य इति बहुव्रीहिः न भवति ।

३१ - ५० - न एतत् ज्ञापकसाध्यम् अपवादैः उत्सर्गाः बाध्यन्ते इति ।

३२ - ५० - बाधकेन अनेन भवितव्यम् सामान्यविहितस्य विशेषविहितेन ।

३३ - ५० - अथ न सामान्यविहितः ।

३४ - ५० - यत् उच्यते बहुव्रीहिकृतत्वात् इति एतत् अयुक्तम् ।

३५ - ५० - अस्ति खलु अपि विशेषः बहुव्रीहेः तत्पुरुषस्य च ।

३६ - ५० - किम् शब्दकृतः अथ अर्थकृतः ।

३७ - ५० - शब्दकृतः व अर्थकृतः च ।

३८ - ५० - शब्दकृतः तावत् ।

३९ - ५० - बहुव्रीहौ सति कपा भवितव्यम् ।

४० - ५० - तत्पुरुषे सति न भवितव्यम् ।

४१ - ५० - अर्थकृतः ।

४२ - ५० - तत्पुरुषे सति रुहादीनाम् क्तः कर्तरि भवति धात्वर्थस्य अनपवर्गे ।

४३ - ५० - आरूढः वृक्षम् देवदत्तः इति ।

४४ - ५० - बहुव्रीहौ व्यपवृक्ते कर्मणि भवति ।

४५ - ५० - आरूढः वृक्षः देवदत्तेन इति ।

४६ - ५० - अन्यथाजातीयकः खलु अपि प्रत्यक्षेण अर्थसम्प्रत्ययः अन्यथाजातीयकः सम्बन्धात् ।

४७ - ५० - राज्ञः सखा राजसखा ।

४८ - ५० - सम्बन्धात् एतत् गन्तव्यम् नूनम् राज अपि अस्य सखा इति ।

४९ - ५० - उभयम् खलु अपि इष्यते ॒ स्वस्ति सोमसखा पुनः एहि ।

५० - ५० - गवाङ्सखः इति ।

१ - ७ - किम् उदाहरणम् ।

२ - ७ - खट्वारूढः जाल्मः ।

३ - ७ - क्षेपे इति उच्यते ।

४ - ७ - कः क्षेपः नाम ।

५ - ७ - अधीत्य स्नात्वा गुरुभिः अनुज्ञातेन खट्वा आरोढव्या ।

६ - ७ - यः इदानीम् अतः अन्यथ करोति सः खट्वारूढः अयम् जाल्मः ।

७ - ७ - न अतिव्रतवान् इति ।

१ - १२ - अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तेन समासवचनानर्थक्यम् ।

२ - १२ - अत्यन्तसंयोगे समासस्य अविशेषवचनात् क्तान्तेन च अक्तान्तेन च कालाः क्तान्तेन इति समासवचनम् अनर्थकम् ।

३ - १२ - अत्यन्तसंयोगे इति एव सिद्धम् ।

४ - १२ - अनत्यन्तसंयोगार्थम् तु ।

५ - १२ - अनत्यन्तसंयोगार्थम् तर्हि इदम् वक्तव्यम् ।

६ - १२ - षट् मुहूर्ताः चराचराः ।

७ - १२ - ते कदा चित् अहः गच्छन्ति कदा चित् रात्रिम् ।

८ - १२ - तत् उच्यते अहर्गताः रात्रिगताः इति ।

९ - १२ - न एतत् अस्ति ।

१० - १२ - गतग्रहणात् अपि एतत् सिद्धम् ।

११ - १२ - इदम् तर्हि ।

१२ - १२ - अहरतिसृताः रात्र्यतिसृताः मासप्रमितः चन्द्रमाः ।

१ - ५२ - तत्कृतार्थेन इति किमर्थम् ।

२ - ५२ - दध्ना पटुः घृतेन पटुः ।

३ - ५२ - न एतत् अस्ति ।

४ - ५२ - असामर्थ्यात् अत्र न भविष्यति ।

५ - ५२ - कथम् असामर्थ्यम् ।

६ - ५२ - सापेक्षम् असमर्थम् भवति इति ।

७ - ५२ - न हि दध्नः पटुना सामर्थ्यम् ।

८ - ५२ - केन तर्हि ।

९ - ५२ - भुजिना ।

१० - ५२ - दध्ना भुङ्क्ते पटुः इति ।

११ - ५२ - इह अपि तर्हि न प्राप्नोति ।

१२ - ५२ - शङ्कुलाखण्डः किरिकाणः इति ।

१३ - ५२ - अत्र अपि न शङ्कुलायाः खण्डेन सामर्थ्यम् ।

१४ - ५२ - केन तर्हि ।

१५ - ५२ - करोतिना ।

१६ - ५२ - शङ्कुलया कृतः खण्डः इति ।

१७ - ५२ - वचनात् भविष्यति ।

१८ - ५२ - इह अपि वचनात् भविष्यति दध्ना पटुः घृतेन पटुः इति ।

१९ - ५२ - तस्मात् तत्कृतार्थग्रहणम् कर्तव्यम् ।

२० - ५२ - गुणवचनेन इति किमर्थम् ।

२१ - ५२ - गोभिः वपावान् धान्येन धनवान् ।

२२ - ५२ - किम् पुनः इह उदाहरणम् ।

२३ - ५२ - शङ्कुलाखण्डः देवदत्तः इति ।

२४ - ५२ - कथम् पुनः गुणवचनेन समासः उच्यमानः द्रव्यवचनेन स्यात् ।

२५ - ५२ - इह तृतीया तत्कृतार्थेन गुणेन इति इयता सिद्धम् ।

२६ - ५२ - सः अयम् एवम् सिद्धे सति यत् वचनग्रहणम् करोति तस्य एतत् प्रयोजनम् एवम् यथा विज्ञायेत गुणम् उक्तवता गुणवचनेन इति ।

२७ - ५२ - कथम् पुनः अयम् गुणवचनः सन् द्रव्यवचनः सम्पद्यते ।

२८ - ५२ - आरभ्यते तत्र मतुब्लोपः गुणवचनेभ्यः मतुपः लुक् इति ।

२९ - ५२ - तत् यथा शुक्लगुणः शुक्लः कृष्णगुणः कृष्णः एवम् खण्डगुणः खण्डः ।

३० - ५२ - यदि एवम् न अर्थः कृतार्थग्रहणेन ।

३१ - ५२ - भवति हि शङ्कुलायाः खण्डेन सामर्थ्यम् ।

३२ - ५२ - असामर्थ्यात् च अत्र न भविष्यति दध्ना पटुः घृतेन पटुः इति ।

३३ - ५२ - तस्मत् न अर्थः तत्कृतार्थग्रहणेन ।

३४ - ५२ - तृतीयासमासे अर्थग्रहणम् अनर्थकम् अर्थगतिः हि अवचनात् ।

३५ - ५२ - तृतीयासमासे अर्थग्रहणम् अनर्थकम् ।

३६ - ५२ - किम् कारणम् ।

३७ - ५२ - अर्थगतिः हि अवचनात् ।

३८ - ५२ - अन्तरेण अपि वचनम् अर्थगतिः भविष्यति ।

३९ - ५२ - निर्देश्यम् इति चेत् तृतीयार्थनिर्देशः अपि ।

४० - ५२ - अथ एवम् अपि निर्देशः कर्तव्यः इति चेत् तृतीयार्थनिर्देशः अपि कर्तव्यः स्यात् ।

४१ - ५२ - तृतीया तदर्थकृतार्थेन इति वक्तव्यम् ।

४२ - ५२ - तत् तर्हि वक्तव्यम् ।

४३ - ५२ - न वक्तव्यम् ।

४४ - ५२ - न अयम् अर्थनिर्देशः ।

४५ - ५२ - किम् तर्हि ।

४६ - ५२ - योगाङ्गम् इदम् निर्दिश्यते ।

४७ - ५२ - सति च योगाङ्गे योगविभागः करिष्यते ।

४८ - ५२ - तृतीया तत्कृतेन गुणवचनेन समस्यते ।

४९ - ५२ - ततः अर्थेन ।

५० - ५२ - अर्थशब्देन च तृतीया समस्यते ।

५१ - ५२ - धान्याऋथः वसनार्थः ।

५२ - ५२ - पूर्वसदृशसमोनार्थ इति अर्थग्रहणम् न कर्तव्यम् भवति ।

१ - ७ - पूर्वादिषु अवरस्य उपसङ्ख्यानम् ।

२ - ७ - पूर्वादिषु अवरस्य उपसङ्ख्यानम् ।

३ - ७ - मासावरः अयम् संवत्सरावरः अयम् ।

४ - ७ - सदृशग्रहणे उक्तम् ।

५ - ७ - किम् उक्तम् ।

६ - ७ - सद्र्शग्रहणम् अनर्थकम् तृतीयासमासवचनात् ।

७ - ७ - षष्ठ्यर्थम् इति चेत् तृतीयासमासवचनानर्थक्यम् इति ।

१ - ८ - कर्तृकरणे कृता क्तेन ।

२ - ८ - कर्तृकरणे कृता क्तेन इति वक्तव्यम्. अहिहतः नखनिर्भिन्नः दात्रलूनः परशुच्छिन्नः ।

३ - ८ - कृता क्तेन इति किमर्थम् ।

४ - ८ - इह मा भूत् ।

५ - ८ - दात्रेण लूनवान् परशुना छिन्नवान् ।

६ - ८ - तत् तर्हि वक्तव्यम् ।

७ - ८ - न वक्तव्यम् ।

८ - ८ - बहुलवचनात् सिद्धम् ।

१ - ७ - कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते ।कृत्र्यैः अधिकार्थवचने अन्यत्र अपि दृश्यते इति वक्तव्यम् ।

२ - ७ - बुसोपेन्ध्यम् तृणोपेन्ध्यम् घनघात्यम् ।

३ - ७ - साधनम् कृता इति वा पादहारकाद्यर्थम् ।

४ - ७ - अथ वा साधनम् कृता सह समस्यते इति वक्तव्यम् ।

५ - ७ - किम् प्रयोजनम् ।

६ - ७ - पादहारकाद्यर्थम् ।

७ - ७ - पादाभ्याम् ह्रियते पादहारकः गले चोप्यते गलेचोपकः ।

१ - ३७ - अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः ।

२ - ३७ - अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति असमर्थसमासः अयम् द्रष्टव्यः ।

३ - ३७ - किम् कारणम् ।

४ - ३७ - कारकाणाम् क्रियया सामर्थ्यात् ।

५ - ३७ - कारकाणाम् क्रियया सामर्थ्यम् भवति न तेषाम् अन्योन्येन ।

६ - ३७ - तत् यथा निश्रयण्या द्वाभ्याम् काष्ठाभ्याम् सामर्थ्यम् न तेषाम् अन्योन्येन ।

७ - ३७ - एवम् तर्हि आह अयम् अन्नेन व्यञ्जनम् भक्ष्येण मिश्रीकरणम् इति न च अस्ति सामर्थ्यम् ।

८ - ३७ - तत्र वचनात् समासः भविष्यति ।

९ - ३७ - वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः । वचनप्रामाण्यात् इति चेत् नानाकारकाणाम् प्रतिषेधः वक्तव्यः ।

१० - ३७ - तिष्ठतु दध्ना ओदनः भुज्यते देवदत्तेन ।

११ - ३७ - सिद्धम् तु समानाधिकरणाधिकारे क्तः तृतीयापूर्वपदः उत्तरपदलोपः च षिद्धम् एतत् ।

१२ - ३७ - कथम् ।

१३ - ३७ - समानाधिकरणाधिकारे वक्तव्यम् क्तः तृतीयापूर्वपदः समस्यतेसुपा उत्तरपदस्य च लोपः भवति इति ।

१४ - ३७ - दध्ना उपसिक्तः दध्युपसिक्तः दध्युपसिक्तः ओदनः दध्योदनः गुडेन संसृष्टाः गुडसंसृष्टाः , गुडसंसृष्टाः धानाः गुडधानाः ।

१५ - ३७ - षष्ठीसमासः च युक्तपूर्णान्तः ।

१६ - ३७ - षष्ठीसमासः च युक्तपूर्णान्तः समस्यते उत्तरपदस्य च लोपः वक्तव्यः ।

१७ - ३७ - अश्वानाम् युक्तः अश्वयुक्तः अश्वयुक्तः रथः अश्वरथः ।

१८ - ३७ - दध्नः पूर्णः ददिपूर्णः दधिपूर्णः घटः दधिघटः ।

१९ - ३७ - तत् तर्हि बहु वक्तव्यम् ।

२० - ३७ - न वा असमासे अदर्शनात् ।

२१ - ३७ - न वा वक्तव्यम् ।

२२ - ३७ - किम् कारणम् ।

२३ - ३७ - असमासे अदर्शनात् ।

२४ - ३७ - यत् हि असमासे दृश्यते समासे च न दृश्यते तत् लोपारम्भम् प्रयोजयति ।

२५ - ३७ - न च असमासे उपसिक्तशब्दः संसृष्टशब्दः पूर्णशब्दः वा दृश्यते ।

२६ - ३७ - कथम् तर्हि सामर्थ्यम् गम्यते ।

२७ - ३७ - युक्तार्थसम्प्रत्ययात् च सामर्थ्यम् ।

२८ - ३७ - दध्ना युक्तार्थता सम्प्रतीयते ।

२९ - ३७ - कथम् पुनः ज्ञायते दध्ना युक्तार्थता सम्प्रतीयते इति ।

३० - ३७ - सम्प्रत्ययात् च तदर्थाध्यवसानम् ।

३१ - ३७ - सम्प्रत्ययात् च तदर्थः अध्यवसीयते ।

३२ - ३७ - अवश्यम् च एतत् एवम् विज्ञेयम् ।

३३ - ३७ - सम्प्रतीयमानार्थलोपे हि अनवस्था ।यः हि मन्यते सम्प्रतीयमानार्थानाम् शब्दानाम् लोपः भवति इति अनवस्था तस्य लोपस्य स्यात् ।

३४ - ३७ - दधि इति उक्ते बहवः अर्थाः गम्यन्ते मन्दकम् उत्तरकम् निलीनकम् इति तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।

३५ - ३७ - तथा गुडः इति उक्ते मधुरशब्दस्य शृङ्गवेरम् इति उक्ते च कटुशब्दस्य ।

३६ - ३७ - अन्तरेण खलु अपि शब्दप्रयोगम् बहवः अर्थाः गम्यन्ते अक्षिनिकोचैः पाणिविहारैः च ।

३७ - ३७ - तद्वाचिनाम् शब्दानाम् लोपः वक्तव्यः स्यात् ।

१ - १०५ - किम् चतुर्थ्यन्तस्य तदर्थमात्रेण समासः भवति ।

२ - १०५ - एवम् भवितुम् अर्हति ।

३ - १०५ - चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः अविशेषात् ।

४ - १०५ - चतुर्थी तदर्थमात्रेण चेत् सर्वप्रसङ्गः सर्वस्य चतुर्थ्यन्तस्य तदर्थमात्रेण सह समासः प्राप्नोति ।

५ - १०५ - अनेन अपि प्राप्नोति ।

६ - १०५ - रन्धनाय स्थाली अवहननाय उलूखलम् इति ।

७ - १०५ - किम् कारणम् ।

८ - १०५ - अविशेषात् ।

९ - १०५ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य चतुर्थ्यन्तस्य तदर्थेन सह समासः भवति इति ।

१० - १०५ - अनुपादीयमने विशेषे सर्वप्रसङ्गः ।

११ - १०५ - बलिरक्षिताभ्याम् च अनर्थकम् वचनम् ।

१२ - १०५ - बलिरक्षिताभ्याम् च समासवचनम् अनर्थकम् ।

१३ - १०५ - यः हि महाराजाय बलिः महाराजार्थः सः भवति ।

१४ - १०५ - तत्र तदर्थः इति एव सिद्धम् ।

१५ - १०५ - यदि पुनः विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति एतत् लक्षणम् क्रियेत ।

१६ - १०५ - विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् ।

१७ - १०५ - विकृतिः प्रकृत्या इति चेत् अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

१८ - १०५ - अश्वघासः श्वश्रूसुरम् हस्तिविधा इति ।

१९ - १०५ - अर्थेन नित्यसमासवचनम् ।

२० - १०५ - अर्थ्शब्देन नित्यसमासः वक्तव्यः ।

२१ - १०५ - ब्राह्मणार्थम् क्षत्रियार्थम् ।

२२ - १०५ - किम् विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति अतः अर्थेन नित्यसमासः वक्तव्यः ।

२३ - १०५ - न इति आह सर्वथा अर्थेन नित्यसमासः वक्तव्यः विग्रहः मा भूत् इति ।

२४ - १०५ - सर्वलिङ्गता च ।

२५ - १०५ - सर्वलिङ्गता च वक्तव्या ।

२६ - १०५ - ब्राह्मणार्थम् पयः ब्राह्मणार्थः सूपः ब्राह्मणार्था यवागूः इति ।

२७ - १०५ - किम् अर्थेन नित्यसमासः उच्यते इति अतः सर्वलिङ्गता वक्तव्या ।

२८ - १०५ - न इति आह ।

२९ - १०५ - सर्वथा सर्वलिङ्गता वक्तव्या ।

३० - १०५ - किम् कारणम् ।

३१ - १०५ - अर्थशब्दः अयम् पुंलिङ्गः उत्तरपदार्थप्रधानः च तत्पुरुषः ।

३२ - १०५ - तेन पुंलिङ्गस्य एव समासस्य अभिधानम् स्यात् स्त्रीनपुंसकलिङ्गस्य न स्यात् ।

३३ - १०५ - तत् तर्हि बहु वक्तव्यम् ।

३४ - १०५ - विकृतिः प्रकृत्या इति वक्तव्यम् ।

३५ - १०५ - अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् ।

३६ - १०५ - अर्थेन नित्यसमासः वक्तव्यः ।

३७ - १०५ - सर्वलिङ्गता च वक्तव्या ।

३८ - १०५ - न वक्तव्यम् ।

३९ - १०५ - यत् तावत् उच्यते विकृतिः प्रकृत्या इति वक्तव्यम् ।

४० - १०५ - न वक्तव्यम् ।

४१ - १०५ - आचार्यप्रवृत्तिः ज्ञायपति विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते इति यत् अयम् बलिरकिषितग्रहणम् करोति ।

४२ - १०५ - कथम् कृत्वा ज्ञापकम् ।

४३ - १०५ - यथाजातीयकानाम् समासे बलिरक्षितग्रहणेन अर्थः तथाजातीयकानाम् समासः ।

४४ - १०५ - यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या सह समस्यते न तदर्थमात्रेण ततः बलिरकिषितग्रहणम् अर्थवत् भवति ।

४५ - १०५ - यत् अपि उच्यते अश्वघासादीनाम् उपसङ्ख्यानम् कर्तव्यम् इति ।

४६ - १०५ - न कर्तव्यम् ।

४७ - १०५ - अश्वघासादयः षष्ठीसमासाः भविष्यन्ति ।

४८ - १०५ - यत् हि यदर्थम् भवति अयम् अपि तत्र अभिसम्बन्धः भवति अस्य इदम् इति ।

४९ - १०५ - तत् यथा गुरोः इदम् गुर्वर्थम् इति ।

५० - १०५ - ननु च स्वरभेदः भवति ।

५१ - १०५ - चतुर्थीसमासे सति पूर्वपदप्रकृतिस्वरत्वेन भवितव्यम् षष्ठीसमासे पुनः अन्तोदात्तत्वेन ण अस्ति भेदः ।

५२ - १०५ - चतुर्थीसमासे अपि सति अन्तोदात्तत्वेन एव भवितव्यम् ।

५३ - १०५ - कथम् ।

५४ - १०५ - आचार्यप्रवृत्तिः ज्ञापयति विकृतिः चतुर्थ्यन्ता प्रकृतिस्वरा भवति न चतुर्थीमात्रम् इति यत् अयम् चतुर्थी तदर्थे अर्थे क्ते च इति अर्थग्रहणम् क्तग्रहणम् च करोति ।

५५ - १०५ - कथम् कृत्वा ज्ञापकम् ।

५६ - १०५ - यथाजातीयकानाम् अर्थग्रहणेन क्तग्रहणेन च अर्थः तथाजातीयकानाम् प्रकृतिस्वरत्वम् ।

५७ - १०५ - यदि च विकृतिः चतुर्थ्यन्ता प्रकृत्या भवति न चतुर्थीमात्रम् ततः अर्थग्रहणम् क्तग्रहणम् च अर्थवत् भवति ।यत् अपि उच्यते अर्थेन नित्यसमासः वक्तव्यः इति ।

५८ - १०५ - न वक्तव्यः ।

५९ - १०५ - सर्थप्प्रत्ययः करिष्यते ।

६० - १०५ - किम् कृतम् भवति ।

६१ - १०५ - न च एव हि कदा चित् विग्रहः भवति ।

६२ - १०५ - अपि च सर्वलिङ्गता सिद्धा भवति ।

६३ - १०५ - यदि सर्थप्प्रतयः क्रियते इत्सञ्ज्ञा न प्राप्नोति ।

६४ - १०५ - अथ अपि कथम् चित् इत्सञ्ज्ञा स्यात् एवम् अपि श्र्यर्थम् भ्वर्थम् इति अङ्गस्य इति इयङुवङौ स्याताम् ।

६५ - १०५ - एवम् तर्हि बहुव्रीहिः भवैष्यति ।

६६ - १०५ - किम् कृतम् भवति ।

६७ - १०५ - भवति वै कः चित् अस्वपदविग्रहः बहुव्रीहिः ।

६८ - १०५ - तत् यथा शोभनम् मुखम् अस्याः सुमुखी इति ।

६९ - १०५ - न एवम् शक्यम् ।

७० - १०५ - इह हि महदर्थम् इति आत्त्वकपौ प्रसज्येताम् ।

७१ - १०५ - एवम् तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः करिष्यते ।

७२ - १०५ - किम् कृतम् भवति ।

७३ - १०५ - न च एव कदा चित् आदेशेन विग्रहः भवति ।

७४ - १०५ - अपि च सर्वलिङ्गता सिद्धा भवति ।

७५ - १०५ - तत् तर्हि वक्तव्यम् ।

७६ - १०५ - न वक्तव्यम् ।

७७ - १०५ - योगविभागः करिष्यते ।

७८ - १०५ - चतुर्थी सुबन्तेन सह समस्यते ।

७९ - १०५ - ततः तदर्थार्थ ।

८० - १०५ - तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति ।

८१ - १०५ - इह अपि तर्हि समासः प्राप्नोति छात्राय रुचितम् छात्राय स्वदितम् इति ।

८२ - १०५ - आचार्यप्रवृत्तिः ज्ञापयति तादर्थ्ये य चतुर्थी सा समस्यते न चतुर्थीमात्रम् इति यत् अयम् हितसुखग्रहणम् करोति ।



८३ - १०५ - कथम् कृत्वा ज्ञापकम् ।

८४ - १०५ - यथाजातीयकानाम् समासे हितसुखग्रहणेन अर्थः तथाजातीयकानम् समासः ।

८५ - १०५ - यदि च तादर्थ्ये या चतुर्थी सा समस्यते न चतुर्थीमात्रम् ततः हितसुखग्रहणम् अर्थवत् भवति ।

८६ - १०५ - इह अपि तर्हि तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः प्राप्नोति ।

८७ - १०५ - यूपाय दारु यूपदारु रथदारु ।

८८ - १०५ - वावचनम् विधास्यते ।

८९ - १०५ - इह अपि तर्हि विभाषा प्राप्र्नोति ।

९० - १०५ - ब्राह्मणाऋथम् क्षत्रियार्थम् इति ।

९१ - १०५ - एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति प्रकृतिविकृत्योः यः समासः तत्र तदर्थस्य उत्तरपदस्य अर्थशब्दः आदेशः भवति अन्यत्र नित्यः इति यत् अयम् बलिहितग्रहणम् करोति ।

९२ - १०५ - एवम् तर्हि उदकार्थः वीवधः ।

९३ - १०५ - स्थानिवद्भावात् उदभावः प्राप्नोति ।

९४ - १०५ - तस्मात् न एवम् शक्यम् ।

९५ - १०५ - न चेत् एवम् अर्थेन नित्यसमासः वक्तव्यः सर्वलिङ्गता च ।

९६ - १०५ - न एषः दोषः ।

९७ - १०५ - इदम् तावत् अयम् प्रष्टव्यः ।

९८ - १०५ - अथ इह ब्राह्मणेभ्यः इति का एषा चतुर्थी ।

९९ - १०५ - तादर्थ्ये इति आह ।

१०० - १०५ - यदि तादर्थ्ये चतुर्थी अर्थशब्दस्य प्रयोगेण न भवितव्यम् उक्तार्थानाम् अप्रयोगः इति ।

१०१ - १०५ - समासः अपि तर्हि न प्राप्नोति ।

१०२ - १०५ - वचनात् समासः भविष्यति ।

१०३ - १०५ - यत् अपि उच्यते सर्वलिङ्गता च वक्तव्या इति ।

१०४ - १०५ - न वक्तव्या ।

१०५ - १०५ - लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य ।

१ - ४ - अत्यल्पम् इदम् उच्यते भयेन इति ।

२ - ४ - भयभीतभीतिभीभिः इति वक्तव्यम् ।

३ - ४ - वृकात् भयम् वृकभयम् वृकात् भीतः वृकभीतः वृकात् भीतिः वृकभीतिः वृकात् भीः वृकभीः इति ।

४ - ४ - अपरः आह ॒ भयनिर्गतजुगुप्सुभिः इति वक्तव्यम् ॒ वृकभयम् ग्रामनिर्गतः अधर्मजुगुप्सुः इति ।

१ - ६ - शौण्डादिभिः इति वक्तव्यम् ।

२ - ६ - इह अपि यथा स्यात् ।

३ - ६ - अक्षधूर्तः स्त्रीधूर्तः अक्षकितवः स्त्रीकितवः इति ।

४ - ६ - तत् तर्हि वक्तव्यम् ।

५ - ६ - न वक्तव्यम् ।

६ - ६ - बहुवचननिर्देशात् शौण्डादिभिः इति विज्ञास्यते ।

१ - ७ - ध्वाङ्क्षेण इति अर्थग्रहणम् ।

२ - ७ - ध्वाङ्क्षेण इति अर्थग्रहणम् कर्तव्यम् ।

३ - ७ - इह अपि यथा स्यात् ।

४ - ७ - तीर्थकाकः इति ।

५ - ७ - क्षेपे इति उच्यते ।

६ - ७ - कः इह क्षेपः नाम ।

७ - ७ - यथा तीर्थे काकाः न चिरम् स्थातारः भवन्ति एवम् यः गुरुकुलानि गत्वा न चिरम् तिष्ठति स उच्यते तीर्थकाकः इति ।

१ - १२ - कृत्यैः नियोगे यद्ग्रहणम् ।

२ - १२ - कृत्यैः नियोगे इति वक्तव्यम् ।

३ - १२ - इह अपि यथा स्यात् ।

४ - १२ - पूर्वाःणेगेयम् साम प्रातः अध्येयः अनुवाकः इति ।

५ - १२ - तत् तर्हि वक्तव्यम् ।

६ - १२ - न वक्तव्यम् ।

७ - १२ - ऋणे इति एव सिद्धम् ।

८ - १२ - इह यत् यस्य नियोगतः कार्यम् ऋणम् तस्य तत् भवति ।

९ - १२ - ततः ऋणे इति एव सिद्धम् ।

१० - १२ - यग्रहणम् च कर्तव्यम् ।

११ - १२ - इह मा भूत् ।

१२ - १२ - पूर्वाह्णे दातव्या भिक्षा इति ।

१ - ९ - किम् उदाहरणम् ।

२ - ९ - अवतप्तेनकुलस्थितम् ते एतत् ।

३ - ९ - क्षेपे इति उच्यते ।

४ - ९ - कः इह क्षेपः नाम ।

५ - ९ - यथा अवतप्ते नकुलाः न चिरम् स्थातारः भवन्ति एवम् कार्याणि आरभ्य यः न चिरम् तिष्ठति स उच्यते अवतप्तेनकुलस्थितम् ते एतत् इति ।

६ - ९ - क्षेपे सप्तम्यन्तम् क्तान्तेन सह समस्यते इति उच्यते ।

७ - ९ - तत्र सगतिकेन सनकुलेन च समासः न प्राप्नोति ।

८ - ९ - क्षेपे गतिकारकपूर्वे उक्तम् । किम् उक्तम् ।

९ - ९ - कृद्ग्रहणे गतिकारकपूर्वस्य अपि इति ।

१ - ५ - किमर्थः चकारः ।

२ - ५ - एवकारार्थः ।

३ - ५ - पात्रेसमितादयः एव ।

४ - ५ - क्व मा भूत् ।

५ - ५ - परमम् पात्रेसमिताः इति ।

१ - १३ - इह कस्मात् अव्ययीभावः न भवति ।

२ - १३ - एका नदी एकनदी ।

३ - १३ - नदीभिः सङ्ख्या इति प्राप्नोति ।

४ - १३ - इह कः चित् समासः पूर्वपदार्थप्रधानः , कः चित् उत्तरपदार्थप्रधानः , कः चित् अन्यपदार्थप्रधानः , कः चित् उभयपदार्थप्रधानः ।

५ - १३ - पूर्वपदार्थप्रधानः अव्ययीभावः , उत्तरपदार्थप्रधानः तत्पुरुषः , अन्यपदार्थप्रधानः बहुव्रीहिः , उभयपदार्थप्रधानः द्वन्द्वः. न च अत्र पूर्वपदार्थप्राधान्यम् गम्यते ।

६ - १३ - अथवा अव्ययीभावः क्रियताम् बहुव्रीहिः इति ।

७ - १३ - बहुव्रीहिः भविष्यति विप्रतिषेधेन ।

८ - १३ - भवेत् एकसञ्ज्ञाधिकारे सिद्धम् परङ्कार्यत्वे तु न सिध्यति ।

९ - १३ - आरम्भसामर्थ्यात् च अव्ययीभावः प्राप्नोति परङ्कार्यत्वात् च बहुव्रीहिः ।

१० - १३ - परङ्कार्यत्वे च न दोषः ।

११ - १३ - नदीभिः सङ्ख्यायाः समाहारे अव्ययीभावः वक्तव्यः ।

१२ - १३ - सः च अवश्यम् वक्तव्यः ।

१३ - १३ - सर्वम् एकनदीतरे ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP