पाद ३ - खण्ड १५

व्याकरणमहाभाष्य म्हणजे पाणिनि लिखीत अष्टाध्यायीतील काही निवडक सूत्रांवर पतञ्जलिने केलेले भाष्य. या ग्रंथाची रचना ई.पू २०० ते ई.पू १४० मध्ये केली गेली, असे मत व्याकरण पंडितांचे आहे.


१ - ५५ - कुतः अयम् वकारः ।

२ - ५५ - यदि तावत् संहितया निर्देशः क्रियते भ्वादयः इति भवितव्यम् ।

३ - ५५ - अथ असंहितया भू-आदयः इति भवितव्यम् ।

४ - ५५ - अतः उत्तरम् पठति भूवादीनाम् वकारः अयम् मङ्गलार्थः प्रयुज्यते ।

५ - ५५ - माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वकारम् आगमम् प्रयुङ्क्ते ।

६ - ५५ - मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च ।

७ - ५५ - अध्येतारः च सिद्धार्थाः यथा स्युः इति ।

८ - ५५ - अथ आदिग्रहणम् किमर्थम् ।

९ - ५५ - यदि तावत् पठ्यन्ते न अर्थः आदिग्रहणेन ।

१० - ५५ - अन्यत्र अपि हि अयम् पठन् आदिग्रहणम् न करोति ।

११ - ५५ - क्व अन्यत्र ।

१२ - ५५ - मृडमृदगुधकुषक्लिशवदवसः क्त्वा इति ।

१३ - ५५ - अथ न पठ्यन्ते नतराम् अर्थः आदिग्रहणेन ।

१४ - ५५ - न हि अपठिताः शक्याः आदिग्रहणेन विशेषयितुम् ।

१५ - ५५ - एवम् तर्हि सिद्धे सति यत् आदिग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति च पाठः बाह्यः च सूत्रात् इति ।

१६ - ५५ - किम् एतस्य ज्ञापने प्रयोजनम् ।

१७ - ५५ - पाठेन धातुसञ्ज्ञा इति एतत् उपपन्नम् भवति ।

१८ - ५५ - पाठेन धातुसञ्ज्ञायाम् समानशब्दप्रतिषेधः ।

१९ - ५५ - पाठेन धातुसञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः वक्तव्यः ।

२० - ५५ - या इति धातुः या इति आबन्तः ।

२१ - ५५ - वा इति धातुः वा इति निपातः ।

२२ - ५५ - नु इति धातुः नु इति प्रत्ययः च निपातः च ।

२३ - ५५ - दिव् इति धातुः दिव् इति प्रातिपदिकम् ।

२४ - ५५ - किम् च स्यात् यदि एतेषाम् अपि धातुसञ्ज्ञा स्यात् ।

२५ - ५५ - धातोः इति तव्यादीनाम् उत्पत्तिः प्रसज्येत ।

२६ - ५५ - न एषः दोषः ।

२७ - ५५ - साधने तव्यादयः विधीयन्ते साधनम् च क्रियायाः ।

२८ - ५५ - क्रियाभावात् साधनाभावः ।

२९ - ५५ - साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यादयः न भविष्यन्ति ।

३० - ५५ - इह तर्हि याः पश्य आतः धातोः इति लोपः प्रसज्येत ।

३१ - ५५ - न एषः दोषः ।

३२ - ५५ - अनापः इति एवम् सः ।

३३ - ५५ - अस्य तर्हि वाशब्दस्य निपातस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।

३४ - ५५ - अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् ।

३५ - ५५ - न एषः दोषः ।

३६ - ५५ - निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् ।

३७ - ५५ - तत्र अनर्थकग्रहणम् न करिष्यते निपातः प्रातिपदिकम् इति एव ।

३८ - ५५ - इह तर्हि त्रस्नू इति अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङादेशः प्रसज्येत ।

३९ - ५५ - न एषः दोषः ।

४० - ५५ - आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययस्य उवङादेशः भवति इति यत् अयम् तत्र श्नुग्रहणम् करोति ।

४१ - ५५ - अस्य तर्हि दिव्शब्दस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत ।

४२ - ५५ - अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् ।

४३ - ५५ - न एषः दोषः ।

४४ - ५५ - आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते दिव्शब्दात् स्वादयः इति यत् अयम् दिवः सौ औत्त्वम् शास्ति ।

४५ - ५५ - न एतत् अस्ति ज्ञापकम् ।

४६ - ५५ - अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् ।

४७ - ५५ - किम् ।

४८ - ५५ - दिव्शब्दः यत् प्रातिपदिकम् तदर्थम् एतत् स्यात् अक्षद्यूः इति ।

४९ - ५५ - न वै अत्र इष्यते ।

५० - ५५ - अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति ।

५१ - ५५ - एवम् तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति ।

५२ - ५५ - एवम् अपि अननुबन्धकः दिव्शब्दः न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते ।

५३ - ५५ - परिमाणग्रहणम् च ।

५४ - ५५ - परिमाणग्रहणम् च कर्तव्यम् ।

५५ - ५५ - इयान् अवधिः धातुसञ्ज्ञः भवति इति वक्तव्यम् कुतः हि एतत् भूशब्दः धातुसञ्ज्ञः भविष्यति न पुनः भ्वेध्शब्दः इति

१ - ८४ - यदि पुनः क्रियावचनः धातुः इति एतत् लक्षणम् क्रियेत ।

२ - ८४ - का पुनः क्रिया ।

३ - ८४ - ईहा ।

४ - ८४ - का पुनः ईहा ।

५ - ८४ - चेष्टा ।

६ - ८४ - का पुनः चेष्टा ।

७ - ८४ - व्यापारः ।

८ - ८४ - सर्वथा भवान् शब्देन एव शब्दान् आचष्टे ।

९ - ८४ - न किम् चिद् अर्थजातम् निदर्शयति एवञ्जातीयिका क्रिया इति ।

१० - ८४ - क्रिया नाम इयम् अत्यन्तापरिदृष्टा ।

११ - ८४ - अशक्या क्रिया पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः ।

१२ - ८४ - सा असौ अनुमानगम्या ।

१३ - ८४ - कः असौ अनुमानः ।

१४ - ८४ - इह सर्वेषु साधनेषु सन्निहितेषु कदा चित् पचति इति एतत् भवति कदाचित् न भवति ।

१५ - ८४ - यस्मिन् साधने सन्निहिते पचति इति एतत् भवति सा नूनम् क्रिया ।

१६ - ८४ - अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनम् क्रिया ।

१७ - ८४ - कथम् पुनः ज्ञायते क्रियावचनाः पचादयः इति ।

१८ - ८४ - यत् एषाम् करोतिना सामानाधिकरण्यम् किम् करोति ।

१९ - ८४ - पचति ।

२० - ८४ - किम् करिष्यति ।

२१ - ८४ - पक्ष्यति ।

२२ - ८४ - किम् अकार्षीत् ।

२३ - ८४ - अपाक्षीत् इति ।

२४ - ८४ - तत्र क्रियावचने उपसर्गप्रत्ययप्रतिषेधः ।

२५ - ८४ - क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः ।

२६ - ८४ - पचति प्रपचति ।

२७ - ८४ - किम् पुनः कारणम् प्राप्नोति ।

२८ - ८४ - सङ्घातेन अर्थगतेः ।

२९ - ८४ - सङ्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च ।

३० - ८४ - अस्तिभवतिविद्यतीनाम् धातुत्वम् ।

३१ - ८४ - अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा वक्तव्या ।

३२ - ८४ - यथा हि भवता करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा अस्त्यादीनाम् निदर्श्यते ।

३३ - ८४ - न हि भवति किम् करोति अस्ति इति ।

३४ - ८४ - प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु ।

३५ - ८४ - प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति ।

३६ - ८४ - पचति पठति प्रकृत्यर्थः अन्यः च अन्यः च ।

३७ - ८४ - प्रत्ययार्थः सः एव ।

३८ - ८४ - धातोः च अर्थाभेदात् प्रत्ययान्तरेषु ।

३९ - ८४ - धातोः च अर्थाभेदात् प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति ।

४० - ८४ - पक्ता पचनम् पाकः इति प्रत्ययार्थः अन्यः च अन्यः च भवति ।

४१ - ८४ - प्रकृत्यर्थः सः एव. कथम् पुनः ज्ञायते अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति ।

४२ - ८४ - सिद्धम् तु अन्वयव्यतिरेकाभ्याम् ।

४३ - ८४ - अन्वयात् व्यतिरेकात् च ।

४४ - ८४ - कः असौ अन्वयः व्यतिरेकः वा ।

४५ - ८४ - इह पचति इति उक्ते कः चित् शब्दः श्रूयते पच्शब्दः चकारान्तः अतिशब्दः च प्रत्ययः ।

४६ - ८४ - अर्थः अपि कः चित् गम्यते विक्लित्तिः कर्तृत्वम् एकत्वम् च ।

४७ - ८४ - पठति इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी पच्शब्दः हीयते पठ्शब्दः उपजायते अतिशब्दः अन्वयी ।

४८ - ८४ - अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वम् च एकत्वम् च अन्वयी ।

४९ - ८४ - ते मन्यामहे यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते ।

५० - ८४ - यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते ।

५१ - ८४ - यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी ।

५२ - ८४ - विषमः उपन्यासः ।

५३ - ८४ - बहवः हि शब्दाः एकार्थाः भवन्ति ।

५४ - ८४ - तत् यथा इन्द्रः शक्रः पुरुहूतः पुरन्दरः, कन्दुः कोष्ठः कुशूलः इति ।

५५ - ८४ - एकः च शब्दः बह्वर्थः ।

५६ - ८४ - तत् यथा अक्षाः पादाः माषाः इति ।

५७ - ८४ - अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति ।

५८ - ८४ - न अपि ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव ।

५९ - ८४ - तत्र कुतः एतत् अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा ।

६० - ८४ - सामान्यशब्दाः एते एवम् स्युः ।

६१ - ८४ - सामान्यशब्दाः च न अन्तरेण प्रकरणम् विशेषम् वा विशेषेषु अवतिष्ठन्ते ।

६२ - ८४ - यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन् चित् विशेषे पचतिशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति ।

६३ - ८४ - न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे ।

६४ - ८४ - क्रियाविशेषकः उपसर्गः ।

६५ - ८४ - पचति इति क्रिया गम्यते ।

६६ - ८४ - ताम् प्रः विशिनष्टि ।

६७ - ८४ - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र धातुः उपसर्गम् व्यभिचरति यत्र न खलु तम् व्यभिचरति तत्र कथम् अध्येति, अधीते इति ।

६८ - ८४ - यदि अपि अत्र धातुः उपसर्गम् न व्यभिचरति उपसर्गः तु धातुम् व्यभिचरति ।

६९ - ८४ - ते मन्यामहे यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति ।

७० - ८४ - कः पुनः अन्यत्र अधेः अर्थः ।

७१ - ८४ - अधिः उपरिभावे वर्तते ।

७२ - ८४ - इह तर्हि व्यक्तम् अर्थान्तरम् गम्यते तिष्ठति प्रतिष्ठते इति ।

७३ - ८४ - तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते ।

७४ - ८४ - ते मन्यामहे उपसर्गकृतम् एतत् येन अत्र व्रजिक्रिया गम्यते ।

७५ - ८४ - प्रः अयम् दृष्टापचारः आदिकर्मणि वर्तते ।

७६ - ८४ - न च इदम् न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति ।

७७ - ८४ - तत् यथा वपिः प्रकिरणे डृष्टः छेदने अपि वर्तते केशश्मश्रु वपति इति ।

७८ - ८४ - ईडिः स्तुतिचोदनायाच्ञासु दृष्टः प्रेरणे अपि वर्तते अग्निः वै इतः वृष्टिम् ईट्टे मरुतः अमुतः च्यावयन्ति इति ।

७९ - ८४ - करोतिः अभूतप्रादुर्भावे दृष्टः निर्मलीकरणे अपि वर्तते पृष्ठम् कुरु पाचौ, कुरु ।

८० - ८४ - उन्मृदान इति गम्यते ।

८१ - ८४ - निक्षेपणे च अपि वर्तते कटे कुरु, घटे कुरु, अश्मानम् इतः कुरु ।

८२ - ८४ - स्थापय इति गम्यते ।

८३ - ८४ - एवम् इह अपि तिष्ठतिः एव व्रजिक्रियाम् आह तिष्ठतिः एव व्रजिक्रियायाः निवृत्तिम् ।

८४ - ८४ - अयम् तर्हि दोषः अस्तिभवतिविद्यतीनाम् धातुत्वम् इति ।

१ - ७० - यदि पुनः भाववचनः धातुः इति एवम् लक्षणम् क्रियेत ।

२ - ७० - कथम् पुनः ज्ञायते भाववचनाः पचादयः इति ।

३ - ७० - यत् एषाम् भवतिना सामानाधिकरण्यम् भवति पचति, भवति पक्ष्यति, भवति अपाक्षीत् इति ।

४ - ७० - कः पुनः भावः ।

५ - ७० - भवतेः स्वपदार्थः भवनम् भावः इति ।

६ - ७० - यदि भवतेः स्वपदार्थः भवनम् भावः विप्रतिषिद्धानाम् धातुसञ्ज्ञा न प्राप्नोति भेदः, छेदः ।

७ - ७० - अन्यः हि भावः अन्यः हि अभावः ।

८ - ७० - आतः च अन्यः भावः अन्यः अभावः इति ।

९ - ७० - यः हि यस्य भावम् इच्छति सः न तस्य अभावम् यस्य च अभावम् न तस्य भावम् ।

१० - ७० - पचादीनाम् च धातुसञ्ज्ञा न प्राप्नोति ।

११ - ७० - यथा हि भवता क्रियावचने धातौ करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा भाववचने धातौ निदर्श्यते ।

१२ - ७० - करोतिः पचाचीनाम् सर्वान् कालान् सर्वान् पुरुषान् सर्वाणि च वचनानि अनुवर्तते ।

१३ - ७० - भवतिः पुनः वर्तमानकालम् च एव एकत्वम् च ।

१४ - ७० - का तर्हि इयम् वाचोयुक्तिः भवति पचति, भवति पक्ष्यति, भवति अपाक्षीत् इति ।

१५ - ७० - एषा एषा वाचोयुक्तिः पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति ।

१६ - ७० - यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथम् भवेत् अपि भवेत्, स्यात् अपि स्यात् इति ।

१७ - ७० - अत्र अपि अन्यत्वम् अस्ति ।

१८ - ७० - कुतः ।

१९ - ७० - कालभेदात् साधनभेदात् च ।

२० - ७० - एकस्य अत्र भवतेः भवतिः साधनम् सर्वकालः च प्रत्ययः ।

२१ - ७० - अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः ।

२२ - ७० - यावता अत्र अपि अन्यत्वम् अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः भवति इति भावः इति ।

२३ - ७० - किम् कृतम् भवति ।

२४ - ७० - विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा भवति ।

२५ - ७० - भवेत् विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा स्यात् प्रातिपदिकानाम् अपि प्राप्नोति वृक्षः, प्लक्षः इति ।

२६ - ७० - किम् कारणम् ।

२७ - ७० - एतानि अपि हि भवन्ति ।

२८ - ७० - एवम् तर्हि कर्मसाधनः भविष्यति भाव्यते यः सः भावः इति ।

२९ - ७० - क्रिया च एव हि भाव्यते स्वभावसिद्धम् तु द्रव्यम् ।

३० - ७० - एवम् अपि भवेत् केषाम् चित् न स्यात् यानि न भाव्यन्ते ।

३१ - ७० - ये तु एते सम्बन्धिशब्दाः तेषाम् प्राप्नोति माता पिता भ्राता इति ।

३२ - ७० - सर्वथा वयम् प्रातिपदिकपर्युदासात् न मुच्यामहे ।

३३ - ७० - पठिष्यति हि आचार्यः भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति ।

३४ - ७० - यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः भवति इति भावः ।

३५ - ७० - किम् वक्तव्यम् एतत् ।

३६ - ७० - न हि ।

३७ - ७० - कथम् अनुच्यमानम् गंस्यते ।

३८ - ७० - एतेन एव अभिहितम् सूत्रेण भूवादयः धातवः इति ।

३९ - ७० - कथम् ।

४० - ७० - न इदम् आदिग्रहणम् ।

४१ - ७० - वदेः अयम् औणादिकः इञ् कर्तृसाधनः भुवम् वदन्ति इति भूवादयः इति ।

४२ - ७० - भाववचने तदर्थप्रत्ययप्रतिषेधः ।

४३ - ७० - भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः शिश्ये इति ।

४४ - ७० - किम् च स्यात् ।

४५ - ७० - अशिति इति आत्त्वम् प्रसज्येत ।

४६ - ७० - तत् हि धातोः विहितम् ।

४७ - ७० - इतरेतराश्रयम् च प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः ।

४८ - ७० - इतरेतराश्रयम् च भवति ।

४९ - ७० - का इतरेतराश्रयता ।

५० - ७० - प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः ।

५१ - ७० - उत्पन्ने हि प्रत्यये भाववचनत्वम् गम्यते सः च तावत् भाववचनात् उत्पन्नः ।

५२ - ७० - तत् एतत् इतरेतराश्रयम् भवति ।

५३ - ७० - इतरेतराश्रयाणि च न प्रकल्पन्ते ।

५४ - ७० - सिद्धम् तु नित्यशब्दत्वात् अनाश्रित्य भाववचनत्वम् प्रत्ययः ।

५५ - ७० - सिद्धम् एतत् ।

५६ - ७० - कथम् ।

५७ - ७० - नित्याः शब्दाः ।

५८ - ७० - नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वम् प्रत्ययः उत्पद्यते ।

५९ - ७० - प्रथमभावग्रहणम् च ।

६० - ७० - प्रथमभावग्रहणम् च कर्तव्यम् ।

६१ - ७० - प्रथमम् यः भावम् आह इति ।

६२ - ७० - कुतः पुनः प्राथम्यम् ।

६३ - ७० - किम् शब्दतः आहोस्वित् अर्थतः ।

६४ - ७० - किम् च अतः ।

६५ - ७० - यदि शब्दतः सनादीनाम् धातुसञ्ज्ञा न प्राप्नोति पुत्रीयति वस्त्रीयति इति ।

६६ - ७० - अथ अर्थतः सिद्धा सनादीनाम् धातुसञ्ज्ञा सः एव तु दोषः भवति भाववचने तदर्थप्रत्ययप्रतिषेधः इति ।

६७ - ७० - एवम् तर्हि न एव अर्थतः न एव शब्दतः ।

६८ - ७० - किम् तर्हि ।

६९ - ७० - अभिधानतः ।

७० - ७० - सुमध्यमे अभिधाने यः प्रथमम् भावम् आह.

१ - २६ - इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि ।

२ - २६ - तत्र ते एव परिहाराः ।

३ - २६ - तत्र इदम् अपरिहृतम् अस्तिभवतिविद्यतीनाम् धातुत्वम् इति ।

४ - २६ - तस्य परिहारः ।

५ - २६ - काम् पुनः क्रियाम् भवान् मत्वा आह अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा न प्राप्नोति इति ।

६ - २६ - किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति ।

७ - २६ - न ब्रूमः कारकाणि क्रिया इति ।

८ - २६ - किम् तर्हि ।

९ - २६ - कारकाणाम् प्रवृत्तिविशेषः क्रिया ।

१० - २६ - अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने ।

११ - २६ - यदि एवम् सिद्धा अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा ।

१२ - २६ - अन्यथा हि कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ ।

१३ - २६ - षट् भावविकाराः इति ह स्म आह भगवान् वार्ष्यायणिः जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति ।

१४ - २६ - सर्वथा स्थितः इति अत्र धातुसञ्ज्ञा न प्राप्नोति ।

१५ - २६ - बाह्यः हि एभ्यः तिष्ठतिः ।

१६ - २६ - एवम् तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यम् द्रव्यस्य निवर्तकम् ।

१७ - २६ - एवम् हि कः चित् कम् चित् पृच्छति ।

१८ - २६ - किमवस्थः देवदत्तस्य व्याधिः इति ।

१९ - २६ - सः आह वर्धते इति ।

२० - २६ - अपरः आह अपक्षीयते इति ।

२१ - २६ - अपरः आह स्थितः इति ।

२२ - २६ - स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति ।

२३ - २६ - अथ वा न अन्तरेण क्रियाम् भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते ।

२४ - २६ - अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते ।

२५ - २६ - अथ वा न अन्यत् प्र्ष्टेन अन्यत् आख्येयम् ।

२६ - २६ - तेन न भविष्यति किम् करोति अस्ति इति ।

१ - ३४ - अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् ।

२ - ३४ - गतम् इति आह ।

३ - ३४ - कथम् ।

४ - ३४ - अयम् आदिशब्दः अस्ति एव व्यवस्थायाम् वर्तते ।

५ - ३४ - तत् यथा देवदत्तादीन् समुपविष्टान् आह देवदत्तादयः आनीयन्ताम् इति ।

६ - ३४ - ते उत्थाप्य आनीयन्ते ।

७ - ३४ - अस्ति प्रकारे वर्तते ।

८ - ३४ - तत् यथा देवदत्तादयः आढ्याः अभिरूपाः दर्शनीयाः पक्षवन्तः ।

९ - ३४ - देवदत्तप्रकाराः इति गम्यते ।

१० - ३४ - प्रत्येकम् च आदिशब्दः परिसमाप्यते ।

११ - ३४ - भ्वादयः इति च वादयः इति च ।

१२ - ३४ - तत् यदा तावत् क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः आदिशब्दः सः व्यवस्थायाम् वर्तते वा इति अत्र यः आदिशब्दः सः प्रकारे ।

१३ - ३४ - भू इति एवमादयः वा इति एवम्प्रकाराः इति ।

१४ - ३४ - यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः आदिशब्दः सः व्यवस्थायाम् भू इति अत्र यः आदिशब्दः सः प्रकारे ।

१५ - ३४ - वा इति एवमादयः भू इति एवम्प्रकाराः इति ।

१६ - ३४ - यदि तर्हि लक्षणम् क्रियते न इदानीम् पाठः कर्तव्यः ।

१७ - ३४ - कर्तव्यः च ।

१८ - ३४ - किम् प्रयोजनम् ।

१९ - ३४ - भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः ।

२० - ३४ - भूवादिपाठः कर्तव्यः ।

२१ - ३४ - किम् प्रयोजनम् ।

२२ - ३४ - प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः ।

२३ - ३४ - प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च ।

२४ - ३४ - के पुनः आणपयत्यादयः ।

२५ - ३४ - आणपयति वट्टति वड्ढति इति ।

२६ - ३४ - स्वरानुबन्धज्ञापनाय च ।

२७ - ३४ - स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः स्वरान् अनुबन्धान् च ज्ञास्यामि इति ।

२८ - ३४ - न हि अन्तरेण पाथम् स्वराः अनुबन्धाः वा शक्याः विज्ञातुम् ।

२९ - ३४ - ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषाम् पाठः शक्यः अकर्तुम् ।

३० - ३४ - एतेषाम् अपि अवश्यम् आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः ।

३१ - ३४ - न कर्तव्यः ।

३२ - ३४ - शिष्टप्रयोगात् आणपयत्यादीनाम् निवृत्तिः भविष्यति ।

३३ - ३४ - सः च अवश्यम् शिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषाम् अपि विपर्यासनिवृत्त्यर्थः ।

३४ - ३४ - लोके हि कृष्यर्थे कसिम् प्रयुञ्जते दृश्यर्थे च दिशिम् ।

१ - ११ - उपदेशे इति किमर्थम् ।

२ - ११ - अभ्रे आम्̐ अपः उद्देशे यः अनुनासिकः तस्य मा भूत् इति ।

३ - ११ - कः पुनः उद्देशोपदेशयोः विशेषः ।

४ - ११ - प्रत्यक्षम् आख्यानम् उपदेशः, गुणैः प्रापणम् उद्देशः ।

५ - ११ - प्रत्यक्षम् तावत् आख्यानम् उपदेशः ।

६ - ११ - तत् यथा अगोज्ञाय कः चित् गाम् सख्थनि कर्णे वा गृहीत्वा उपदिशति अयम् गौः इति ।

७ - ११ - सः प्रत्यक्षम् आख्यातम् आह उपदिष्टः मे गौः इति ।

८ - ११ - गुणैः प्रापणम् उद्देशः ।

९ - ११ - तत् यथा कः चित् कम् चित् आह देवदत्तम् मे भवान् उद्दिशतु इति ।

१० - ११ - सः इहस्थः पाटलिपुत्रस्थम् देवदत्तम् उद्दिशति अङ्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तुङ्गनासः चित्राभरणः ईदृशः देवदत्तः इति ।

११ - ११ - सः गुणैः प्राप्यमाणम् आह उद्दिष्टः मे देवदत्तः इति ।

१ - ६३ - इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् ।

२ - ६३ - इत्सञ्ज्ञायाम् सर्वप्रसङ्गः ।

३ - ६३ - सर्वस्य अनुनासिकस्य इत्सञ्ज्ञा प्राप्नोति ।

४ - ६३ - अस्य अपि प्राप्नोति अभ्रे आम् अपः ।

५ - ६३ - किम् कारणम् ।

६ - ६३ - अविशेषात् ।

७ - ६३ - न हि कः चित् विशेषः उपादीयते एवञ्जातीयकस्य अनुनासिकस्य इत्सञ्ज्ञा भवति इति ।

८ - ६३ - अनुपादीयमाने विशेषे सर्वप्रसङ्गः ।

९ - ६३ - किम् उच्यते अनुपादीयमाने विशेषे इति ।

१० - ६३ - कथम् न नाम उपादीयते यदा उपदेशे इति उच्यते ।

११ - ६३ - लक्षणेन हि उपदेशः ।

१२ - ६३ - सङ्कीर्णौ उद्देशोपदेशौ ।

१३ - ६३ - प्रत्यक्षम् आख्यानम् उद्देशः गुणैः च प्रापणम् उपदेशः ।

१४ - ६३ - प्रत्यक्षम् तावत् आख्यानम् उद्देशः ।

१५ - ६३ - तत् यथा कः चित् कम् चित् आह अनुवाकम् मे भवान् उद्दिशतु इति ।

१६ - ६३ - सः तस्मै आचष्टे इषेत्वकम् अधीष्व ।

१७ - ६३ - शन्नोदेवीयम् अधीष्व इति ।

१८ - ६३ - सः प्रत्यक्षम् आख्यातम् आह उद्दिष्टः मे अनुवाकः ।

१९ - ६३ - तम् अध्येष्ये इति ।

२० - ६३ - गुणैः च प्रापणम् उपदेशः ।

२१ - ६३ - तत् यथा कः चित् कम् चित् आह ग्रामन्तरम् गमिष्यामि ।

२२ - ६३ - पन्थानम् मे भवान् उपदिशतु इति ।

२३ - ६३ - सः तस्मै आचष्टे अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः, अमुष्मिन् हस्तवामः इति ।

२४ - ६३ - सः गुणैः प्राप्यमाणम् आह उपदिष्टः मे पन्थाः इति ।

२५ - ६३ - एवम् एतौ सङ्कीर्णौ उद्देशोपदेशौ ।

२६ - ६३ - एवम् तर्हि इत्कार्याभावात् इत्सञ्ज्ञा न भविष्यति ।

२७ - ६३ - ननु च लोपः एव इत्कार्यम् स्यात् ।

२८ - ६३ - अकार्यम् लोपः ।

२९ - ६३ - इह हि शब्दस्य द्व्यर्थः उपदेशः ।

३० - ६३ - कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा ।

३१ - ६३ - कार्यम् च इह न अस्ति ।

३२ - ६३ - कार्ये च असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् ।

३३ - ६३ - इदम् अस्ति इत्कार्यम् अभ्रे आम्̐ अटितः अनन्तरलक्षणायाम् इत्सञ्ज्ञायाम् सत्याम् आदितः च इति इट्प्रतिषेधः प्रसज्येत ।

३४ - ६३ - सिद्धम् तु उपदेशने अनुनासिकवचनात् ।

३५ - ६३ - सिद्धम् एतत् कथम् ।

३६ - ६३ - उपदेशने यः अनुनासिकः सः इत्सञ्ज्ञः भवति इति वक्तव्यम् ।

३७ - ६३ - किम् पुनः उपदेशनम् ।

३८ - ६३ - शास्त्रम् ।

३९ - ६३ - सिध्यति ।

४० - ६३ - सूत्रम् तर्हि भिद्यते ।

४१ - ६३ - यथान्यासम् एव अस्तु ।

४२ - ६३ - ननु च उक्तम् इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् इति ।

४३ - ६३ - न एषः दोषः ।

४४ - ६३ - उपदेशः इति घञ् अयम् करणसाधनः ।

४५ - ६३ - न सिध्यति ।

४६ - ६३ - परत्वात् ल्युट् प्राप्नोति ।

४७ - ६३ - न ब्रूमः अकर्तरि च कारके सञ्ज्ञायाम् इति ।

४८ - ६३ - किम् तर्हि ।

४९ - ६३ - हलः च इति ।

५० - ६३ - तत्र अपि सञ्ज्ञायाम् इति वर्तते ।

५१ - ६३ - न च एषा सञ्ज्ञा ।

५२ - ६३ - प्रायवचनात् असञ्ज्ञायाम् अपि भविष्यति ।

५३ - ६३ - प्रायवचनात् सञ्ज्ञायाम् एव स्यात् वा न वा ।

५४ - ६३ - न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् ।

५५ - ६३ - यदि न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् कल्याण्यादीनाम् इनङ् कुलटायाः वा इनङ् विभाषा न प्राप्नोति ।

५६ - ६३ - इनङ् एव अत्र प्रधानम् ।

५७ - ६३ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

५८ - ६३ - इह तर्हि वाकिनादीनाम् कुक् च पुत्रात् अन्यतरस्याम् इति कुक् विभाषा न प्राप्नोति ।

५९ - ६३ - अत्र अपि कुक् एव प्रधानम् ।

६० - ६३ - विहितः प्रत्ययः प्रकृतः च अनुवर्तते ।

६१ - ६३ - एवम् न च इदम् अकृतम् भवति न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति न च कः चित् दोषः भवति ।

६२ - ६३ - एवम् च कृत्वा घञ् न प्राप्नोति ।

६३ - ६३ - एवम् तर्हि कृत्यल्युटः बहुलम् इति एवम् अत्र घञ् भविष्यति ।

१ - २६ - हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् ।

२ - २६ - हलन्त्ये सर्व्प्रसङ्गः ।

३ - २६ - सर्वस्य हलः इत्सञ्ज्ञा प्राप्नोति ।

४ - २६ - किम् कारणम् ।

५ - २६ - सर्वान्त्यत्वात् ।

६ - २६ - सर्वः हि हल् तम् तम् अवधिम् प्रति अन्त्यः भवति ।

७ - २६ - सिद्धम् तु व्यवसितान्त्यत्वात् ।

८ - २६ - सिद्धम् एतत् ।

९ - २६ - कथम् ।

१० - २६ - व्यवसितान्त्यत्वात् ।

११ - २६ - व्यवसितान्त्यः हल् इत्सञ्ज्ञः भवति इति वक्तव्यम् ।

१२ - २६ - के पुनः व्यवसिताः ।

१३ - २६ - धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः ।

१४ - २६ - सिध्यति ।

१५ - २६ - सूत्रम् तर्हि भिद्यते ।

१६ - २६ - यथान्यासम् एव अस्तु ।

१७ - २६ - ननु च उक्तम् हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् इति ।

१८ - २६ - न एषः दोषः ।

१९ - २६ - आह अयम् हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति ।

२० - २६ - सर्वः च हल् तम् तम् अवधिम् प्रति अन्त्यः भवति ।

२१ - २६ - तत्र प्रकर्षगतिः विज्ञास्यते साधीयः यः अन्त्यः इति ।

२२ - २६ - कः च साधीयः ।

२३ - २६ - यः व्यवसितान्त्यः ।

२४ - २६ - अथ वा सापेक्षः अयम् निर्देशः क्रियते ।

२५ - २६ - न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति ।

२६ - २६ - ते व्यवसितम् एव अपेक्षिष्यामहे ।

१ - १६ - लकारस्य अनुबन्धाज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः ।

२ - १६ - लकारस्य अनुबन्धत्वेन अज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः ।

३ - १६ - हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति उच्यते ।

४ - १६ - लकारस्य एव तावत् इत्सञ्ज्ञा न प्राप्नोति ।

५ - १६ - सिद्धम् तु लकारनिर्देशात् ।

६ - १६ - सिद्धम् एतत् ।

७ - १६ - कथम् ।

८ - १६ - लकारनिर्देशः कर्तव्यः ।

९ - १६ - हल् अन्त्यम् इत्सञ्ज्ञम् भवति लकारः च इति वक्तव्यम् ।

१० - १६ - एकशेषनिर्देशात् वा ।

११ - १६ - अथ वा एकशेषनिर्देशः अयम् ।

१२ - १६ - हल् च हल् च हल् ।

१३ - १६ - हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति ।

१४ - १६ - अथ वा ल्̥कारस्य एव इदम् गुणभूतस्य ग्रहणम् ।

१५ - १६ - तत्र उपदेशे अच् अनुनासिक इत् इति इत्सञ्ज्ञा भविष्यति ।

१६ - १६ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति लकारस्य इत्सञ्ज्ञा इति यत् अयम् णलम् लितम् करोति ।

१ - २८ - प्रातिपदिकप्रतिषेधः अकृत्तद्धिते ।

२ - २८ - अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः ।

३ - २८ - उदश्वित् शक्र्ट् इति ।

४ - २८ - अकृत्तद्धितान्तस्य इति किमर्थम् ।

५ - २८ - कुम्भकारः नगरकारः औपगवः कापटवः ।

६ - २८ - इदर्थाभावात् सिद्धम् ।

७ - २८ - इत्कार्याभावात् अत्र इत्सञ्ज्ञ न भविष्यति ।

८ - २८ - इदम् अस्ति इत्कार्यम् तित्स्वरितम् इति स्वरितत्वम् यथा स्यात् ।

९ - २८ - न एतत् अस्ति ।

१० - २८ - प्रत्ययग्रहणम् तत्र चोदयिष्यति ।

११ - २८ - इदम् तर्हि राजा तक्षा ।

१२ - २८ - ञ्निति आद्युदात्तत्वम् यथा स्यात् ।

१३ - २८ - ञ्निति इति उच्यते ।

१४ - २८ - तत्र व्यपवर्गाभावात् न भविष्यति ।

१५ - २८ - इदम् तर्हि स्वः ।

१६ - २८ - उपोत्तमम् रिति एषः स्वरः यथा स्यात् ।

१७ - २८ - स्वरितकरणसामर्थ्यात् न भविष्यति ।

१८ - २८ - न्यङ्स्वरौ स्व्रितौ इति ।

१९ - २८ - इह तर्हि अन्तः ।

२० - २८ - उत्तमशब्दः त्रिप्रभृतिषु वर्तते ।

२१ - २८ - न च अत्र त्रिप्रभृतयः सन्ति ।

२२ - २८ - इह तर्हि सनुतः ।

२३ - २८ - उपोत्तमम् रिति इति एषः स्वरः यथा स्यात् ।

२४ - २८ - अन्तोदात्तनिपातनम् करिष्यते ।

२५ - २८ - सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति ।

२६ - २८ - एतत् च अत्र युक्तम् यत् इत्कार्याभावात् इत्सञ्ज्ञा न स्यात् ।

२७ - २८ - यत्र इत्कार्यम् भवति भवति तत्र इत्सञ्ज्ञा ।

२८ - २८ - तत् यथा आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् ।

१ - २६ - विभक्तौ तवर्गप्रतिषेधः अतद्धिते ।

२ - २६ - विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यम् ।

३ - २६ - इह मा भूत् ।

४ - २६ - किमः अत् क्वे प्रेप्सन् दीप्यसे क्व अर्धमासाः इति ।

५ - २६ - सः तर्हि प्रतिषेधः वक्तव्यः ।

६ - २६ - न वक्तव्यः ।

७ - २६ - आचार्यप्रवृत्तिः ज्ञापायति न विभक्तौ तद्धिते प्रतिषेधः भवति इति यत् अयम् इदमः थमुः इति मकारस्ये इत्सञ्ज्ञापरित्राणार्थम् उकारम् अनुबन्धम् करोति ।

८ - २६ - यदि एतत् ज्ञाप्यते इदानीम् इति अत्र अपि प्राप्नोति ।

९ - २६ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

१० - २६ - इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् ।

११ - २६ - इश्भावे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा ।

१२ - २६ - सः एव तावत् इश्भावः न प्राप्नोति ।

१३ - २६ - किम् कारणम् ।

१४ - २६ - प्राक् दिशः प्रत्ययेषु इति उच्यते ।

१५ - २६ - कः पुनः अर्हति इश्भावम् प्राग् दिशः प्रत्ययेषु वक्तुम् ।

१६ - २६ - किम् तर्हि ।

१७ - २६ - प्राक् दिशः अर्थेषु इश्भावः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः ।

१८ - २६ - एवम् तर्हि तदः अपि अयम् वक्तव्यः ।

१९ - २६ - तदः च मित् अचः अन्त्यात् परत्वेन न सिध्यति ।

२० - २६ - ननु च अत्र अपि अत्वे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा ।

२१ - २६ - तत् हि अत्त्वम् न प्राप्नोति ।

२२ - २६ - किम् कारणम् ।

२३ - २६ - विभक्तौ इति उच्यते ।

२४ - २६ - एवम् तर्हि यकारान्तः दानीम् करिष्यते ।

२५ - २६ - किम् यकारः न श्रूयते ।

२६ - २६ - लुप्तनिर्दिष्टः यकारः ।

१ - १२ - चुञ्चुप्चणपोः चकारप्रतिषेधः ।

२ - १२ - चुञ्चुप्चणपोः चकारस्य प्रतिषेधः वक्तव्यः ।

३ - १२ - केशचुञ्चुः केशचणः ।

४ - १२ - इत्कार्याभावात् सिद्धम् ।

५ - १२ - इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति ।

६ - १२ - इदम् अस्ति इत्कार्यम् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् ।

७ - १२ - पित्करणम् इदानीम् किमर्थम् स्यात् ।

८ - १२ - पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् ।

९ - १२ - पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् एतत् स्यात् ।

१० - १२ - एवम् तर्हि यकारादी चुञ्चुप्चणपौ ।

११ - १२ - किम् यकारः न श्रूयते ।

१२ - १२ - लुप्तनिर्दिष्टः यकारः ।

१ - २६ - इरः उपसङ्ख्यानम् ।

२ - २६ - इरः उपसङ्ख्यानम् कर्तव्यम् रुधिर् अरुधत्, अरौत्सीत् ।     
३ - २६ - अवयवग्रहणात् सिद्धम् ।

४ - २६ - रेफस्य अत्र हलन्त्यम् इति इत्सञ्ज्ञा भविष्यति इकारस्य उपदेशे अच् अनुनासिकः इति ।

५ - २६ - अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः ।

६ - २६ - अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः प्राप्नोति ।

७ - २६ - भेत्ता छेत्ता ।

८ - २६ - इदितः नुम् धातोः इति नुम् प्राप्नोति ।

९ - २६ - यदि पुनः अयम् इदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत ।

१० - २६ - तत् यथा ।

११ - २६ - कुम्भीधान्यः श्रोत्रियः इति उच्यते ।

१२ - २६ - यस्य कुम्भ्याम् एव धान्यम् सः कुम्भीधान्यः ।

१३ - २६ - यस्य पुनः कुम्भ्याम् च अन्यत्र च न असौ कुम्भीधान्यः ।

१४ - २६ - न अयम् इदिद्विधिः कुम्भीधान्यन्यायेन शक्यः विज्ञातुम् ।

१५ - २६ - इह हि दोषः स्यात् ।

१६ - २६ - टुनदि नन्दथुः इति ।

१७ - २६ - एवम् तर्हि न एवम् विज्ञायते इकारः इत् यस्य सः अयम् इदित् तस्य इदितः इति ।

१८ - २६ - कथम् तर्हि ।

१९ - २६ - इकारः एव इत् इदित् इदिदन्तस्य इति ।

२० - २६ - अथ वा ऋ̄कारस्य एव इदम् इर्त्वभूतस्य ग्रहणम् ।

२१ - २६ - तत्र उपदेशे अच् अनुनासिकः इत् इति इत्सञ्ज्ञा भविष्यति ।

२२ - २६ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इदिद्विधिः भवति इति यत् अयम् इरितः कान् चित् नुमनुषक्तान् पठति ।

२३ - २६ - उबुन्दिर् निशामने ।

२४ - २६ - स्कन्दिर् गतिशोषणयोः ।

२५ - २६ - अथ वा आचार्यप्रवृत्तिः ज्ञापयति इर्शब्दस्य इत्सञ्ज्ञा भवति इति यत् अयम् इरितः वा इति आह ।

२६ - २६ - अथ वा अन्ते इति वर्तते ।

१ - २४ - तस्यग्रहणम् किमर्थम् ।

२ - २४ - इत्सञ्ज्ञकः प्रतिनिर्दिश्यते ।

३ - २४ - न एतत् अस्ति प्रयोजनम् ।

४ - २४ - प्रकृतम् इत् इति वर्तते ।

५ - २४ - क्व प्रकृतम् ।

६ - २४ - उपदेशे अच् अनुनासिकः इत् इति ।

७ - २४ - तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः ।

८ - २४ - अर्थात् विभक्तिविपरिणामः भविष्यति ।

९ - २४ - तत् यथा ।

१० - २४ - उच्चानि देवदत्तस्य गृहाणि ।

११ - २४ - आमन्त्रयस्व एनम् ।

१२ - २४ - देवदत्तम् इति गम्यते ।

१३ - २४ - देवदत्तस्य गावः अश्वाः हिरण्यम् इति ।

१४ - २४ - आढ्यः वैधवेयः ।

१५ - २४ - देवदत्तः इति गम्यते ।

१६ - २४ - पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति ।

१७ - २४ - एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति ।

१८ - २४ - इदम् तर्हि प्रयोजनम् ।

१९ - २४ - ये अनेकालः इत्सञ्ज्ञाः तेषाम् लोपः सर्वादेशः यथा स्यात् ।

२० - २४ - अथ क्रियमाणे अपि च तस्यग्रहणे कथम् इव लोपः सर्वादेशः लभ्यः ।

२१ - २४ - लभ्यः इति आह ।

२२ - २४ - कुतः ।

२३ - २४ - वचनप्रामाण्यात् ।

२४ - २४ - तस्यग्रहणसामर्थ्यात् ।

१ - ४० - इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् इत्प्रतिषेधात् ।

२ - ४० - इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् कर्तव्यम् ।

३ - ४० - णल् ।

४ - ४० - अहम् पपच ।

५ - ४० - क्त्वा ।

६ - ४० - देवित्वा सेवित्वा ।

७ - ४० - निष्ठा ।

८ - ४० - शयितः शयितवान् ।

९ - ४० - किम् पुनः कारणम् न सिध्यति ।

१० - ४० - इत्प्रतिषेधात् ।

११ - ४० - प्रतिषिध्यते अत्र इत्सञ्ज्ञा ।

१२ - ४० - णल् उत्तमः णित् वा भवति ।

१३ - ४० - क्त्वा सेट् न कित् भवति ।

१४ - ४० - निष्ठा सेट् न कित् भवति इति ।

१५ - ४० - सिद्धम् तु णलादीनाम् ग्रहणप्रतिषेधात् । सिद्धम् एतत् ।

१६ - ४० - कथम् ।

१७ - ४० - णलादीनाम् ग्रहणानि प्रतिषिधन्ते ।

१८ - ४० - णल् उत्तमः वा णिद्ग्रहणेन गृह्यते ।

१९ - ४० - क्त्वा सेट् न किद्ग्रहणेन गृह्यते ।

२० - ४० - निष्ठा सेट् न किद्ग्रहणेन गृह्यते इति ।

२१ - ४० - निर्दिष्टलोपात् वा ।

२२ - ४० - निर्दिष्टलोपात् वा सिद्धम् एव ।

२३ - ४० - अथ वा निर्दिष्टस्य अयम् लोपः क्रियते ।

२४ - ४० - तस्मात् सिद्धम् एतत् ।

२५ - ४० - तत्र तुस्मानाम् प्रतिषेधः ।

२६ - ४० - तत्र तुस्मानाम् प्रतिषेधः वक्तव्यः ।

२७ - ४० - तस्मात् तस्मिन् यस्मात् यस्मिन् वृक्षाः प्लक्षाः अचिनवम् असुनवम् अकरवम् ।

२८ - ४० - न वा उच्चारणसामर्थ्यात् ।

२९ - ४० - न वा वक्तव्यः ।

३० - ४० - किम् कारणम् ।

३१ - ४० - उच्चारणसामर्थ्यात् अत्र लोपः न भविष्यति ।

३२ - ४० - अनुबन्धलोपे भावाभावयोः विप्रतिषेधात् अप्रसिद्धिः । अनुबन्धलोपे भावाभावयोः विरोधात् अप्रसिद्धिः ।

३३ - ४० - न ज्ञायते केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति ।

३४ - ४० - सिद्धम् तु अपवादन्यायेन ।

३५ - ४० - सिद्धम् एतत् ।

३६ - ४० - कथम् ।

३७ - ४० - अपवादन्यायेन ।

३८ - ४० - किम् पुनः इह तथा यथा उत्सर्गापवादौ ।

३९ - ४० - भावः हि कार्याऋथः नन्यार्थः लोपः ।

४० - ४० - कार्यम् करिष्यामि इति अनुबन्धः आसज्यते कार्याद् अन्यन् मा भूत् इति लोपः ।

१ - ६३ - अथ यस्य अनुबन्धः आसज्यते किम् सः तस्य एकान्तः भवति आहोस्वित् अनेकान्तः ।

२ - ६३ - एकान्तः तत्र उपलब्धेः ।

३ - ६३ - एकान्तः इति आह ।

४ - ६३ - कुतः ।

५ - ६३ - तत्र उपलब्धेः ।

६ - ६३ - तत्रस्थः हि असौ उपलभ्यते ।

७ - ६३ - तत् यथा वृक्षस्था शाखा वृक्षैकान्ता उपलभ्यते ।

८ - ६३ - तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् ।

९ - ६३ - तत्र असरूपविधौ दोषः भवति ।

१० - ६३ - कर्मणि अण् आतः अनुपसर्गे कः इति ।

११ - ६३ - कण्विषये अण् अपि प्राप्नोति ।

१२ - ६३ - सर्वादेशे च दोषः भवति ।

१३ - ६३ - दिवः औत् सर्वादेशः प्राप्नोति ।

१४ - ६३ - दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः ।

१५ - ६३ - अदाब्दैपौ इति वक्तव्यम् ।

१६ - ६३ - किम् पुनः कारणम् न सिध्यति ।

१७ - ६३ - अनाकारान्तत्वात् ।

१८ - ६३ - ननु च आत्त्वे कृते भविष्यति ।

१९ - ६३ - तत् हि आत्त्वम् न प्राप्नोति ।

२० - ६३ - किम् कारणम् ।

२१ - ६३ - अनेजन्तत्वात् ।

२२ - ६३ - अस्तु तर्हि अनेकान्तः ।

२३ - ६३ - अनेकान्ते वृत्तिविशेषः ।

२४ - ६३ - यदि अनेकान्तः वृत्तिविशेषः न सिध्यति ।

२५ - ६३ - किति णिति इति कार्याणि न सिध्यन्ति ।

२६ - ६३ - किम् हि सः तस्य इत् भवति येन इत्कृतम् स्यात् ।

२७ - ६३ - एवम् तर्हि अनन्तरः ।

२८ - ६३ - अनन्तरः इति चेत् पूर्वपरयोः इत्कृतप्रसङ्गः ।

२९ - ६३ - अनन्तरः इति चेत् पूर्वपरयोः इत्कृतम् प्राप्नोति ।

३० - ६३ - वुञ्छण् ।

३१ - ६३ - सिद्धम् तु व्यवसितपाठात् ।

३२ - ६३ - सिद्धम् एतत् ।

३३ - ६३ - कथम् ।

३४ - ६३ - व्यवसितपाठः कर्तव्यः ।

३५ - ६३ - वुञ् छण् ।

३६ - ६३ - सः च अवश्यम् व्यवसितपाठः कर्तव्यः ।

३७ - ६३ - इतरथा हि एकान्ते अपि सन्देहः ।

३८ - ६३ - अक्रियमाणे व्यवसितपाठे एकान्ते अपि सन्देहः स्यात् ।

३९ - ६३ - तत्र न ज्ञायते किम् अयम् पूर्वस्य भवति आहोस्वित् परस्य इति ।

४० - ६३ - सन्देहमात्रम् एतत् भवति ।

४१ - ६३ - सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति ।

४२ - ६३ - पूर्वस्य इति व्याख्यास्यमः ।

४३ - ६३ - वृत्तात् वा ।

४४ - ६३ - वृत्तात् वा पुनः सिद्धम् एतत् ।

४५ - ६३ - वृद्धिमन्तम् आद्युदात्तम् दृष्ट्वा ञित् इति व्यवसेयम् ।

४६ - ६३ - अन्तोदात्तम् दृष्ट्वा कित् इति ।

४७ - ६३ - युक्तम् पुनः यत् वृत्तिनिमित्तकः अनुबन्धः स्यात् न अनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् ।

४८ - ६३ - वृत्तिनिमित्तकः एव अनुबन्धः ।

४९ - ६३ - वृत्तिज्ञः हि आचार्यः अनुबन्धान् आसजति ।

५० - ६३ - उभयम् इदम् अनुबन्धेषु उक्तम् एकान्ताः अनेकान्ताः इति ।

५१ - ६३ - किम् अत्र न्याय्यम् ।

५२ - ६३ - एकान्ताः इति न्याय्यम् ।

५३ - ६३ - कुतः एतत् ।

५४ - ६३ - अत्र हि हेतुः व्यपदिष्टः ।

५५ - ६३ - यत् च नाम सहेतुकम् तत् न्याय्यम् ।

५६ - ६३ - ननु च उक्तम् तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति ।

५७ - ६३ - असरूपविधौ तावत् न दोषः ।

५८ - ६३ - आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददातिदधात्योः विभाषा इति विभाषा शम् शास्ति ।

५९ - ६३ - यत् अपि उक्तम् सर्वादेशे इति ।

६० - ६३ - अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति यत् अयम् शित् सर्वस्य इति आह ।

६१ - ६३ - यत् अपि उक्तम् दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति ।

६२ - ६३ - न कर्तव्यः ।

६३ - ६३ - आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP