ब्रह्मस्फुटसिद्धान्त - अध्याय ५

ब्रह्मस्फुटसिद्धान्त, ब्रह्मगुप्त ची प्रमुख रचना आहे. या रचना संस्कृतमध्ये असून, याची रचना सन ६२८ च्या आसपास झाली. ब्रह्मस्फुटसिद्धान्तमध्ये एकंदर चौवीस अध्याय आहेत.


राशि-अष्ट-अंशेषु अङ्कान् पद-सन्धिभ्यस् क्रम-उत्क्रमात् कृत्वा ।

बध्नीयात् सूत्राणि द्वयोस् द्वयोस् ज्यास् तद्-अर्धानि ॥१॥

ज्या-अर्धानि ज्या-अर्धानाम् ज्या-खण्डानि अन्तराणि ।

व्यस्तानि अन्त्यात् अथ वा इषुस् उत्क्रम-ज्या धनुस् ताभ्याम् ॥२॥

एक-द्वि-त्रि-गुणायास् व्यास-अर्ध-कृतेस् पृथक् चतुर्थेभ्यस् ।

मूलानि अष्ट-द्वादश-षोडश-खण्डानि अतस् अन्यानि ॥३॥

तुल्य-क्रम-उत्क्रम-ज्या-सम-खण्डक-वर्ग-युति-चतुर्-भागम् ।

प्रोह्य अनष्टम् व्यास-अर्ध-वर्गतस् तद्-पदे प्रथमम् ॥४॥

तद्-दल-खण्डानि तद्-ऊन-जिन-समानि द्वितीयम् उत्पत्तौ ।

कृत-यमल-एक-दिश्-ईश-इषु-सप्त-रस-गुण-नव-आदीनाम् ॥५॥

एवम् जीवा-खण्डानि अल्पानि बहूनि वा आद्य-खण्डानि ।

ज्या-अर्धानि वृत्त-परिधेस् षष्ठ-चतुर्थ-त्रि-भागानाम् ॥६॥

उत्क्रम-सम-खण्ड-गुणात् व्यासात् अथ वा चतुर्थ-भागात् यत् ।

कृत्वा उक्त-खण्डकानि ज्या-अर्ध-आनयनम् न लघु अस्मात् ॥७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP