अर्थशास्त्रम् अध्याय १० - भाग १

अर्थशास्त्र या ग्रंथात राज्यव्यवस्था, कृषि, न्याय आणि राजनीति वगैरे विभिन्न विषयांवर विचार केला गेला आहे.


१.०१
वास्तुक.प्रशस्ते वास्तुनि नायक.वर्धकि मौहूर्तिकाः स्कन्ध.आवारम्, वृत्तं दीर्घं चतुर्.अश्रं वा भूमि.वशेन वा, चतुर्.द्वारं षट्.पथं नव.संस्थानं मापयेयुः खात.वप्र.साल.द्वार.अट्टालक.सम्पन्नं भये स्थाने च ॥

१.०२
मध्यमस्य_उत्तरे नव.भागे राज.वास्तुकं धनुः.शत.आयामम् अर्ध.विस्तारम्, पश्चिम.अर्धे तस्य_अन्तः.पुरम् ॥

१.०३
अन्तर्.वंशिक.सैन्यं च_अन्ते निविशेत ॥

१.०४
पुरस्ताद् उपस्थानम्, दक्षिणतः कोश.शासन.कार्य.करणानि, वामतो राज.औपवाह्यानां हस्त्य्.अश्व.रथानां स्थानम् ॥

१.०५
अतो धनुः.शत.अन्तराश् चत्वारः शकट.मेथी.प्रतति.स्तम्भ.साल.परिक्षेपाः ॥

१.०६
प्रथमे पुरस्तान् मन्त्रि.पुरोहितौ, दण्षिणतः कोष्ठ.अगारं महानसं च, वामतः कुप्य.आयुध.अगारम् ॥

१.०७
द्वितीये मौल.भृतानां स्थानम् अश्व.रथानां सेना.पतेश् च ॥

१.०८
तृतीये हस्तिनः श्रेण्यः प्रशास्ता च ॥

१.०९
चतुर्थे विष्टिर् नायको मित्र.अमित्र.अटवी.बलं स्व.पुरुष.अधिष्ठितम् ॥

१.१०
वणिजो रूप.आजीवाश् च_अनु.महा.पथम् ॥

१.११
बाह्यतो लुब्धक.श्व.गणिनः सतूर्य.अग्नयः, गूढाश् च_आरक्षाः ॥

१.१२
शत्रूणाम् आपाते कूप.कूट.अवपात.कण्टकिनीश् च स्थापयेत् ॥

१.१३
अष्टादश.वर्गाणाम् आरक्ष.विपर्यासं कारयेत् ॥

१.१४
दिव.आयामं च कारयेद् अपसर्प.ज्ञान.अर्थम् ॥

१.१५
विवाद.सौरिक.समाज.द्यूत.वारणं च कारयेत्, मुद्रा.रक्षणं च ॥

१.१६
सेना.निवृत्तम् आयुधीयम् अशासनं शून्य.पालो बध्नीयात् ॥

१.१७
पुरस्ताद् अध्वनः सम्यक्.प्रशास्ता रक्षणानि च ।

१.१७
यायाद् वर्धकि.विष्टिभ्याम् उदकानि च कारयेत् ॥

(स्कन्ध.आवार.प्रयाणम् - बल.व्यसन.अवस्कन्द.काल.रक्षणम्)

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP