ब्रह्मकांड - भाग ३

संस्कृत व्याकरणातील एक प्रसिद्ध ग्रंथ म्हणजे वाक्यपदीय. याची रचना योगिराज भर्तृहरिने केली.


सदृशग्रहणानां च गन्धादीनां प्रकाशकम् ।
निमित्तं नियतं लोके प्रतिद्रव्यम् अवस्थितम् ॥१०१॥

प्रकाशकानां भेदांश् च प्रकाश्यो ऽर्थो ऽनुवर्तते ।
तैलोदकादिभेदे तत् प्रत्यक्षं प्रतिबिम्बके ॥१०२॥

विरुद्धपरिमाणेषु वज्रादर्शतलादिषु ।
पर्वतादिसरूपाणां भावानां नास्ति संभवः ॥१०३॥

तस्माद् अभिन्नकालेषु वर्णवाक्यपदादिषु ।
वृत्तिकालः स्वकालश् च नादभेदाद् विभज्यते ॥१०४॥

यः संयोगविभागाभ्यां करणैर् उपजन्यते ।
स स्फोटः शब्दजाः शब्दा ध्वनयो ऽन्यैर् उदाहृताः ॥१०५॥

अल्पे महति वा शब्दे स्फोटकालो न भिद्यते ।
परस् तु शब्दसंतानः प्रचयापचयात्मकः ॥१०६॥

दूरात् प्रभेव दीपस्य ध्वनिमात्रं तु लक्ष्यते ।
घण्टादूनां च शब्देषु व्यक्तो भेदः स दृश्यते ॥१०७॥

द्रव्याभिघातात् प्रचितौ भिन्नौ दीर्घप्लुताव् अपि ।
कम्पे तूपरते जाता नादा वृत्तेर् विशेषकाः ॥१०८॥

अनवस्थितकम्पे ऽपि करणे ध्वनयो ऽपरे ।
स्फोटाद् एवोपजायन्ते ज्वाला ज्वालान्तराद् इव ॥१०९॥

वायोर् अणूनां ज्ञानस्य शब्दत्वापत्तिर् इष्यते ।
कैश् चिद् दर्शनभेदो हि प्रवादेष्व् अनवस्थितः ॥११०॥
लब्धक्रियाः प्रयत्नेन वक्तुर् इच्च्चानुवर्तिना ।
स्थानेष्व् अभिहतो वायुः शब्दत्वं प्रतिपद्यते ॥१११॥
तस्य कारणसामर्थ्याद् वेगप्रचयधर्मणः ।
संनिपाताद् विभज्यन्ते सारवत्यो ऽपि मूर्तयः ॥११२॥
अणवः सर्वशक्तित्वाद् भेदसंसर्गवृत्तयः ।
छायातपतमःशब्द- भावेन परिणामिनः ॥११३॥
स्वशक्तौ व्यज्यमानायां प्रयत्नेन समीरिताः ।
अभ्राणीव प्रचीयन्ते शब्दाख्याः परमाणवः ॥११४॥
अथायम् आन्तरो ज्ञाता सूक्ष्मवागात्मनि स्थितः ।
व्यक्तये स्वस्य रूपस्य शब्दत्वेन विवर्तते ॥११५॥
स मनोभावम् आपद्य तेजसा पाकम् आगतः ।
वायुम् आविशति प्राणम् अथासौ समुदीर्यते ॥११६॥
अन्तःकरणतत्त्वस्य वायुर् आश्रयतां गतः ।
तद्धर्मेण समाविष्टस् तेजसैव विवर्तते ॥११७॥
विभजन् स्वात्मनो ग्रन्थीञ् छ्रुतिरूपैः पृथग्विधैः ।
प्राणो वर्णान् अभिव्यज्य वर्णेष्व् एवोपलीयते ॥११८॥
आत्मा बुद्ध्या समर्थ्यार्थान् मनो युङ्क्ते विवक्षया ।
मनः कायाग्निम् आहन्ति स प्रेरयति मारुतम् ॥११९॥

अजस्रवृत्तिर् यः शब्दः सूक्ष्मत्वान् नोपलभ्यते ।
व्यजनाद् वायुर् इव स स्वनिमित्तात् प्रतीयते ॥१२०॥

तस्य प्राणे च या शक्तिर् या च बुद्धौ व्यवस्थिता ।
विवर्तमाना स्थानिषु सैषा भेदं प्रपद्यते ॥१२१॥

शब्देष्व् एवाश्रिता शक्तिर् विश्वस्यास्य निबन्धनी ।
यन्नेत्रः प्रतिभात्मायं भेदरूपः प्रतायते ॥१२२॥

शब्दादिभेदः शब्देन व्याख्यातो रूप्यते यतः ।
तस्माद् अर्थविधाः सर्वाः शब्दमात्रासु निश्रिताः ॥१२३॥

(षड्गादिभेदः अ) शब्दस्यपरिणामो ऽयम् इत्य् आम्नायविदो विदुः ।
छन्दोभ्य एव प्रथमम् एतद् विश्वं प्रवर्तते ॥१२४॥

विभज्य बहुधात्मानं स च्छन्दस्यः प्रजापतिः ।
छन्दोमयीभिर् मात्राभिर् बहुधैव विवेश तम् ॥१२५॥

साध्वी वाग् भूयसी येषु पुरुषेषु व्यवस्थिता ।
अधिकं वर्तते तेषु पुण्यं रूपं प्रजापतेः ॥१२६॥

प्राजापत्यं महत् तेजस् तत्पात्रैर् इव संवृत्तम् ।
शरीरभेदे विदुषां स्वां योनिम् उपधावति ॥१२७॥

यद् एतन् मण्डलं भास्वद् धाम चित्रस्य राधसः ।
तद्भावम् अभिसंभूय विद्यायां प्रविलीयते ॥१२८॥

इतिकर्तव्यता लोके सर्वा शब्दव्यपाश्रया ।
यां पूर्वाहितसंस्कारो बालो ऽपि प्रतिपद्यते ॥१२९॥

आद्यः कारणविन्यासः प्राणस्योर्ध्वं समीरणम् ।
स्थानानाम् अभिघातश् च न विना शब्दभावनाम् ॥१३०॥

न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमाद् ऋते ।
अनुविद्धम् इव ज्ञानं सर्वं शब्देन भासते ॥१३१॥

वाग्रूपता चेत् उत्क्रामेद् अवबोधस्य शाश्वती ।
न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥१३२॥

सा सर्वविद्याशिल्पानां कलानां चोपबन्धनी ।
तद्वशाद् अभिनिष्पन्नं सर्वं वस्तु विभज्यते ॥१३३॥

सैषा संसारिणां संज्ञा बहिर् अन्तश् च वर्तते ।
तन्मात्राम् अव्यतिक्रान्तं चैतन्यं सर्वजातिषु ॥१३४॥

अर्थक्रियासु वाक् सर्वान् समीहयति देहिनः ।
तदुत्क्रान्तौ विसंज्ञो ऽयं दृश्यते काष्टकुड्यवत् ॥१३५॥
लब्धाकारपरिग्रहा ।
आम्नाता सर्वविद्यासु वाग् एव प्रकृतिः परा ॥१३६॥
एकत्वम् अनतिक्रान्ता वाङ्नेत्रा वाङ्निबन्धनाः ।
पृथक् प्रत्यवभासन्ते वाग्विभागा गवादयः ॥१३७॥
षड्द्वारं षडधिष्ठानां [षट्प्र]बोधां षडव्ययाम् ।
ते मृत्युम् अतिवर्तन्ते ये वै वाचम् उपासते ॥१३८॥

प्रविभागे यथा कर्ता तया कार्ये प्रवर्तते ।
अविभागे तथा सैव कार्यत्वेनावतिष्ठते ॥१३९॥
प्रविभज्यात्मनात्मानं सृष्ट्वा भावान् पृथग्विधान् ।
सर्वेश्वरः सर्वमयः स्वप्ने भोक्ता प्रवर्तते ॥१४०॥

स्वमात्रा परमात्रा वा श्रुत्या प्रक्रम्यते यथा ।
तथैव रूढताम् एति तया ह्य् अर्थो विधीयते ॥१४१॥

अत्यन्तम् अतथाभूते निमित्ते श्रुत्यपाश्रयात् ।
दृश्यते ऽलातचक्रादौ वस्त्वाकारनिरूपणा ॥१४२॥

अपि प्रयोक्तुर् आत्मानं शब्दम् अन्तर् अवस्थितम् ।
प्राहुर् महान्तम् ऋषभं येन सायुज्यम् इष्यते ॥१४३॥

तस्माद् यः शब्दसंस्कारः सा सिद्धिः परमात्मनः ।
तस्य प्रवृत्तितत्त्वज्ञस् तद् ब्रह्मामृतम् अश्नुते ॥१४४॥
प्राणवृत्तिम् अतिक्रान्ते वाचस् तत्त्वे व्यवस्थितः ।
क्रमसंहारयोगेन संहृत्यात्मानम् आत्मनि ॥१४५॥
वाचः संस्कारम् आधाय वाचं ज्ञाने निवेश्य च ।
विभज्य बन्धनान्य् अस्याः कृत्वा तां छिन्नबन्धनाम् ॥१४६॥
ज्योतिर् आन्तरम् आसाद्य च्छिन्नग्रन्थिपरिग्रहः ।
कारणज्योतिषैकत्वं छित्त्वा ग्रन्थीन् प्रवर्तते ॥१४७॥

न जात्व् अकर्तृकम् कश् चिद् आगमं प्रतिपद्यते ।
बीजं सर्वागमापाये त्रय्य् एवातो व्यवस्थिता ॥१४८॥

अस्तं यातेषु वादेषु कर्तृष्व् अन्येष्व् असत्स्व् अपि ।
श्रुतिस्मृत्युदितं धर्मं लोको न व्यतिवर्तते ॥१४९॥

ज्ञाने स्वाभाविके नार्थः शास्त्रैः कश् चन विद्यते ।
धर्मो ज्ञानस्य हेतुश् चेत् तस्याम्नायो निबन्धनम् ॥१५०॥

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP