श्रीआनन्दभैरवी उवाच
श्रृणु कान्त प्रवक्ष्यामि हाकिनीपञ्चमण्डलम् ।
वाराणसीमध्यपीठे पञ्चकोणं विचिन्तयेत् ॥१॥

तत्र श्रीहाकिनीदेव्याः पञ्चपीठं विचिन्तयेत् ।
पञ्चपीठे पञ्चदेवं रत्नमालाविमण्डितम् ॥२॥

भूतप्रेतापिशाचादियक्षदानवकोटिभिः ।
वेष्टितं सर्वलोकाढ्यं पञ्चकोणं विचिन्तयेत् ॥३॥

पञ्चकोणे पञ्चपीठं कामदं व्यालसिद्धिदम् ।
निर्वाणसिद्धिद्म देव किमन्यत् कथयामि ते ॥४॥

पञ्चकोणे पञ्चतत्त्वं पञ्चबीजं स्वमेव च ।
पूर्वकोणे इन्द्रबीजं पृथिव्याकश्च त्रिकोणकम् ॥५॥

तद्दक्षिणे वायुबीजं वायवीशाक्तिमण्डलम् ।
वायुमुग्रवेगधरं धरणीभञ्जनाख्यकम् ॥६॥

तदधो गृहपीठे च त्रिकोणमण्डलोज्ज्वले ।
जलबीजं वारुणाख्यं सर्वरत्नासनस्थितम् ॥७॥

शीतलं बहुरुपं तं त्रिलोकवायुभञ्जकम् ।
सर्वाधस्तैजस्म रुपं वह्रिबीजं महाप्रभम् ॥८॥

सर्वदा तं मूर्तिमन्तं तेजोमालासमाकुलम् ।
महोग्रं सर्वभक्षञ्च जलीयदोषभञ्जकम् ॥९॥

आकाशं सर्वसेषाढ्यं महाप्रलयसङुमम् ।
कुम्भकाधारचक्रं तु आकाशबीजरुपिणम् ॥१०॥

सर्वेषां लयसंस्थानं निर्मलं तत्त्वसिद्धदम् ।
हाकिनीपञ्चपीठञ्च पञ्च प्राणान् तदन्तरे ॥११॥

प्राणोऽपानः समानश्चोदानव्यानौ च वायवः ।
मूर्तिमन्तो विभान्त्यत्र लोकानां मृत्युनाशनात् ॥१२॥

एतेषु वायुकुण्डेषु पूजयेत्  पञ्चवायवीम् ।
प्राणेशी गुदगापाना समानेशी कुलान्तरा ॥१३॥

उदानेशी व्यानमाता वायव्यः पञ्च पूजिताः ।
पञ्चप्राणो पञ्चयोगं यः करोति कुलेश्वर ॥१४॥

वायवीष्वर्पयोन्नित्य्म पञ्चतत्त्वं सुयोगवित् ।
शुद्धासवं शुद्धमांसं शुद्धमीनं तथापरम् ॥१५॥

शुद्धमुद्रां तथा शुद्धकुलचन्दनमर्पयेत् ।
पञ्चतत्त्व्म दापयेद्‍ यः कुलसिद्धिनिबन्धनात् ॥१६॥

हाकिनीपरमायान्तुं परमभिः प्रतर्पयेत् ।
वाराणसीमध्यपीठचक्रविद्या समा श्रृणु ॥१७॥

वाराणसीमण्डलञ्च त्रिकोणं षोडशच्छदम् ।
केशरद्वयमेवं तु पत्रे पत्रे प्रतिष्ठितम् ॥१८॥

चतुष्कोणत्रयं तस्योर्ध्वे चतुर्द्वामेव च ।
एतद्वाराणसीचक्र्म सर्वकामसुसिद्धिदम् ॥१९॥

वाराणसीचक्रमध्ये त्रिकोनस्तान्तरे सुधीः ।
प्रपञ्चगुणदुःखानि हरेच्च पञ्चकोणकम् ॥२०॥

त्रिकोणस्यान्तरे ध्यात्वा किन्न सिद्धयति भूतले ।
एतत्प्रकाशितं चक्र्म यो ध्यायति निरन्तरम् ॥२१॥

मनोयोगसिद्धिभावं स प्राप्नोति न संशयः ।
मनोयोगसिद्धिकाले सदावश्य्म विचिन्तयेत् ॥२२॥

पञ्चकोणे पञ्चतत्त्व् काशीपीठे च लिङिनः ।
कोटिरुपधराः एते चात्रैव भान्ति नित्यशः ॥२३॥

हाकिनीमण्डलं मध्ये काश्यास्त्रिकोणन्त्रके ।
हाकिनी पञ्चतत्त्वाख्यां पञ्चभूतप्रकाशिनीम् ॥२४॥

पृथिवीजलरुपाञ्च तेजोरुपाञ्च वायवीम् ।
गगनां क्रमतो ध्यायेद्‍ दक्षिणावर्तसत्पथा ॥२५॥

विभाव्य पञ्चमीं देवीं हाकिनीमण्डले यजेत् ।
सर्वत्र ह्रान्तर्यजनं कृत्वा सिद्धिमवाप्नुयात् ॥२६॥

इति वाराणसीचक्रमध्यस्थं पञ्चकोणकम् ।
हाकिनीमण्डलं देवनायिकागणमण्डितम् ॥२७॥

सर्वालङ्कारशोभाढ्य्म हेनमालविराजितम् ।
शिवशक्त्यात्मकं चक्रं परमसिद्धिदायकम् ॥२८॥

अप्रकाश्यं सर्वतन्त्रे काशितं रुद्रयामले ।
षट्‌कोणमण्डलं वक्ष्ये हाकिन्याः शिवशक्तिगम् ॥२९॥

वाराणसीमण्डलाग्रे प्रतिभाति निरन्तरम् ।
शिवशक्तिमयं शुद्धचक्रराज्म विचिन्तयेत् ॥३०॥

तदूर्ध्वे चोन्मनीदेशं तदूर्ध्वे बोधनीपुरम् ।
मण्डलं श्रृणु यत्नेन येनान्तार्यजनं लभेत् ॥३१॥

षट्‌कोणं कर्णिकामध्ये तद‌बाह्ये मण्डलाष्टकम् ।
तदूर्ध्वे षोडशदलं केशरद्वयसंयुतम् ॥३२॥

चतुर्द्वारं तदूर्ध्वे तु व्याप्य तिष्ठति सर्वदा ।
षट्‌कोणमध्यदेशे तु परनाथं परान्वितम् ॥३३॥

षट्‌कोणे सर्वदा भान्ति षट्‌चक्रस्थितिशक्तयः ।
पतिभिः सह देवेशी डाकिनी कुण्डलीप्रिया ॥३४॥

राकिणी लाकिनी देवी काकिनी शाकिनी तथा ।
हाकिनी च दक्षिणतो ध्येया शिवसमीपगा ॥३५॥

ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ।
ततः परशिवो ध्येयः स्वमुक्तिमण्डलस्थितः ॥३६॥

ध्यात्वा सम्पूजयेच्चक्रे शिवशक्तिमय्म परमं ।
पराशक्तिसमाक्रान्तं स्वयम्भुलिङुरुपिणम् ॥३७॥

सर्वसिद्धान्तनिलयं वेदवेदाङागायनम् ।
मायातीतं निर्विकल्पं स्वप्रकाशं निरञ्जनम् ॥३८॥

षट्‌कोणान्तर्गत्म ध्यात्वा पराशक्तिसमन्वितम् ।
तदूर्ध्वेऽष्टमण्डलं तु व्याप्य कोटिसहस्त्रशः ॥३९॥

योगिन्यः सन्ति नित्यं तु परमानन्दसिद्धिदाः ।
तदूर्ध्वे षोडशारे च भान्ति स्वरसमन्विताः ॥४०॥

परा शक्तिः प्रभाकारा चतुर्द्वारे ततो लिखेत् ।
अष्टवर्गक्रमेणापि सर्वसिद्धि विभावयेत् ॥४१॥

सिद्धिपूजामवाप्नोति मण्डलाकारभवानात् ।
मण्डलं यो महाकालभ्रूर्ध्वे ध्यायेद्यदि प्रियम् ॥४२॥

महासिद्धिमवाप्नोति सत्यं सत्यं कुलेश्वर ।
अनायासेन योगेन्द्र योगिनीसिद्धिमाप्नुयात् ॥४३॥

एतच्चक्रं विभाव्याशु भावसिद्धिमवाप्नुयात् ।
भावसिद्धिस्थित्म चक्रं मनोयोगसुसिद्धिदम् ॥४४॥

अन्यच्छ्रीबोधिनीचक्रस्यादोभागे विचिन्तयेत् ।
उन्मनीज्ञानचक्र्म तु सार्वसिद्धिदायकम् ॥४५॥

नवकोणं बिन्दुयुक्तं प्रेतबीजं विचिन्तयेत् ।
तं व्याप्य नवकोणं तु मण्डलत्रमेव च ॥४६॥

षोडशार्म तद्‌बहिस्तु चतुर्द्वारं तु तद्‌बहिः ।
दले दले सुरान् ध्यायेदष्टवर्गं ततो लिखेत् ॥४७॥

अष्टकोणे चतुर्द्वारमण्डलस्य विभाव्य च ।
उन्मनीनगरं मध्ये तन्मध्ये पररुपिणम् ॥४८॥

शक्तियुक्त्म विभाव्याशु सिद्धिमिष्टां प्रयाच्छति ।
पदार्थनवकं तत्र बीजयुक्तं विभावयेत् ॥४९॥

तत्पदर्धान् प्रवक्ष्यामि श्रृणुष्व भैरवेश्वर ।
पृथिवीं जलरेखाञ्च तेजोरुपाञ्च वायवीम् ॥५०॥

आकाशगामिनीं देवीम कालरुपां दिगम्बरीम् ।
आत्मशक्तिं मनःशक्तिः दक्षिणावर्तयोगतः ।
लिखित्वा स्वस्वबीजाढ्यां भावयेत् कुलवर्त्मना ॥५१॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशेभैरवीभैरवसंवादे वाराणसीपञ्चपीठ प्रकाशो नाम नवतितमः पटलः ॥९०॥

शून्यं बाणे खयुग्माब्दे वैक्रमीये व्यये शुभे । ऊर्जे मासि सिते पक्षे पूर्णेन्दौ चन्द्रवासरे ॥
समाप्तिमगमट्टीका सैषा यामलगामिनी । सुधाकरेण विहिता रुद्रयामस्योत्तरेः ॥
प्रीयतेमनया देवौ पार्वतीपरमेश्वरौ । शान्तिं विधत्तां मे गेहे ददेतामाशिषं शुभाम् ॥  


N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP