अथाष्टाशीतितमः पटलः - पराशक्तिनिर्मूलस्थाननिर्णयः

पराशक्तिनिर्मूलस्थाननिर्णयः


श्रीआनन्दभैरवी उवाच
श्रृणुष्व परमेश त्वं दुर्लभं योगिमण्डले ।
महायोगज्ञानसार्म त्रैलोक्यमङुलं शुभम् ॥१॥

यस्य विज्ञानमात्रेण साधकोऽसाधकोऽपि वा ।
मृत्युञ्जयो भवेज्ज्ञांनी परमानन्दरुपभाक्‍ ॥२॥

होमस्थानं शिखामध्ये दीपस्य भ्रूदलान्तरे ।
परब्रह्मस्वरुपां तां शिखारुपां जगत्प्रियाम् ॥३॥

स्वाहाशक्तिं तत्र नाथ विचिन्त्य मनसा सुधीः ।
यः स्तुत्वा प्रत्यहं होमकर्मसिद्धि समापयेत् ॥४॥

इत्येतत् परमं ज्ञानमन्यज्ज्ञानं श्रृणु प्रभो ।
शिखोर्ध्वे च परा शक्तिः परंब्रहस्वरुपिणी ॥५॥

उष्ट्रामुखी रक्तमुखी कोटिकालानलोपमा ।
तां ध्यात्वा कुलपद्मस्य कर्णिकायां महामनाः ॥६॥

मनोयोगस्थितां देवीं परमानन्ददायिनीम् ।
सूक्ष्मातिसूक्ष्मभावस्थां स्थूलतिस्थूलविग्रहाम् ॥७॥

कालातीतां कालरुपां कालाकालप्रकाशिनीम् ।
धर्मोदयां भानुमतीं प्रबन्धकौशलेश्वरीम् ॥८॥

पार्वतीं रणमातङी मतङुगमनां पराम् ।
निर्वानसिद्धदां धात्रीं पञ्चतत्त्वप्रकाशिनीम् ॥९॥

पञ्चमीं पञ्चमस्थाञ्च पञ्चवक्त्रप्रियंवदाम् ।
पञ्चरश्मिं पञ्चमवान् शोभितां दिक्‌पटाम्बराम् ॥१०॥

प्रवालस्थूलकोटीन्द्रनीलचन्द्रमणिस्त्रजाम् ।
द्विभुजां मौनशीलाञ्च ज्ञानपुस्तकधारिणीम् ॥११॥

एकाकारस्थिताम रौद्रीं परदेवीं विभाव्य च ।
तच्च्तुर्दिक्षु सततं शतयोगिनीमण्डलम् ॥१२॥

चक्रपङ्‌क्त्याकारशोभामण्डलं मण्डपस्थितम् ।
तासां नामनि वक्ष्यामि श्रृणु भैरवल्लभे ॥१३॥

श्मशानवासिनी दुर्गा हरिणाक्षी प्रचण्डिका ।
रौद्री श्यामा योगिनी च शिवानी शिवमोहिनी ॥१४॥

सुखिनी पञ्चमी बाला कुटिलाक्षी वसुन्धरा ।
सुवर्णाङी पावना च पवित्रा परमानना ॥१५॥

सिद्धादा मङुला भाव्या सुरति कामदा रतिः ।
प्रबला विमला चमना प्रभा काञ्चनमालिनी ॥१६॥

त्रिभङुदेहश्यामाङी तरुणा तरलावती ।
सुलभा दुर्लभा सर्वा प्रफुल्लकमलापि वा ॥१७॥

पातालमुखी गोमुण्डा घोरहासा विलासिनी ।
अरुणा श्रवना मन्त्री मालती मल्लिका तथा ॥१८॥

वैश्नानरी भरद्वाजा त्रिविभागा मतिः क्षुधा ।
सुभद्राभाकरी लिप्ता नर्तका चिटिसुन्दरी ॥१९॥

बृहन्नली भागवती विशाल विरला तथा ।
मानसी वानरीग्रीवा क्रोधिनी मोहिनी तथा ॥२०॥

आकर्षिणी स्तम्भिनी व त्रिजटा रुक्ममालिनी ।
सप्तिका सुकला गीर्या गभीरा मुषलावती ॥२१॥

बृहन्नितम्बा मोहाक्षी मन्दिरा चन्द्रिका तथा ।
सिद्धा विद्याधरा हारा रतिः कैशोरधर्मिणी ॥२२॥

तप्ता शान्तिर्भद्रदा च विकारी मञ्चवासिनी ।
महाविद्या भवानी च तारब्रह्मस्वरुपिणी ॥२३॥

मातङी बगला कृष्णा शिवा हैमवतीशरा ।
समनाहरा काली कन्दर्पवनिता शुभा ॥२४॥

वाराणसीश्वरी बाला कमला चारुहासिनी ।
अजन्ता हिमकन्या च शर्वाणी कुलञ्चला ॥२५॥

तपस्विनी राजपुत्री चोमापर्णा निरञ्जना ।
आधारभूता सावित्री वाच्यावाच्या चराचरा ॥२६॥

कल्क्येशी शशिवदना निर्विकल्पसुपाक्षणी ।
भुवनेशी सुन्दरी च सती सिद्धिप्रदा कला ॥२७॥

कृपणा पद्मवदना शब्देशी भगमालिनी ।
आराधिता शोकहरा हरा हीरकमालिनी ॥२८॥

हालाहलहरा हारा रती कालानलपहा ।
भैरवी वीरमाता च महाभाग्यवती उमा ॥२९॥

सुलभा दुर्गमाता च सुगन्धा गन्धमालिनी ।
अमावास्य सिता भद्रा चारुणी सूर्यपुत्रिणी ॥३०॥

दान्दा धनदा सिद्धिदायिनी भोगदायिनी ।
इलावते रत्नमाला मनोयोगनिवासिनी ॥३१॥

मनस्विनी मूलमाता मूलमन्त्रस्वरुपिणी ।
एतासां ध्यानमाकृत्य चतुर्दिक्षु क्रमेण तु ॥३२॥

विभाव्य तैजसी सर्वां तेजोमालाविनाशिनीम् ।
अतिसौन्दर्यलहरीं पारिजातवनान्तरे ॥३३॥

महामण्डलमध्ये तु रत्नन्ताननिर्मिते ।
ग्रहस्यापि महाकालं चतुर्द्धारं विचिन्तयेत् ॥३४॥

मणिकोटिविनिर्माणचतुस्तोरणभूषितम् ।
मण्डपस्योर्ध्वभावे च महाचन्द्रातपं शितम् ॥३५॥

शतसूर्यप्रभं कान्तं मुक्तादामविभूषितम् ।
तथा मण्डपमध्योर्ध्वे वितालाङु मनोहरम् ॥३६॥

तदधः स्वर्णनिर्माणच्छत्रं मणिमयं रुचिम् ।
तदधः सिंहरुपाक्षि युक्तसिंहासनं परम् ॥३७॥

तदूर्ध्वे प्रेतबीजं तु प्रेतलिङोपमं स्मृतम् ।
प्रेतलिङापरि ध्यात्वा काञ्चनस्यापि मण्डलम् ॥३८॥

महापीठं त्रिकोणं तु कर्णिकायां महाप्रभम् ।
शुक्लपद्म्ण महशोभं षोडशच्छदमण्डितम् ॥३९॥

षोडशस्वरसंयुक्तं केशकेषु च वर्नकान् ।
दक्षिणवर्तयोगेन विद्युद्रूपं विचिन्तयेत् ॥४०॥

चतुष्कोणत्रयं पश्चाच्चतुर्द्वारं मनोहरम‍ ।
तत्र संचिन्तयेद्‍ देवीं वारुणीमत्तविग्रहाम् ॥४१॥

पराम्बारुपिणीं ताराम तरुणादित्यसन्निभाम् ।
चतुर्द्धरे सदा ध्यायेद्‍ देवानां चापि मण्डलम् ॥४२॥

सवाहनं दैवतं च परिवारसमन्वितम् ।
इन्द्रनीलप्रभं कान्तं पूर्वद्वारेन्द्रचिन्तनम् ॥४३॥

वह्रिकोणे तथा वह्रिमण्डलं सर्वतोमुखम् ।
परिवारान्वितं ध्यात्वा यमलोकं तु दक्षिणे ॥४४॥

यमं श्यामं महाकान्तं परिवारगणान्वितम् ।
सवाहनं ततो ध्यायेनैऋतं राक्षसीं पुरीम् ॥४५॥

तदुत्तरे सदा ध्यायेद्‍ वरुणं मेषवाहनम् ।
परिवारान्वितं शुक्लं भास्वरं तत्र चिन्तयेत् ॥४६॥

तदुत्तरे मरुल्लोकं कृष्णसारस्ववाहनम् ।
परिवारान्वितं ध्यात्वा तत्पूर्वे चिन्तयेत् ततः ॥४७॥

कुबेरमुत्तद्वारि परिवारगणान्वितम् ।
सवाहनं कुत्सितञ्च सर्वरत्नोपशोभितम् ॥४८॥

ईशाने ईशलोकञ्च परिवारगणान्वितम् ।
सवाहनं सर्वलोकपूजितं परमेश्वरम् ॥४९॥

परिवारान्वितं ध्यात्वा नानावाद्यसमन्वितम् ।
भेरीतुरीधुधुरीणां सहस्त्रकोटिमेव च ॥५०॥

दुन्दुभिकुलितामोदगायनानन्दपूरितम् ।
नानासुन्दरवाद्याध्यं पूर्वलोकं विचिन्तयेत् ॥५१॥

वेणुवीणामृदङाना सहस्त्रकोटिनादितम् ।
यमलोकं नैऋते च मन्त्रकोटिसमन्वितम् ॥५२॥

करतालकांस्यढक्काध्वनिकोटिप्रपूरितम् ।
जलेश्वरमहालोकं दुन्दुभिध्वनिमोहितम् ॥५३॥

यन्त्रकोटिध्वनिश्रेणिमोहितं तत्र चिन्तयेत् ।
झर्झरीपर्परीताङीस्वनादनादित्म रुचिम् ॥५४॥

मरुल्लोकं तथा ध्यायेत् कुबेरस्थानमेव च ।
दुन्दुभिश्रेणिढक्कादियन्त्रनादविमोहितम् ॥५५॥

रागातालनृत्यगीतं मूर्तिमन्त्रं विचिन्तयेत् ।
दीप्तिश्रेणिधरं कान्तं गन्धर्वनगरं ततः ॥५६॥

अप्सरोभिः परिवृतं सर्वत्र नगरे सुधीः ।
विचिन्तयेद्‍ गानरसं रसिकं सर्वमङुलम् ॥५७॥

सर्वलोकस्थिता शोभा शोभा सर्वविमोहिनी ।
सर्वस्यान्तु समायान्तु देवर्षि यन्त्रगायकम् ॥५८॥

वाद्यवाद्यकमेवं हि चिन्तयेत् परमावृतम् ।
ब्रह्मर्षिमण्डलं तस्यां सर्वेषां गायनान्वितम् ॥५९॥

देववर्षिसर्वविज्ञानवाक्यरत्नस्वगायनम् ।
विचिन्त्यैवं विधानेन निजपीठं विचिन्तयेत् ॥६०॥

पीठशक्तिं विचिन्त्याशु पीठनायकमेव च ।
विचिन्त्यानन्दमग्नः स्यादचिरात् सिद्धिमाप्नुयात् ।
अधो वाराणसीपीठं ध्यायेत् तत् क्रममाश्रृणु ॥६१॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे पराशक्तिनिर्मूलस्थाननिर्णयो नाम अष्टाशीतितमः पटलः ॥८८॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP