श्रीआनन्दभैरव उवाच
अथादौ कथयानन्दभैरवि प्राणवल्लभे ।
कवचं हाकिनीदेव्याः परमानवर्धनम्‍ ॥१॥

हेतुयुक्तं श्रद्धया मे करुणासागरस्थिते ।
शीघ्रं विरचयानन्द कवचं सारमङुलम्‍ ॥२॥

श्रीआनन्दभैरवी उवाच
आदौ श्रृणु महावीर परमानन्दसागर ।
कवचं हाकिनीदेव्याः संसारार्नवतारकम्‍ ॥३॥

यस्य स्मरणमात्रेण योगी योगस्थिरो भवेत्‍ ।
अन्तरिक्षे च भूलोके पाताले ये चराचराः ॥४॥

स्तम्भिता वेपमानाह स्युर्विद्याज्ञानादिपाठतः ।
कवचध्वनिमात्रेण भूतप्रेतपिशाचकाः ॥५॥

विद्रवन्ति भयार्ता वै कालरुद्रप्रभावतः ।
यथाऽलोको वहिनमध्ये स्थिरो भवति निश्चितम्‍ ॥६॥

ॐ अस्याः श्रीहानिकीदेव्याः सानन्दसारमङुलस्य महाकवचस्य सदाशिव ऋषिर्गायत्रीच्छन्दः श्रीहाकिनीपरदेवता क्लीं बीजं स्वाहा शक्तिः सिद्धलक्ष्मीमूलकीलकं देहान्तर्गत महाकामसिद्धयर्थे जपे विनियोगः ।

ॐ पातु शीर्षचक्रं मे क्लीं पातु भालमण्डलम्‍ ।
स्वमूलं पातु मे नित्यं लोचनत्रितयं मम ॥६॥

गण्डयुग्मं सदा पातु वाग्भवाद्या मनोरमा ।
श्रीं ह्रीं पातु कर्णयुग्मं हाकिनी परदेवता ॥७॥

महाविद्या सदा पातु ममोष्ठाधरसम्पुटम‍ ।
दन्तवलियुगं पातु ह्रीं श्री स्वाहा परेश्वरी ॥९॥

क्लीं ह्रीं श्री हाकिनीदेवी स्वाहा पातु रसप्रियाम्‍ ।
सृक्कनीं पातु सततं शक्तिः कामवरा मधुः ॥१०॥

स्वाहा पातु शिखा शक्तिर्भूमध्य्म पातु सर्वदा ।
हाकिनी मण्डलं पातु परानाथोश्वरी परा ॥११॥

सुन्दरी सर्वदा पातु द्विदलं कामसुन्दरी ।
अमृताख्या सदा पातु भ्रूप्रकाशस्थलं मम ॥१२॥

वहिनज्वाला सदा पातु भ्रूश्मशानस्थलं मम ।
सुरभी पातु मायास्त्रं स्वाहा मे भ्रूगतच्छदम्‍ ॥१३॥

त्रिकोणं पातु कामाख्या हाकिनी परमेश्वरी ।
त्रिपुरा सुन्दरी पातु द्विषट्‍कोणं सदा मम ॥१४॥

हिङ्‌गुलादेश्वरी पातु षट्‌कोणबिन्दुमण्डलम्‍ ।
सप्तभूबिम्बमापातु भूतलान्तःप्रकाशिनी ॥१५॥

महाशतदलं पातु शतकोटिमरुप्रिया ।
गुरुविद्यामयी पातु वाणी मे मत्तगामिनी ॥१६॥

चतुर्द्वारं सर्वचर्कं पातु मे परमेश्वरी ।
अत्यन्तदुःखहन्त्री मे मनश्चक्रं सदाऽवतु ॥१७॥

शब्दब्रह्ममयी पातु चन्द्रमण्डलमेव मे ।
अकलतारिनी दुर्गा सर्गस्थित्यन्तकारिणी ॥१८॥

महापुरुषसंस्थानं हाकिनी मण्डलं मम ।
पातु वर्णमयी तारा चन्द्रार्धं मे सुरेश्वरी ॥१९॥

उन्मनीनगरं पातु वहिनकुण्डनिवासिनी ।
मदिरा पातु सततं भालं विषहरा मम ॥२०॥

धर्मदा ज्ञानदा पातु धर्मज्ञानपदं मम ।
तालपत्नीश्वरी पातु अमृतानन्दकारिणी ॥२१॥

वैराग्यनिकरं पातु बिन्दुस्थानं महाबला ।
त्रितारी कूटशक्तिर्मे सदा पातु विशुद्धकम्‍ ॥२२॥

शाकिनीशं सदा पातु शाकिनी कुलभैरवी ।
सप्तद्वीपेश्वरी पातु मम षोडशपङ्कजम्‍ ॥२३॥

शाकिनी भैरवी पातु चण्डदुर्गा सरस्वती ।
कुमारी कुलजा लक्ष्मीःझ सिद्धार्थं मे सदाऽवतु ॥२४॥

ह्रदयं पातु सततं शाकिनी परमेश्वरी ।
बीजरुपा सदा देवी महामहिषघातिनी ॥२५॥

उदरं पातु सततं योगिनीकोटिभिः सह ।
उमा महेश्वरी पातु प्रचण्डो मम पृष्ठकम्‍ ॥२६॥

चामुण्डा भैरवी बाला पार्श्वयुग्मं सदाऽवतु ।
परमा चेश्वरी पातु देवमाता स्तनद्वयम्‍ ॥२७॥

सौभाग्यहाकिनी देवी पायात्तु यक्षसः प्रियम्‍ ।
आद्या देवी शिखारुपा भुजयुग्मं सदाऽवतु ॥२८॥

सर्वापराधहर्त्री मे कामविद्या दशच्छदम्‍ ।
मणिपूरं सदा पातु दशवर्नात्मिका शिवा ॥२९॥

नाभिचक्रं सदा पातु लाकिनी पद्मवासिनी ।
नित्यदेशदल्म पातु पार्वती वेदपालिनी ॥३०॥

महारुद्रेश्वरी पातु पीठरुप्म मणिं मम ।
तेजोमण्डलमापातु रुद्रानी शूलधारिणी ॥३१॥

अभया सर्वदा पातु योगविद्याअ नितम्बकम्‍ ।
नितम्बाधारचक्र्म मे पातु शैलं नितम्बिनीं ॥३२॥

तरुणी मन्त्रजालस्था विष्णवी लिङुमण्डलम्‍ ।
सदा पातु हाकिनीशा महाविष्णुस्थलं मम ॥३३॥

विष्णवी ललिता माया रमादेवी कटिं मम ।
स्वाधिष्ठानं सदा पातु गुह्यरुपा सरस्वती ॥३४॥

भवानी भगवत्पत्नी श्मशानकालिका गुदम्‍ ।
पातु मे रणमातडी राकिनी कुलमण्डलम्‍ ॥३५॥

व्यक्ताव्यक्तस्वरुपा मे मूलाधारं सदाऽवतु ।
चतुर्दलं चतुर्वर्णं पातु मे ज्ञानकुण्डली ॥३६॥

तपस्विनी सदा पातु पावनी मूलमावतु ।
रतिका घटिका वेश्या धरिणी कामसुन्दरी ॥३७॥

वहिनकान्ता सदा पातु ममोरुयुगलं सदा ।
उल्कामुखी क्षेत्रसिद्धा जङ्वायुग्मं सदाऽवतु ॥३८॥

बालामुखी पातु सम्पत्प्रदा श्रीकुलभैरवी ।
पादाम्भुजद्वयं पातु सर्वाङु परहाकिनी ॥३९॥

मदना मेदिनी धन्या चामुण्डा मुण्डमालिनी ।
रमा कामकला ज्येष्ठा तथाज्ञा रतिसुन्दरी ॥४०॥

मनोयोगा सदा पातु निर्मला विमलामला ।
काञ्चनी बगला रात्रिः पञ्चमी रतिसुन्दरा ॥४१॥

सर्वत्र सर्वदा पातु योगाद्या प्रेमकातरा ।
पर्वते विपिने शून्ये रणे घोरतरे भवे ॥४२॥

श्मशानवासिनी पातु सर्ववाहनवाहना ।
सर्वास्त्रधारिणी पातु पञ्चमी पञ्चमप्रिया ॥४३॥

चतुर्भुजा सदा पातु हाकिनी देहदेवता ।
सहस्त्रायुतकोटीन्दुवदना परमेश्वरी ॥४४॥

योगिनीभिः सदा पातु सर्वदेशे तु सर्वदा ।
अनन्ता सर्वदा पातु महाविघ्नविनाशिनी ॥४५॥

जले चानलगर्ते वा व्याधिभीतौ रिपोर्भये ।
व्याघ्रभीतौ चौरभीतौ महोन्मादभयादिषु ॥४६॥

ग्रहभीतौ देवभीतौ दानवाद्रिभयेषु  च ।
अभया निर्भया भीतिहारिणी भयनाशिनी ॥४७॥

महाभीमा भद्रकाली भैरवी मारकामला ।
माहाभूतेश्वरी माता जगद्वात्री सदाऽवतु ॥४८॥

सर्वदेशे सर्वपीठे मातृका पातु नित्यशः ।
इत्येतत्‍ कवचं सर्वसिद्धदं दुःखाशनम‍ ॥४९॥

कथितं तव यत्नेन महाकाल प्रभो ! हर ।
यः पठेत्‍ प्रातरुत्थाय कवचं देवदुर्लभम्‍ ॥५०॥

स भवेत‍ कालजेताऽपि स देवो न तु मानुषः ।
ध्यानात्मा साधकः श्रीमान्‍ परमात्मा भवेत्‍ स्वयम्‍ ॥५१॥

आज्ञापद्मे स्थिरो भूत्वा नित्यो भवति निश्चितम्‍ ।
अकालमृत्युहरणं संसारार्नवतारणम्‍ ॥५२॥

कवचं देवदेवश चान्द्न्दसारमङुलम्‍ ।
यः पठेदतिभक्त्या च जीवन्मुक्तो भवेद्‍ ध्रुवम्‍ ॥५३॥

चतुर्विधा मुक्तिमाला तद्‌गले संस्थिरा ध्रुवम्‍ ।
भवन्ति योगमुख्यानां गुरुर्वेदान्तपारगः ॥५४॥

सर्वशास्त्रर्थवेत्ता स्याद्‍ यामलार्थज्ञ ईश्वरः ।
शान्तिं विद्याम प्रतिष्ठाञ्च निवृत्तिं प्राप्य निर्मलः ॥५५॥

योगात्मा चेश्वरत्व्म हि प्राप्नोति नात्र संशयः ।
कुजे वा शनिवारे वा संक्रान्त्यां रविवासरे ॥५६॥

अमावास्यासु रिक्तायां धारयेत्‍ कवचं शुभम्‍ ।
पुरुषो दक्षिणे हस्ते वामा वामभुजे तथा ॥५७॥

सर्वसिद्धिमवाप्नोति यद्यन्मनसि वर्तते ।
गोरोचनाकुङ्‌कुमेन चालक्तेन विलिख्य च ॥५८॥

अवश्य्म सिद्धिमाप्नोति हाकिनीयोगजापतः ॥५९॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे भैरवीभैरवसंवादे हाकिनेकवचं नाम चतुशीतितमः पटलः ॥८४॥

N/A

References : N/A
Last Updated : May 01, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP