श्रीआनन्दभैरवी उवाच
कथयामि महाकाल! चात्यन्ताद्भुतमसाधनम् ।
कवचं काकिनीदेव्या अष्टोत्तरशताक्षरम् ॥१॥

यस्य गेहे करे शीर्षे कण्ठे च चित्तमध्यके ।
भुजमध्ये च कट्यां वा धारयित्वा महीतले ॥२॥

किं न सिद्धिं करोत्येव साधको योगिनीपतिः ।
योगसिद्धिः क्रियासिद्धिः शिवासिद्धिस्तथा परा ॥३॥

महासिद्धिः खेचरी च सुषुम्णासिद्धिरेव  ।
फलसिद्धिः कालसिद्धिः क्रियासिद्धिः शिवाम्बिका ॥४॥

जङ्वसिद्धिः परासिद्धिः खड्‌गसिद्धिः सुसूक्ष्मगा ।
अणिमाद्यष्टसिद्धिश्च करे तस्य स्थिरा भवेत् ॥५॥

कवचं काकिनीदेव्याः सर्वसिद्धिप्रदायकम् ।
अकाले वा सुकाले वा पठनाद् धर्मसञ्चयम् ॥६॥

जयी धर्मसञ्चयेन जयो यत्र शिवस्ततः ।
यत्र शिवा तत्र शिवः कवचात्मा द्वयं प्रियौ ॥७॥

कर्तारौ तौ सदा तारौ पार्वतीपरमेश्वरौ ।
कार्यकारणस्त्रष्टारौ उभौ तत्र परात्परौ ॥८॥

कवचात्मकमूर्तौ च स्थातारौ प्रभवात्मकौ ।
तस्य नामाक्षरं वक्ष्ये श्रृष्णुष्व भैरवेश्वर ॥९॥

भैरवी भीमरुपा च विरुपा रुपविवर्जिता ।
सूक्ष्मातिसूक्ष्मरुपा च स्वप्रकाशा च शाकिनी ॥१०॥

चपला चञ्चला भीमा चन्द्रदेवी परापरा ।
कमलाक्षी देवमाता खड्‌गकपालधारिणी ॥११॥

गुर्वी गौरी घनच्छाया ॐकाराद्या चरुप्रिया ।
छाया जया जाञ्जना च ओङ्करात्मा कलावती ॥१२॥

अङ्करिणी डाकिनी च टक्तादेवी रुणप्रिया ।
तारिणी स्थूलपुष्टा च दयाधर्मप्रिया नुतिः ॥१३॥

परमा बुद्धिशक्तिश्च फलदा फाल्गुनी कला ।
बसुधारा वासुकी च भद्रकाली भवाभवा ॥१४॥

मनसा मोहिनी माता यशोदा याज्ञिका यशा ।
रुपेश्वरी रणप्राणा लक्ष्मीर्लक्षणशोभिता ॥१५॥

वसुप्रिया वसुरता बालरक्षा शशिप्रभा ।
षडक्षरी शारदा च हरिद्रा हारमालिनी ॥१६॥

लावण्यनिरता लङ्का क्षयरोगविनाशिनी ।
क्षेत्रपाला च क्षेत्री च क्षत्रिया क्षेमदा क्षमा ॥१७॥

क्षुन्निवृत्तिकरी क्षुब्धा क्षालनाख्या क्षराक्षरा ।
अनन्ताख्या उमा दुर्गा ऋषभा ईश्वरप्रिया ॥१८॥

लृकारबीजकुटस्था लृकारदीर्घजीविका ।
एरण्डरण्यचामुण्डा ऐन्द्री डट्टप्रियान्तरा ॥१९॥

तुनुतुण्डा ओषधी च उत्तमाधमध्यमा ।
औद्वेषिणी औषधस्था अट्टहासात्मसङुता ॥२०॥

अर्थदा अष्टहस्ता च अर्ककोटिमयूखगा ।
अर्धनारीश्वरो अर्च्या अर्बुदास्त्रधरा समा ॥२२॥

अर्चनाढ्या अर्चनास्था अराती अरुणाधरा ।
अष्टोत्तराख्यममृतं पठित्वा कवचं पठेत् ॥२३॥

तदा फलसमृद्धिः स्यादायुरारोग्यसाधनम् ।
शाकिनीकवचस्यास्य सदाशिव ऋषिः स्मृतः ॥२४॥

गायत्रीच्छन्द एवापि शाकिनी देहदेवता ।
ओं श्रीं क्लीं मे शिरः पातु ब्लूँ हलूँ मे ललाटकम् ॥२५॥

चक्षुषी खेचरी पातु कर्णौ मे शिवशाकिनी ।
गण्डयुग्मं सदा पातु देवशाकम्भरी रमा ॥२६॥

स्वाहा पातु युग्मनासां ओष्ठाऽधरं शिरोऽवतु ।
द्रीं हीं श्रीं मे दन्तपङ्‌क्तिं जिहवाग्रं देहदेवता ॥२७॥

चिबुकं कमला देवी वाग्दात्री मे कपालकम् ।
वदनं कालिका पातु शब्दबीजात्मिका गलम् ॥२८॥

कण्ठदेवी शाकिनी च पातु मे कण्ठपङ्कजम् ।
सुरादेवी सदा पातु ह्रत्पद्मं कामरुपिणी ॥२९॥

कलावती काममाला विशुद्धकम् ।
सदाशिवपथं पातु लक्ष्मीर्मे नाभिपङ्कजम् ॥३०॥

उल्कामुखी सदा पातु देवमाता षड्क्षरम् ।
सदा पातु विष्णुपद्मं राकिणी मे दलम् ॥३१॥

कटिदेशं सदा पातु भेगदा ज्ञानमोक्षदा ।
मूलाधारं सदा पातु काकिनी परमेश्वरी ॥३२॥

एकरुपा सदा पातु लिङाधारं विरुपिणी ।
मार्कण्डपूजिता देवी मृकुण्डा मूलवासिनी ॥३३॥

सदा मे पातु देवेशि अभया चारुदेशकम् ।
दर्शनाख्या महादेवी लिङाधारं पदान्तारम् ॥३४॥

पातु देवी हिरण्याक्षी सर्वाङु सर्वदेवता ।
विधात्री सूक्ष्मरुपस्था स्थूलाङी  च कृशोदरी ॥३५॥

सर्वत्र सर्वदा पातु देवी शाकम्भरी मम ।
ह्रत्कालिका सदा पातु सर्वाङुं सर्वदेशके ॥३६॥

इति ते कथितं नाथ कवचं देवदुर्लभम् ।
पठित्वा सिद्धिप्राप्नोति राजत्वं लभते नरः ॥३७॥

अकस्मात् सूर्यतुल्यः स्यात् कामजेता स्वयं भवेत् ।
धारणाद् देहवृद्धिः स्यादायुरारोग्यसम्पदम् ॥३८॥

वायुसिद्धिकरं साक्षादमृतानन्दविग्रहम् ।
अग्निस्तम्भं जलस्तम्भं वायुस्तम्भं करोति हि ॥३९॥

खेचरो योगजेता स्यादाशाक्षयकरो भवेत् ।
ततः पठेत् काममन्त्रं तदन्ते ध्यानमाचरेत् ॥४०॥

ॐश्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे
नक्षत्राणि रुपमाश्विनौ व्यात्तम् इष्णन्निषाणा
मुम्म इषाण सर्वलोकम्म इषाण ॥४१॥

जपित्वा काममन्त्रं हि सर्वकामफलं लभेत् ।
ततो ध्यात्वा च कवचं ध्यायेद्यः शाकिनीशिवम् ॥४२॥

स वेदपारमायाति शाकिनीध्यानयोगतः ॥४३॥

प्राणाख्या शुक्लपद्मे निरवधिनिलयां शाकिनीं पीतवस्त्रां
सूक्ष्मां भूषातिरुदोद्भतनुचपलां चञ्चला सिद्धिलोलाम् ।
हस्तैः पद्मैश्चतुर्भिः सुनयनकमलैर्भासमानां शिवाढ्यां
पद्माभीतिप्रचण्डासिचसहितां शाकमातां भजामि ॥४४॥

ध्यात्वा योगी श्मशाने गिरिवरकुरे डाकिनीदेशमध्ये
शून्ये गर्तेवने वा गगनगृहतले शून्यगेहे सुप्रवासे ।
ज्ञानात्मा यो वशी वा पठति च सततं शाकिनीदेहयोगं
गङायां स्वीयगर्भे कवचमभयदं सर्वदं याति सिद्धिम् ॥४५॥

कवचं कारणैर्देवीं पूजयित्वा यथाविधि ।
अकस्मात् कायसिद्धिः स्यादष्टैश्वर्यसमन्वितः ॥४६॥

मोक्षमाप्नोति भावेन सुखं तस्य पदे पदे ।
म्रियन्तु बालका यस्याः काकवन्ध्या च या भवेत् ॥४७॥

धारयित्वा त्विमां विद्यामेतैर्दोषैर्न लिप्यते ।
कण्ठे यो धारयेदेताम समरे काण्डधारिणीम् ॥४८॥

अक्षयत्ववाप्नोति जीवमात्रः सदाशिवः ।
गोरोजनाकुङ्‌कुमेन कालागुरुहरिद्रया ॥४९॥

लाक्षारसैर्लेखयित्वा धारयित्वाऽमृतं लभेत् ॥५०॥  

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवभैरवीसंवादे शाकिनीकवचं नाम षष्ठसप्ततितमः पटलः ॥७६॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP