आद्ये प्रवालविमलेऽमलमाल्यशोभे
सूक्ष्मेऽतिसूक्ष्मनिकरे करुणानिधाने ।
(क) बाले वले प्रचले चपले प्रलापे
योगेशि पादकमलं कुलमाश्रयामि ॥१७॥

(ख) त्वं षोडशी खरतरा खरखड्‌गहस्ते
खड्‌गेश्वरी प्रखरवाक्यमाथाढ्यवक्त्रे ।
म खर्जूरहाररुचिरे खलहन्त्रि तुभ्यं
नित्यं नमो नम उपेन्दगिरीन्द्रसेव्ये ॥१८॥

(ग) गीतानते तरुतरे प्रणमामि नित्यं
गात्रेश्वरी गतिहरे गणनाथसेव्ये ।
गायन्ति ते चरणपङ्कजसारगीतं
रक्षाप्रचण्डकलुषादनुपेक्षणीयम् ॥१९॥

(घ) दीर्घस्वरे घनवरे घनघोरनादे
घोरानने नवघने घटनाघनानाम् ।
घोरास्पदे घटगते घटशून्यकर्त्रि
त्वं काकिनी समवतु क्षितिदोषजालात् ॥२०॥  

(ङ)आनुस्वरे स्मरहअरे ननु रुपविद्ये
संयोगिनीप्रबलशत्रुविनाशभूते ।
रक्षेऽतिरक्ष करुणां कुरु देहि मोक्षं
(च) चण्डि प्रचण्डनयने चरणं भजे ते ॥२१॥

(छ) छत्रप्रदे छलहरे छदवासिनी त्वं
छद्मस्थिते हयदयपङ्कजदक्षयोगे ।
(ज) त्वां पूजये जयधरे यदुनाथजन्यो
जाये जयं यदिह देहि पदं भजामि ॥२२॥

(झ) झङ्के झनज्वलयतीह रिपुं पिबन्ति
त्वं कौशिकी सकलदेहाविशोधनी त्वम् ।
(न) नित्येऽनुनासिकपदे सकलर्थदे त्वं
(ञ) रक्षां कुरुष्व विपदे कुलपुञ्जगुञ्जे ॥२३॥

(ट) टङ्कारगेऽट्टहसने टललेऽट्टहासे
(ठ) ठाक्कारिणी सठहरा परिनिष्ठिता त्वम् ।
सिंहेष्टपृष्ठनिलयेऽस्थिरयोगभावं
ह्रत्पद्मके कुरु सदा सकलार्थदात्रि ॥२४॥

फलश्रुति
एतत्स्तोत्रं पठेद्धीमान् ध्यानन्यासपरायणः ।  
विभाव्य स्तौति यो योगी स योगी मोक्षभागभवेत् ॥२५॥

ह्रत्पङ्करुहमध्यस्थं स पश्यति जतत्त्रम् ।
अष्टसिद्धियुतः शीघ्रं जीवन्मुक्तो भवेन्नरः ॥२६॥

॥ इति श्रीरुद्रयामले महातन्त्रोद्दीपने सिद्धमन्त्रप्रकरणे काकिनीस्तोत्रविन्यासो नामोनषष्टितमः पटलः ॥५९॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP