आनन्दभैरवी उवाच
परापराविभेदज्ञ निगूढज्ञानसाधनम् ।
इदानीं श्रृणु सर्वज्ञ पञ्चद्रव्यादिसाधनम् ॥१॥

पञ्चसिद्धद्रव्यशोधनकथनम्
षट्‌चक्रपद्मभेदार्थं यत्क्रमाज्जायते क्षणात् ।
अमरश्चामरा चैव सर्वसिद्धिप्रदायिका ॥२॥

ब्रह्मज्ञानसाधनी च ब्रह्मानन्दस्वरुपिणी ।
अमरलता तथा ध्येया दूर्वासंज्ञा प्रतिष्ठिता ॥३॥

सिद्धामरा च निर्गुण्डी सर्वसिद्धिप्रदायिका ।
नीलामरा ततो ग्राह्या नीलतुलसीङिता ॥४॥

अमरुः समयापत्रं चामरा विल्वपत्रिका ।
शिवप्रिया सदा पूज्या पूर्वोक्तावासमाश्रयेत् ॥५॥

एत‌भक्षणमन्त्राणि श्रृणु कैलासभूपते ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा चक्रमती जया ॥६॥

तत्तन्मन्त्रेण संशोध्य भक्षयेन्मनुनामुना ।
सर्वासाम मरादीनां भक्षणे समुदीरिता ॥७॥

प्रणवं दीर्घप्रणवं कपिले ज्ञानसाधनि ।
मम योगं साधयेति स्वरेण सम्पुटम् ॥८॥

शाखासमूहसम्पूर्णे महौषधिनिवासिनि ।
मामेकममरं देहि कुरु युग्मं ततो द्विठः ॥९॥

अमराशनमन्त्राणि श्रृणुष्व पार्वतीश्वर ।
यस्य स्मरणमात्रेण नरो नारायणो भवेत् ॥१०॥

शिववद् विहरेल्लोके बिल्वपत्रस्य भक्षणात् ।
श्रीबीजत्रमुद्धृत्य वाग्देवीत्रितयं ततः ॥११॥

लक्ष्मीकामेश्वरीबीजं रमाकामत्रयं त्रयम् ।
सिद्धविश्वेशि परमे निगूढतरुवासिनि ॥१२॥

मामेकं ज्ञानतत्त्वेऽन्ते नियोजय युगं द्विठः ।
एतन्मन्त्रेण वीरेन्द्रो विधितत्त्वाख्यमुद्रया ॥१३॥

शोधयित्वा पुनर्नाथ चामरां शोधयेत्ततः ।
दूर्वा देवी त्रिभुवने अमृतत्त्वप्रदायिनि ॥१४॥

ग्रन्थिच्छेदभेदवारी प्रणवाद्ये परे रमा ।
ततो हि विष्णुबीजञ्च किङि‌कणी बीजमुद्धरेत् ॥१५॥

राजराजेश्वरीबीजं श्रीबीजं त्रीणि तत्परम् ।
सुधाखण्डे मामिहान्ते सिद्धामरपदं लिखेत् ॥१६॥

देहि देहि नमः स्वाहाशब्दमुच्चार्य शोधयेत् ।
एतद्भक्षणमात्रेण चिरकालं सुखी भवेत् ॥१७॥

सर्वसंयोगमात्रेण सिद्धो भवति साधकः ।
सिद्धामराशोधनं तु श्रृणु श्रीचन्द्रशेखर ॥१८॥

सिद्धामरा च निर्गुण्डी त्रिषु लोकेषु गोपिता ।
एतत्प्रधानं मूलञ्च पत्रं वा चालयेत् सुधीः ॥१९॥

मूलभावे दलं ग्राह्यं दलाभावे न मूलकम् ।
आनयेत् साधकश्रेष्ठः शोभनेन दिनेन तु ॥२०॥

तदा भवति सिद्धिश्च कौलानां नियमो नहि ।
कौलिके सर्वसिद्धिश्च कौलिके योगसाधनम् ॥२१॥

कुलाचारविहीनानां योगभोगदिकं कथम् ।
विना योगेन भोगदिसञ्चयो जायते कथम् ॥२२॥

योगसाधनमात्रेण भोगसाधनामालभेत् ।
तद्भोगं परमं ज्ञान कालामृतनिसेवनम् ॥२३॥

विषयाहलाभोगादिरनायासेन वर्धते ।
शरीरिणामादिकार्य शरीरस्य प्रभो प्रियम् ॥२४॥
शीतलामृतरुपाढ्यं व्यक्ताव्यक्तप्रकारकम् ।
आदिसाधनमेवं हि कथितं स्नेहहेतुना ॥२५॥

वल्लभ प्राणरक्षार्थे शोकार्तिवारणाय च ।
पुनस्तु कथये तुभ्यं निर्गुण्डीशोधनं मनुम् ॥२६॥

निर्गुण्डीशोधनमन्त्रकथनम्
ॐ निर्गुण्डि महामाये महायवनिवासिनि ।
आयुरारोग्यजननि ब्रह्मशब्दनिवासिनि ॥२७॥

मदीयं सकलं कायं शुद्धं कुरु युगं ततः ।
नान्तयुग्मं बिन्दुनादभूषितं चारुतेजसम् ॥२८॥

चतुर्दशस्वरव्याप्तं (ठयुग) बिन्दुभूषितम् ।
लक्ष्मीबीजत्रयं पश्चाद् रमाबीजमयं लिखेत् ॥२९॥

वज्रकाय देहि देहि शब्दान्ते वहिनसुन्दरी ।
एतन्मन्त्रेण संशोध्य भक्षयेत् साहकोत्तमः ॥३०॥

ततोऽमरो भवेत् क्षिप्रं नात्र कार्या विचारणा ।
तुलसीशोधनमन्त्रकथनम्
तुलसीशोधनं वक्ष्ये श्रृणुष्व परमेश्वर ॥३१॥

यत्कृत्वा च निरोगी स्याद् बलवान् विजितेन्दियः ।
प्रणवं वैष्णवी देवी सत्त्वज्ञाननिवासिनि ॥३२॥

कामबीजत्रयान्ते तु मां रक्ष युगलं द्विठः ।
एतच्छोधनमाकृत्य भक्षणं यः करोति च ॥३३॥

कायसिद्धिर्भवेत्तस्य ध्यानधारणयोगिनः ॥३४॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे सिद्धमन्त्रप्रकरणे षट्‌मन्त्रप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे पञ्चसिद्धद्रव्यशोधनं नाम चतुःपञ्चाशत्तमः पटलः ॥५४॥

N/A

References : N/A
Last Updated : April 30, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP