आनन्दभैरवी उवाच
षट्‌चक्रभेदनार्थाय सर्वसिद्धसुसिद्धये ।
वक्ष्यामि लाकिनीदेवीस्तोत्रं परमदुर्लभम् ॥१॥

यत्पाठादतिसन्तोषं प्राप्नोति यतिरिश्वर ।
तत्क्रियासारसम्पन्नं स्तवनं लाकिनीप्रियम् ॥२॥

अस्य श्रीलाकिनीस्तोत्रस्य महाविष्णुकहोडऋषिर्गायत्रीच्छन्दो महासिद्धिदमृत्युञ्जयमहारुद्र लाकिनी सरस्वतीदेवता मणिपूरभेदने जपे विनियोगः ॥

श्रीलाकिनीस्तोत्रम्
ओम् बीजाक्षरमूर्तिमाते हरिणीमार्या जयां बुद्धिदां
दीनानामपराधकोटिहननीं संज्ञामणि योगिनाम् ।
त्वामाद्यामनुरागिणीं गुणगानमोदैकहेतुस्थलां
स्थित्यन्तःकृतकौतुकीम वरदे वन्दे मुदा लाकिनीम् ॥३॥

हेरम्बार्चनसिद्धिदाद्वयगता कोटिप्रभा भास्करा
साकारा किरणोज्ज्वला सुखमयी वेदध्वनिप्राणिनी ।
कोपाको पितलक्षणा तरुतराकल्पाशया संशया
कृत्वैवं वरवर्णिनी समवतु श्रीलाकिनी कङ्किनी ॥४॥

केयूरामलहारमालशुभगा वीरासना स्थायिनी
भार्या रुद्रपतेः प्रवालविमला वक्रोत्पल स्त्रग्धरा ।
माता योगवतां सती परा परपदा माध्वीरसाच्छादिता
त्वं मां पाहि कृपामयी यमगतं मृत्युञ्जये श्रीधरे ॥५॥

आकाङ्‌क्षीकुलसङ्‌ख्यका क्षयकरी शत्रुप्रभादेर्दया
भक्तानामतिदुःखहा शशिमुखी योन्यानना कामुकी ।
कामस्थानम कामदोषशतकं शीघ्रं त्वलक्षेमदा
जीवन्मुक्तिपदं विधेहि समरे सर्गद्रुहस्य प्रियम् ॥६॥

त्वं पञ्चाननपूजिता त्वमशिता त्वं बालविद्यागति
स्त्वं सत्यं कवितासु वाक्यकविता त्वं केवलानन्ददा ।
त्वं लाक्षारुणरुपिणी त्वमवरा त्व् लिङुसंहारिणी
त्वं साक्षादमृतपदा त्वमजरा त्वं लाकिनी पातु माम् ॥७॥

नानामङुलधर्मराज्यजडिता संस्कारबोधाश्रया
लिङुस्थाचलपुत्रिका नवगूहे सङ्कामयन्ती शिवा ।
मे लिङोपरि रुद्रनाथ विपथव्याभेदनं सङुमं
शीघ्रं कारय देवि मोक्षतुरिकं कोटीव चन्द्रोज्ज्वला ॥८॥

चन्द्राभासकलाश्रया श्रयति या शब्दच्छटा या समा
माया मोहभिदा दया दयति या कृष्णक्रिया मोहिनी ।
लक्ष्मीर्नीलकलेवरामलमणेः पूर्व सदा रक्षतु
श्रीविद्या भयदायिनी त्वमपि सा मे नाभिमूलोदया ॥९॥

मात्रा मुद्रामनननिलयां मालिनी मन्त्रविद्या
विश्वेशानी शयनरहिता शीतवातातपस्था ।
सत्यासत्या वचनभवगा गौरि माता त्वमेव
प्राणान् रक्ष प्रथमकिरणामाश्रये त्वामनन्ताम् ॥१०॥

सिद्धासिद्धा शशिरविकला केवलाम्भोजसंस्था
स्थित्यानन्दा नयनस्वचलाम्भोजमध्यप्रकाशा ।
नित्यं श्रद्धागतिपथकरा कर्त्री कामानहर्त्री
नाद्यस्तोत्रं भज भज भजे त्वामनन्तां स्वरुपे ॥११॥

पीतापीता पवनगमना धारणध्यानयोगा
कालाकाला कलिकुलकला निष्कला ज्ञानरुपा ।
कृष्णानन्दा मदनकुहरा केकरा शङ्करी वा
त्वं श्रीघात्री धवलकमलं नाभिमूले प्रवक्ष्ये ॥१२॥

श्वेता श्वेतारुणशतकरा भावज्ञानसिद्धिः
प्रीताप्रीता परमगहना चारुणमाननायाः ।
त्वं सा विद्या विधिबुधवरा धारणज्ञानगम्या
रम्यारम्या रमणनिरता नीरदा पातु नाभिम् ॥१३॥

मन्दोद्बन्धप्रियवधुलता नीरवानावहन्त्री
क्षेत्राक्षेत्रा परचरगता भुक्तिमुक्तिप्रकाशा ।
कौलाकौलज्ञापितनयना गञ्जना वातमुग्धा
मुग्धामुग्धामति धनपतेर्नाभिसंस्थेऽवनाभिम् ॥१४॥

हंसी सिंहासनगतपदा चक्रविद्या सुसूक्ष्मा
श्रीविद्या त्वं नवविलचरा सुन्दरी रक्तवर्णा ।
स्वर्णाम्भोजोपरि शुभमना चक्रमध्ये प्रतिष्ठा
सर्वा वर्णा परिजनदयानाभिपद्मं च रक्षा ॥१५॥

ब्रह्मानन्दा नृपगणमहापूजया शोभिताङी
श्रीश्रीविद्यासकलविभवा भावनीया महेन्द्रैः ।
सिद्धस्थाने मणिमयगृहे मूलसिंहासनस्था
पद्मे चाष्टन्वितयुगदले नाभिमूले ममाव ॥१६॥

योगज्ञानं द्विविधविभवं वेदविद्याप्रकाशं
मे चाष्टाङु समवतु मुदा षोडशी भैरवस्था ।
चन्द्रोल्का त्वं भवभयहरा शोकतापापहन्त्री
नाभावब्जे उदयति सुरो यस्तमीशे प्ररक्ष ॥१७॥

संशिष्टा त्वं विरत करुणे शीतले शीतशैले
साक्षादन्यप्रचयवचना पार्वणा पर्वपूरा ।
विद्युत्पूरं समसुखमयं पाहि पञ्चानना या
त्वं सा देवी शुभमणिगृहे शीतलत्वं विधेहि ॥१८॥

छन्दोगानां सकलविषयच्छेदिनी चार्णमाता
माला लाक्षरुणाकिरणभा गोपपूज्या गिरिज्या ।
मातस्त्वं मे स्वमणिभवन पाहि सूक्ष्मा भवानी
वानस्थानश्रय जय कराचाङिरा चान्नपूर्णा ॥१९॥

चन्द्रोल्लासाऽवयवसुखदा दीर्घकेशी विशाला ।
त्वं मातङी जननि जगतां बालिका विप्रचण्डा ।
ज्योत्स्नाजाले उदयति सदा रक्तभाषप्रभासा
त्वं मे रुद्र हरिहरतनुं नाभिमूले प्ररक्ष ॥२०॥

वाणीनाम्ना रचयति वचः सुन्दरी वर्णनस्था
स्थित्यन्तस्था चलतनुधरा धामसन्धामरा सा ।
बोधानन्दप्रकृतितनुभिर्व्यापिनी ज्ञानमुग्धा
मातस्त्वं मे मणिदलगृहं पाहि सर्वाङुविद्ये ॥२१॥

विद्या चण्डामलसितसृजा चन्दनालिप्तदेहा
विश्वेशानि भगवति शिवे त्वं क्षयामोघरुपा ।
जाया शम्भोर्जटिलशिवगता मोक्षदा मानसंस्था
चित्तं शुभ्रं कुरु विषयछेदनं छेदिनि त्वम् ॥२२॥

मणिमयकुलगेहे कोटिविद्युत्प्रकाशेऽ
भयवरमपि देहि कोधविद्ये मयि त्वम् ।
सकलसुखविभोगं पालय प्राणरुपं
चरणतलविलग्नं मामनाथ परेशि ॥२३॥

भुवनगहनहेतोः कायसर्गा विनास्ते
विधिमखसुरनाथं मानुषादि त्रिसर्गम् ।
मम मणिकुलपद्मे नित्यरुपाभिधानं
जयति खलु तदानीं स्तोत्रसारप्रकारम् ॥२४॥

भवतु चरणपद्मे लाकिनी देवकन्ये
विरचये मनुशास्त्रं सिद्धमन्त्रप्रकारम् ।
वह वह भवभावं त्राहि मां चन्दगेहे
कठिनह्रदयनाशं शङ्करी त्वं कुरुष्व ॥२५॥

कमलवनसमीपे वन्यमध्येऽतिगुह्ये
विषयविषयिनाशं कौलिके त्वं विकृत्य ।
भवनिजमणिपीठे स्थापयित्वा निदानं
हर हरदयिते त्वं दोषषट्‌कं विवादम् ॥२६॥

घोरे सान्द्राधकारे मम निजकुलदृग‌दानकर्त्रि प्रसन्ने
वाञ्चाकल्पद्रुमस्था त्वमिह कुशलदा दायभागाविभागा ।
त्वं काली नन्दिनीस्था नयकरुणघटा मध्यगा माघका त्वं
भीमा भीत्यापहन्त्री हरपदनयनो लाकिनी नाभिमाव ॥२७॥

एतत्स्तोत्रं पठेद् विद्वान् योगज्ञानी निराश्रयः ।
महासुखगतो वीरो विभवायामृताय च ॥२८॥

भोगमोक्षौ करे तस्य चैहिके योगिराड्‌ भवेत् ।
परे याति महादेवी पादपद्मे न संशयः ॥२९॥

ऐहिके चिरजीवित्वं ददाति कामदायिनी ।
मणिपूरे स्थितो याति कुलमार्गप्रसादतः ॥३०॥

कुलमार्गेण यत्स्थानं लयं विश्वेश्वरीपदम् ।
तल्लया मणिपूरस्था देवता पश्यति ध्रुवम् ॥३१॥

पूजान्ते प्रपठेत् स्तोत्रं भक्तिभावपरायणः ।
शीघ्रमेव हि योगी स्यातू कुलमार्गप्रसादतः ॥३२॥

॥ इति श्रीरुद्रयामले उत्तरमन्त्रे लाकिनीशस्तवं नाम एकोनपञ्चाशत्तमः पटलः ॥४९॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP