आनन्दभैरवी उवाच
श्रृणु भैरव वक्ष्यामि रुद्राणीस्तोत्रमुत्तमम् ।
श्रृत्त्वा पठित्त्वा देवेश धारयित्त्वा स्वदेहके ॥१॥

महासिद्धो भवेदेव महाकालवशो भवेत् ।
त्रैलोक्यरक्षणार्थाय ब्रह्मणा विष्णुना तथा ॥२॥

रुद्राणीस्तोत्रम्
रुद्रयुक्तां महारौद्रीं स्तुत्त्वा सर्वजयो भवेत् ।
तच्छुत्त्वा मुनयः सर्वे योगिनो योगदर्शकोः ॥३॥

सर्वे देवाः सर्वलोकाकाधिपाः स्युः प्राणरक्षकाः ।
एतत् स्तवनमात्रेण ब्रह्मा ब्रह्ममाप्नुयात् ॥४॥

विष्णुर्विष्णत्वमाप्नोति देवत्वं सर्वदेवताः ।
इदानीं श्रृणु तत्स्तोत्रमष्टाङुयोग साधनम् ॥५॥

एतत्स्तवनपाठेन चाष्टाङुलदेवताः ।
वशीभूताः प्रभवन्ति सप्तस्वर्गस्थदेवताः ॥६॥

ॐ अस्य श्रीमहारुद्रशक्तिस्तोत्रय महाकाल भैरवऋषिनुष्टुप्‌छन्दः श्रीमच्छ्रीरुपिणी देवता वां
बीजं द्रां शक्तिः समौं स्फें कीलकें महोग्रादि देवता सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥

महारौद्री रुद्रारुणावरक्रोधकिरा
विकारा धर्माणां हरतु विषयं परमम् ।
विवेकं सत्पुत्रं त्वमपि जगतामादिपुरुषं
विभाकोटिग्रामस्खलननिचला लोचनचला ॥७॥

त्वमेका त्रलोक्यं व्यवसि सततं में शुभभवा
अनन्ता सा चातीन्द्रियगणकला नागवसना ।
श्रियं दातुं नित्यं समुदयति रश्मिस्तव शिवे
शिवाहलादानन्दा जडितमनमन्दा कुरु मुदा ॥८॥

महालोभं पापं हर हर हरे हीरकनिभे
विषानन्दोद्घाता मम तनु विषं वेशवशिनि ।
सुधानन्दं देहि क्षयमपि हर क्रोधमतुलं
मदं कामं मोहं कुलजननि दिव्यं वितर तत् ॥९॥

तपस्यासद्भावं त्वमपि च ददासीह यदि वा
प्रदीप्ता सद्व्याप्ता भवति तव दाने मम मनः ।
प्रफुल्लातिश्रीदे जय मम न भक्तिं निजशुभां
समीडे त्वामेकां भुवनजनरक्षां कुरु सदा ॥१०॥

विचार्य स्वे तन्त्रे रचयसि सुखं नित्यमिलितं
महाखड्‌गप्रख्या त्रिभुवनकरा रुद्रदयिता ।
सुराणां संरक्षां यदि कुरु मुदा पीठनिकरे
मणिद्वीपे तेजोमयि हि मणिपूरेऽमलपदम् ॥११॥

महाक्षेत्रे युद्धोत्सवभयहरा त्वं कुलकला
किराती सर्वाणी मम कुलगतं पालय लये ।
लयज्ञानानन्दं रचय ह्रदये योगजननि
यतीनां रक्षायै कुलयुवती विद्ये उदयति ॥१२॥

प्रतिष्ठा कीर्तिस्ते त्वमव त्रासि तिमिरा
न्न जाने त्वत् तत्त्वं तरुणि महिमानं सुखमयम् ।
महापारावारां निधिभवजलेशं कुरु जयम्
हिरण्याहलादस्था त्वमपि करुणासागरमयी ॥१३॥

विधातारं विष्णुं सुरवरणन्दीन् परजनान्
प्रपासि त्वं सिद्धा सुखभुवनभङुक्षयकरा ।
किरन्ती सानन्दा किरणशतकोटिं त्रिभुवने
त्वमेका कल्याणि गिरिशरमणिं पाहि सततम् ॥१४॥

त्वदीयं सुखान्तं समीच्छामि सत्यं
विसर्गेन्दुवर्णात्मक कामनाख्यम् ।
कृपादृष्टिपाता मनः पाहि शुद्धा
त्वमेका परब्रह्मरुपेण सिद्धा ॥१५॥

जगत्तारिणी त्वं जगद्व्यापिनी त्वं
जगज्ज्वालरुपा जगद्धर्मरुपा ।
अनैकान्तिकर्र्वात्त्वमानन्दरुपा
त्वमेका परब्रह्मरुपेण सिद्धा ॥१६॥

विधानं जनानां कुरु त्वं त्वमीशा
क्षपाक्षा मचित्ता प्रियानन्ददात्री ।
त्वमाज्ञाम्बुजस्था त्वमार्या गुरुणां
त्वमेका परब्रह्मरुपेण सिद्धा ॥१७॥

प्रभामण्डलस्था स्थितित्यागसंस्था
स्थलाम्भोजमाला त्वालग्नकण्ठा ।
शिवश्यावर्णा महापिङुलार्णा
त्वमेका परब्रह्मरुपेण सिद्धा ॥१८॥

चतुर्थश्रुतिस्थाचलश्चन्द्रसंस्था
महावेदभाषा त्वमेका जगत्याम् ।
महाभक्तिभावाश्रितं मां प्रसिद्धे
त्वमेका परब्रह्मरुपेण सिद्धा ॥१९॥

जगद्धामचेष्टे जगद्द्धिनिष्ठे
जगद्यौवनस्था जगद्भावसंस्था ।
समावर्त्तमध्ये महाघूर्णितं मां
त्वमेका परब्रह्मरुपेण सिद्धा ॥२०॥

महा सृष्टिसंहारकालक्रमस्था
महामांसभक्षा सदानन्दरुपा ।
महाशाक्य मौनीन्द्र्पूज्ये सुरेज्ये
त्वमेका परब्रह्मरुपेण सिद्धा ॥२१॥

चतुःषन्टितन्त्रार्ण वाहलादकत्वा
न्न्महाभौतिकत्वान्महासिद्धिविद्या ।
छलच्छिन्नदेहा छलानन्नसंज्ञा
त्वमेका परब्रह्मरुपेण सिद्धा ॥२२॥

शिवत्वं महत्त्वं समत्वामलत्वा
दनैकान्तिकत्वं ददासि त्वमाद्या ।
सुधासागरस्था महामोहनस्था
त्वमेका परब्रह्मरुपेण सिद्धा ॥२३॥

महासिंहपृष्ठे पदाम्भोजलक्ष्मी
र्ममं श्रीशिरोमण्ड्लस्थं प्रपातु ।
भवानन्दसन्तानकल्पेऽवदेहं
त्वमेका परब्रह्मरुपेण सिद्धा ॥२४॥

स्थिरा सा महाविद्युदाकाहारा
महाचञ्चला चाचला ज्ञानजन्या ।
सदा भावनन्त्वा त्सदा ज्ञापनस्था
त्वमेका परब्रह्मरुपेण सिद्धा ॥२५॥

कुलानन्दमोहा महाकौलकन्या
कुलक्षेत्ररक्षा कुलच्छत्रकारा ।
महाचञ्चलत्वान्महावायुघूर्णा
त्वमेका परब्रह्मरुपेण सिद्धा ॥२५॥

कुलानन्दमोहा महाकौलकन्या
कुलक्षेत्ररक्षा कुलच्छत्रकारा ।
महाचञ्चलत्वान्महावायुघूर्णा
त्वमेका परब्रह्मरुपेण सिद्धा ॥२६॥

चिरंजीविनी भामिनी भूमिबीजा
भयाभावहन्त्री शरत्कोटिचन्द्रा ।
विभूतिर्भयाहार कर्त्री प्रकृष्टा
त्वमेका परब्रह्मरुपेण सिद्धा ॥२७॥

महावीरभावाश्रया भावरुपा
विशेषविशेषे महाशैववीरा ।
विसर्गापवर्गश्रयार्णोज्ज्वलत्त्वात्
त्वमेका परब्रह्मरुपेण सिद्धा ॥२८॥

महापञ्चमत्वान्महामोदकत्वान्
महाकौलिकात्वादसञ्चारणत्वात् ।
कुलप्रेमभावक्रियानिश्चलत्वात्
त्वमेका परब्रह्मरुपेण सिद्धा ॥२९॥

वसोः सिद्धिदात्री शिवानन्दकर्त्री
महामैथुनानन्दसम्भेदनत्वात् ।
सुखाश्वासतत्त्वात्तपः प्राणरक्षा
त्वमेका परब्रह्मरुपेण सिद्धा ॥३०॥

गलत्प्रेमभावा कुलज्ञानतत्त्वात्
प्रिया श्रीकृपात्वं भवाधारमूर्तिः ।
महैश्वर्यहेतोर्महाराजकन्या
त्वमेका परब्रह्मरुपेण सिद्धा ॥३१॥

महामोक्षिविद्या महानिर्मलत्वात्
प्रभापञ्चचूडस्य सिद्धिप्रिया च ।
महानादबिन्दुप्रयासाभिरामा
त्वमेका परब्रह्मरुपेण सिद्धा ॥३२॥

महाविद्रुमाकारवर्णाभिरामा
कुलाहलासूत्रादिसंसाधनत्वात् ।
महद्राज्यविद्याधना सङ्वटत्वात्
त्वमेका परब्रह्मरुपेण सिद्धा ॥३३॥

तवाङि‌घद्वयाम्भोज पूजासुखत्वा
न्महाकालरुपा स्वयं सर्वविद्या ।
विकारादि सम्बन्धविशेषणत्वात्
त्वमेका परब्रह्मरुपेण सिद्धा ॥३४॥

शिवत्वं शुभत्वं महाशैलकन्ये
प्रियत्वं परत्वं महापावनत्वम् ।
समाधेहि तत्त्वादनैकान्तिकत्वात्
त्वमेका परब्रह्मरुपेण सिद्धा ॥३५॥

महाचेतनादेवनादोन नत्वाद
संख्यामतीनां मनोयोगामुख्या ।
विरोधापहन्त्री रिपुप्राणहन्त्री
त्वमेका परब्रह्मरुपेण सिद्धा ॥३६॥

चतुर्विंशातिक्रोधतत्त्वानुकूले
वियत्खण्डचन्द्रोज्ज्वले कीलकस्थे ।
सदा मां प्रपातु प्रचण्डार्कवर्णा
त्वमेका परब्रह्मरुपेण सिद्धा ॥३७॥

शुभं कामधेनुस्वरुपं स्वदेहं
सदा दर्शने श्रद्धया चारुवर्णा ।
हिमांशुप्रभाकोटिवर्णेऽत्वपूर्णे
त्वमेका परब्रह्मरुपेण सिद्धा ॥३८॥

महाकामबीजान्विता खण्डयन्ती
महादोषजालं शनैरावहन्ती ।
शिवाभद्रकाली स्थिरानन्दमाला
त्वमेका परब्रह्मरुपेण सिद्धा ॥३९॥

महाकालकूटाशिनं तीक्ष्मनेत्रं
सदा पाहि शम्भु भयार्द्रातिवेलम् ।
भवापालनत्वादसंख्यानिवासा
त्वमेका परब्रह्मरुपेण सिद्धा ॥४०॥

हरन्ती विषाढ्यं वहन्ती कलाद्यं
रटन्ती नटन्ती विशाला भ्रमन्ती ।
श्रियः पालनी पालिका बालिकात्वात्
त्वमेका परब्रह्मरुपेण सिद्धा ॥४१॥

भवानन्दहेतोः सदा श्रद्धया वा
पदाम्भोजमध्ये मनोयोगकाले ।
परासंख्यते कामसंक्षालनत्वात्
त्वमेका परब्रह्मरुपेण सिद्धा ॥४२॥

क्षितिक्षोभ नाशाय सिद्धादिविद्या
कुलाढ्याखिलाढ्यानना सूक्ष्ममध्या ।
प्रयत्नं करोषि क्षयानन्ददाना
त्वमेका परब्रह्मरुपेण सिद्धा ॥४३॥

महाधैर्यमाह्रत्यजं जप्यते यैस्तवाद्याभिधानि कालिप्रभाते ।
तदैवापि काले ददासीह सिद्धिं
त्वमेका परब्रह्मरुपेण सिद्धा ॥४४॥

चिरं स्थापयन्ती चिरं भासयन्ती
त्वमाख्या गुरुणां कुलानन्दविद्ये ।
स्वधाकारतुष्टा कलावहिनजाया
त्वमेका परब्रह्मरुपेण सिद्धा ॥४५॥

सुरानन्दकाले फलोद्भूतचिन्हा
चितामध्यदेशे महासिद्धिदात्रि ।
त्रिभिन्ना विभिन्ना महारुद्रविद्ये
त्वमेका परब्रह्मरुपेण सिद्धा ॥४६॥

महापूर्वि कात्यायनि क्रोधमूले
विवेकादिकं धर्ममादौ ददासि ।
त्रयाणां सुराणां मुदारक्षणाय
त्वमेका परब्रह्मरुपेण सिद्धा ॥४७॥

विशुद्धस्फुटत्त्वान्महाकौतुकत्वा
त्तनुध्यान मोहादनन्ते कृतत्त्वात् ।
कुलारक्षणात्मा महालक्षणात्मा
त्वमेका परब्रह्मरुपेण सिद्धा ॥४८॥

दहन्ती रिपूणां कुलञ्चातदेशं
क्षणादेव सूक्ष्मासुसूक्ष्मा सती सा ।
ममानन्ददेशं सदा पालय श्री
त्त्वमेका परब्रह्मरुपेण सिद्धा ॥४९॥

चतुर्थाश्रमस्थाश्रमं पाहि रुद्रे
महोग्रप्रतापे महारौद्रि भद्रे ।
महापातकादिक्षत्वामृतत्वा
त्त्वमेका परब्रह्मरुपेण सिद्धा ॥५०॥

महावायुम्ये महाज्ञानगम्ये
महामन्त्र जाप्यादिसिद्धिप्रसिद्धे ।
लय देहि बाह्यनिलघातन्त्वा
त्त्वमेका परब्रह्मरुपेण सिद्धा ॥५१॥

न जानामि किं वामरो वापि विष्णु
र्महाकौलिको वा न जानाति पूजाम् ।
कुलाद्यासनन्ते सुरेन्द्रादिपाठे
त्वमेका परब्रह्मरुपेण सिद्धा ॥५२॥

मदीयं प्रलोभ्यं महाभद्रकालि
प्रकाशेन कर्त्तुं समर्था भव त्वम् ।
पदाब्जे च हन्तुं महापासर्गे
त्वमेका परब्रह्मरुपेण सिद्धा ॥५३॥

वहन्ती कपालं सखलन्तीमपार्थं
महाहेममाला महाकाशयन्ती ।
शिवो मङुम में तु वैश्वानरिशे
त्वमेका परब्रह्मरुपेण सिद्धा ॥५४॥

प्रचण्डा प्रसन्ना भवक्षोभहेतो
र्विवादादिघाताय शान्तिः प्रतुष्टिः ।
कियत्कालसंस्था प्रसन्नान्तरात्मा
त्वमेका परब्रह्मरुपेण सिद्धा ॥५५॥

महावायुपाना क्रियामोक्षकाले
कुलज्ञाने दाना दिवारुपिणी त्वम् ।
प्रभुत्वं विधेहि क्षमे कामकर्त्री
त्वमेका परब्रह्मरुपेण सिद्धा ॥५६॥

यदि श्रीवराद्ये ममाख्या ससिद्धिं
विदेहीति चित्ते समाधाय भक्तः ।
समाप्नोति शीघ्रं सदा प्रार्थ्यते यैः
सदा पठ्यते वा मुदा वारमेकम् ॥५७॥

महाकालशम्भो महाज्ञानसिद्धः
सदा कालवश्य पठेदेकचित्तः ।
महाभक्तिभावं लभेद् वेद मुक्तिं
महादेवभक्तिं त्रिकालेन योगम् ॥५८॥

मणेः पीठमध्ये महा रुदकान्तां
महालाकिनीं कुण्डलीं भावयन्ती ।
महापुण्यलाभं स्तवं ब्रह्मसारं
महाकान्तलाभाय पुण्याय सिद्धयै ॥५९॥

महाकालि रुद्राणि भद्राणि कृष्णे
भवानन्दमूर्तिप्रकाशाय कुर्यात् ।
किलानन्दमाकृत्य सम्पूज्यते यै
र्महादेवि चण्डे तव ध्याननिष्ठा ॥६०॥

महामोक्षभावं समाप्नोति शीघ्रं
महाशुद्धता कामहा कालरुपी ॥६१॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्‍चक्रप्रकासेह मणिपूरभेदनक्रमे भैरवीभैरवसंवादे रुद्रशक्तिलाकिनीस्तोत्रं नाम षट्‌चत्वारिंशः पटलः ॥४६॥

N/A

References : N/A
Last Updated : April 28, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP