संस्कृत सूची|शास्त्रः|तंत्र शास्त्रः|रूद्रयामल| उत्तरतंत्रम्|षट्चत्वारिंशः पटलः| रुद्राणीस्तोत्रम् षट्चत्वारिंशः पटलः रुद्राणीस्तोत्रम् षट्चत्वारिंशः पटलः - रुद्राणीस्तोत्रम् रूद्राणीस्तोत्रम् Tags : rudrayamaltantra shastraतंत्र शास्त्ररूद्रयामल रुद्राणीस्तोत्रम् Translation - भाषांतर आनन्दभैरवी उवाचश्रृणु भैरव वक्ष्यामि रुद्राणीस्तोत्रमुत्तमम् ।श्रृत्त्वा पठित्त्वा देवेश धारयित्त्वा स्वदेहके ॥१॥महासिद्धो भवेदेव महाकालवशो भवेत् ।त्रैलोक्यरक्षणार्थाय ब्रह्मणा विष्णुना तथा ॥२॥रुद्राणीस्तोत्रम्रुद्रयुक्तां महारौद्रीं स्तुत्त्वा सर्वजयो भवेत् ।तच्छुत्त्वा मुनयः सर्वे योगिनो योगदर्शकोः ॥३॥सर्वे देवाः सर्वलोकाकाधिपाः स्युः प्राणरक्षकाः ।एतत् स्तवनमात्रेण ब्रह्मा ब्रह्ममाप्नुयात् ॥४॥विष्णुर्विष्णत्वमाप्नोति देवत्वं सर्वदेवताः ।इदानीं श्रृणु तत्स्तोत्रमष्टाङुयोग साधनम् ॥५॥एतत्स्तवनपाठेन चाष्टाङुलदेवताः ।वशीभूताः प्रभवन्ति सप्तस्वर्गस्थदेवताः ॥६॥ॐ अस्य श्रीमहारुद्रशक्तिस्तोत्रय महाकाल भैरवऋषिनुष्टुप्छन्दः श्रीमच्छ्रीरुपिणी देवता वां बीजं द्रां शक्तिः समौं स्फें कीलकें महोग्रादि देवता सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ॥महारौद्री रुद्रारुणावरक्रोधकिराविकारा धर्माणां हरतु विषयं परमम् ।विवेकं सत्पुत्रं त्वमपि जगतामादिपुरुषंविभाकोटिग्रामस्खलननिचला लोचनचला ॥७॥त्वमेका त्रलोक्यं व्यवसि सततं में शुभभवाअनन्ता सा चातीन्द्रियगणकला नागवसना ।श्रियं दातुं नित्यं समुदयति रश्मिस्तव शिवेशिवाहलादानन्दा जडितमनमन्दा कुरु मुदा ॥८॥महालोभं पापं हर हर हरे हीरकनिभे विषानन्दोद्घाता मम तनु विषं वेशवशिनि ।सुधानन्दं देहि क्षयमपि हर क्रोधमतुलंमदं कामं मोहं कुलजननि दिव्यं वितर तत् ॥९॥तपस्यासद्भावं त्वमपि च ददासीह यदि वा प्रदीप्ता सद्व्याप्ता भवति तव दाने मम मनः ।प्रफुल्लातिश्रीदे जय मम न भक्तिं निजशुभांसमीडे त्वामेकां भुवनजनरक्षां कुरु सदा ॥१०॥विचार्य स्वे तन्त्रे रचयसि सुखं नित्यमिलितंमहाखड्गप्रख्या त्रिभुवनकरा रुद्रदयिता ।सुराणां संरक्षां यदि कुरु मुदा पीठनिकरेमणिद्वीपे तेजोमयि हि मणिपूरेऽमलपदम् ॥११॥महाक्षेत्रे युद्धोत्सवभयहरा त्वं कुलकलाकिराती सर्वाणी मम कुलगतं पालय लये ।लयज्ञानानन्दं रचय ह्रदये योगजननियतीनां रक्षायै कुलयुवती विद्ये उदयति ॥१२॥प्रतिष्ठा कीर्तिस्ते त्वमव त्रासि तिमिरान्न जाने त्वत् तत्त्वं तरुणि महिमानं सुखमयम् ।महापारावारां निधिभवजलेशं कुरु जयम् हिरण्याहलादस्था त्वमपि करुणासागरमयी ॥१३॥विधातारं विष्णुं सुरवरणन्दीन् परजनान्प्रपासि त्वं सिद्धा सुखभुवनभङुक्षयकरा ।किरन्ती सानन्दा किरणशतकोटिं त्रिभुवनेत्वमेका कल्याणि गिरिशरमणिं पाहि सततम् ॥१४॥त्वदीयं सुखान्तं समीच्छामि सत्यंविसर्गेन्दुवर्णात्मक कामनाख्यम् ।कृपादृष्टिपाता मनः पाहि शुद्धात्वमेका परब्रह्मरुपेण सिद्धा ॥१५॥जगत्तारिणी त्वं जगद्व्यापिनी त्वंजगज्ज्वालरुपा जगद्धर्मरुपा ।अनैकान्तिकर्र्वात्त्वमानन्दरुपात्वमेका परब्रह्मरुपेण सिद्धा ॥१६॥विधानं जनानां कुरु त्वं त्वमीशाक्षपाक्षा मचित्ता प्रियानन्ददात्री ।त्वमाज्ञाम्बुजस्था त्वमार्या गुरुणांत्वमेका परब्रह्मरुपेण सिद्धा ॥१७॥प्रभामण्डलस्था स्थितित्यागसंस्थास्थलाम्भोजमाला त्वालग्नकण्ठा ।शिवश्यावर्णा महापिङुलार्णात्वमेका परब्रह्मरुपेण सिद्धा ॥१८॥चतुर्थश्रुतिस्थाचलश्चन्द्रसंस्थामहावेदभाषा त्वमेका जगत्याम् ।महाभक्तिभावाश्रितं मां प्रसिद्धेत्वमेका परब्रह्मरुपेण सिद्धा ॥१९॥जगद्धामचेष्टे जगद्द्धिनिष्ठेजगद्यौवनस्था जगद्भावसंस्था ।समावर्त्तमध्ये महाघूर्णितं मां त्वमेका परब्रह्मरुपेण सिद्धा ॥२०॥महा सृष्टिसंहारकालक्रमस्थामहामांसभक्षा सदानन्दरुपा ।महाशाक्य मौनीन्द्र्पूज्ये सुरेज्येत्वमेका परब्रह्मरुपेण सिद्धा ॥२१॥चतुःषन्टितन्त्रार्ण वाहलादकत्वान्न्महाभौतिकत्वान्महासिद्धिविद्या ।छलच्छिन्नदेहा छलानन्नसंज्ञात्वमेका परब्रह्मरुपेण सिद्धा ॥२२॥शिवत्वं महत्त्वं समत्वामलत्वादनैकान्तिकत्वं ददासि त्वमाद्या ।सुधासागरस्था महामोहनस्थात्वमेका परब्रह्मरुपेण सिद्धा ॥२३॥महासिंहपृष्ठे पदाम्भोजलक्ष्मीर्ममं श्रीशिरोमण्ड्लस्थं प्रपातु ।भवानन्दसन्तानकल्पेऽवदेहंत्वमेका परब्रह्मरुपेण सिद्धा ॥२४॥स्थिरा सा महाविद्युदाकाहारामहाचञ्चला चाचला ज्ञानजन्या ।सदा भावनन्त्वा त्सदा ज्ञापनस्थात्वमेका परब्रह्मरुपेण सिद्धा ॥२५॥कुलानन्दमोहा महाकौलकन्याकुलक्षेत्ररक्षा कुलच्छत्रकारा ।महाचञ्चलत्वान्महावायुघूर्णात्वमेका परब्रह्मरुपेण सिद्धा ॥२५॥कुलानन्दमोहा महाकौलकन्याकुलक्षेत्ररक्षा कुलच्छत्रकारा ।महाचञ्चलत्वान्महावायुघूर्णात्वमेका परब्रह्मरुपेण सिद्धा ॥२६॥चिरंजीविनी भामिनी भूमिबीजाभयाभावहन्त्री शरत्कोटिचन्द्रा ।विभूतिर्भयाहार कर्त्री प्रकृष्टात्वमेका परब्रह्मरुपेण सिद्धा ॥२७॥महावीरभावाश्रया भावरुपाविशेषविशेषे महाशैववीरा ।विसर्गापवर्गश्रयार्णोज्ज्वलत्त्वात् त्वमेका परब्रह्मरुपेण सिद्धा ॥२८॥महापञ्चमत्वान्महामोदकत्वान्महाकौलिकात्वादसञ्चारणत्वात् ।कुलप्रेमभावक्रियानिश्चलत्वात्त्वमेका परब्रह्मरुपेण सिद्धा ॥२९॥वसोः सिद्धिदात्री शिवानन्दकर्त्रीमहामैथुनानन्दसम्भेदनत्वात् ।सुखाश्वासतत्त्वात्तपः प्राणरक्षात्वमेका परब्रह्मरुपेण सिद्धा ॥३०॥गलत्प्रेमभावा कुलज्ञानतत्त्वात्प्रिया श्रीकृपात्वं भवाधारमूर्तिः ।महैश्वर्यहेतोर्महाराजकन्यात्वमेका परब्रह्मरुपेण सिद्धा ॥३१॥महामोक्षिविद्या महानिर्मलत्वात्प्रभापञ्चचूडस्य सिद्धिप्रिया च ।महानादबिन्दुप्रयासाभिरामात्वमेका परब्रह्मरुपेण सिद्धा ॥३२॥महाविद्रुमाकारवर्णाभिरामाकुलाहलासूत्रादिसंसाधनत्वात् ।महद्राज्यविद्याधना सङ्वटत्वात्त्वमेका परब्रह्मरुपेण सिद्धा ॥३३॥तवाङिघद्वयाम्भोज पूजासुखत्वान्महाकालरुपा स्वयं सर्वविद्या ।विकारादि सम्बन्धविशेषणत्वात्त्वमेका परब्रह्मरुपेण सिद्धा ॥३४॥शिवत्वं शुभत्वं महाशैलकन्येप्रियत्वं परत्वं महापावनत्वम् ।समाधेहि तत्त्वादनैकान्तिकत्वात्त्वमेका परब्रह्मरुपेण सिद्धा ॥३५॥महाचेतनादेवनादोन नत्वादसंख्यामतीनां मनोयोगामुख्या ।विरोधापहन्त्री रिपुप्राणहन्त्रीत्वमेका परब्रह्मरुपेण सिद्धा ॥३६॥चतुर्विंशातिक्रोधतत्त्वानुकूलेवियत्खण्डचन्द्रोज्ज्वले कीलकस्थे ।सदा मां प्रपातु प्रचण्डार्कवर्णात्वमेका परब्रह्मरुपेण सिद्धा ॥३७॥शुभं कामधेनुस्वरुपं स्वदेहंसदा दर्शने श्रद्धया चारुवर्णा ।हिमांशुप्रभाकोटिवर्णेऽत्वपूर्णेत्वमेका परब्रह्मरुपेण सिद्धा ॥३८॥महाकामबीजान्विता खण्डयन्तीमहादोषजालं शनैरावहन्ती ।शिवाभद्रकाली स्थिरानन्दमालात्वमेका परब्रह्मरुपेण सिद्धा ॥३९॥महाकालकूटाशिनं तीक्ष्मनेत्रंसदा पाहि शम्भु भयार्द्रातिवेलम् ।भवापालनत्वादसंख्यानिवासात्वमेका परब्रह्मरुपेण सिद्धा ॥४०॥हरन्ती विषाढ्यं वहन्ती कलाद्यंरटन्ती नटन्ती विशाला भ्रमन्ती ।श्रियः पालनी पालिका बालिकात्वात्त्वमेका परब्रह्मरुपेण सिद्धा ॥४१॥भवानन्दहेतोः सदा श्रद्धया वापदाम्भोजमध्ये मनोयोगकाले ।परासंख्यते कामसंक्षालनत्वात्त्वमेका परब्रह्मरुपेण सिद्धा ॥४२॥क्षितिक्षोभ नाशाय सिद्धादिविद्याकुलाढ्याखिलाढ्यानना सूक्ष्ममध्या ।प्रयत्नं करोषि क्षयानन्ददानात्वमेका परब्रह्मरुपेण सिद्धा ॥४३॥महाधैर्यमाह्रत्यजं जप्यते यैस्तवाद्याभिधानि कालिप्रभाते ।तदैवापि काले ददासीह सिद्धिंत्वमेका परब्रह्मरुपेण सिद्धा ॥४४॥चिरं स्थापयन्ती चिरं भासयन्तीत्वमाख्या गुरुणां कुलानन्दविद्ये ।स्वधाकारतुष्टा कलावहिनजायात्वमेका परब्रह्मरुपेण सिद्धा ॥४५॥सुरानन्दकाले फलोद्भूतचिन्हाचितामध्यदेशे महासिद्धिदात्रि ।त्रिभिन्ना विभिन्ना महारुद्रविद्येत्वमेका परब्रह्मरुपेण सिद्धा ॥४६॥महापूर्वि कात्यायनि क्रोधमूलेविवेकादिकं धर्ममादौ ददासि ।त्रयाणां सुराणां मुदारक्षणायत्वमेका परब्रह्मरुपेण सिद्धा ॥४७॥विशुद्धस्फुटत्त्वान्महाकौतुकत्वात्तनुध्यान मोहादनन्ते कृतत्त्वात् ।कुलारक्षणात्मा महालक्षणात्मात्वमेका परब्रह्मरुपेण सिद्धा ॥४८॥दहन्ती रिपूणां कुलञ्चातदेशंक्षणादेव सूक्ष्मासुसूक्ष्मा सती सा ।ममानन्ददेशं सदा पालय श्रीत्त्वमेका परब्रह्मरुपेण सिद्धा ॥४९॥चतुर्थाश्रमस्थाश्रमं पाहि रुद्रेमहोग्रप्रतापे महारौद्रि भद्रे ।महापातकादिक्षत्वामृतत्वात्त्वमेका परब्रह्मरुपेण सिद्धा ॥५०॥महावायुम्ये महाज्ञानगम्येमहामन्त्र जाप्यादिसिद्धिप्रसिद्धे ।लय देहि बाह्यनिलघातन्त्वा त्त्वमेका परब्रह्मरुपेण सिद्धा ॥५१॥न जानामि किं वामरो वापि विष्णुर्महाकौलिको वा न जानाति पूजाम् ।कुलाद्यासनन्ते सुरेन्द्रादिपाठेत्वमेका परब्रह्मरुपेण सिद्धा ॥५२॥मदीयं प्रलोभ्यं महाभद्रकालिप्रकाशेन कर्त्तुं समर्था भव त्वम् ।पदाब्जे च हन्तुं महापासर्गेत्वमेका परब्रह्मरुपेण सिद्धा ॥५३॥वहन्ती कपालं सखलन्तीमपार्थंमहाहेममाला महाकाशयन्ती ।शिवो मङुम में तु वैश्वानरिशेत्वमेका परब्रह्मरुपेण सिद्धा ॥५४॥प्रचण्डा प्रसन्ना भवक्षोभहेतोर्विवादादिघाताय शान्तिः प्रतुष्टिः ।कियत्कालसंस्था प्रसन्नान्तरात्मा त्वमेका परब्रह्मरुपेण सिद्धा ॥५५॥महावायुपाना क्रियामोक्षकालेकुलज्ञाने दाना दिवारुपिणी त्वम् ।प्रभुत्वं विधेहि क्षमे कामकर्त्रीत्वमेका परब्रह्मरुपेण सिद्धा ॥५६॥यदि श्रीवराद्ये ममाख्या ससिद्धिंविदेहीति चित्ते समाधाय भक्तः ।समाप्नोति शीघ्रं सदा प्रार्थ्यते यैःसदा पठ्यते वा मुदा वारमेकम् ॥५७॥महाकालशम्भो महाज्ञानसिद्धःसदा कालवश्य पठेदेकचित्तः ।महाभक्तिभावं लभेद् वेद मुक्तिं महादेवभक्तिं त्रिकालेन योगम् ॥५८॥मणेः पीठमध्ये महा रुदकान्तांमहालाकिनीं कुण्डलीं भावयन्ती ।महापुण्यलाभं स्तवं ब्रह्मसारंमहाकान्तलाभाय पुण्याय सिद्धयै ॥५९॥महाकालि रुद्राणि भद्राणि कृष्णेभवानन्दमूर्तिप्रकाशाय कुर्यात् ।किलानन्दमाकृत्य सम्पूज्यते यैर्महादेवि चण्डे तव ध्याननिष्ठा ॥६०॥महामोक्षभावं समाप्नोति शीघ्रंमहाशुद्धता कामहा कालरुपी ॥६१॥॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्चक्रप्रकासेह मणिपूरभेदनक्रमे भैरवीभैरवसंवादे रुद्रशक्तिलाकिनीस्तोत्रं नाम षट्चत्वारिंशः पटलः ॥४६॥ N/A References : N/A Last Updated : April 28, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP