आनन्दभैरवी उवाच
अथ कालक्रमं वक्ष्ये यत्काले योगिराड्‌ भवेत् ।
तत्कालं प्राणवायूनां निलयं सूक्ष्मसञ्चयम् ॥१॥

पुनः पुनः सञ्चयने दृढो भवति संवशी ।
क्रियायां सञ्चरन्त्येव योगिन्यो योगमातरः ॥२॥

यत्काले यत्प्रकर्त्तव्यं भानुरुप्यकुलार्णव ।
काले काले वशो याति परमात्मा निरामयः ॥३॥

विना प्रयोगसारेण विना जाप्येन शङ्कर ।
कः सिद्धो जायते ज्ञानी योगी भवति कुत्र वा ॥४॥

अभ्यासमन्त्रयोगेन शनैर्योगी भवेन्नरः ।
प्रभाते ज्ञानशौचञ्च कुण्डलीभावनादिकम् ॥५॥

तन्मध्ये चापि संस्कुर्याद् योगं पञ्चामरादिकम् ।
ततो मन्त्रस्नानकार्यं मस्तके जलसेचनम् ॥६॥

सन्ध्यावन्दन कार्यञ्च ततः कुर्यात् पृथक् पृथक् ।
तत उत्थाय सद्भूमौ शुद्धकोमलजासने ॥७॥

उपविश्य सदाभ्यासी शुद्धकायासनञ्चएत् ।
तत्कार्यसमये नाथ ध्यानं चैतन्यमेव च ॥८॥

कुण्डलिन्याः सदा कुर्यात तन्मध्ये जपमेव च ।
आसनं सुन्दरं कुर्यात् सव्यापसव्यभेदतः ॥९॥

आसनादिकमाकृत्य शेषे सुस्थासनं चरेत् ।
सुस्थासनं समाकृत्य चोर्ध्वपद्मासनं चरेत् ॥१०॥

मस्तकाधः केशमध्ये हस्तौ दत्त्वा मनुं जपेत् ।
चतुरशीतित्रिगुनमासनं भञ्जनं तथा ॥११॥

प्रत्यासनं क्रमेणैव एतेषां द्विगुणं पुनः ।
एतेषामासनादीनां वक्तव्या सड्‌ख्यका पुनः ॥१२॥

अष्टाङुसाधने नाथ वक्तव्यं सर्वमासनम् ।
प्राणायामं षोडशकमथ वा द्वादशादिकम् ॥१३॥

स्वकर्णगोचरं कृत्वा पिबेद्वायुं सदा बुधः ।
ततः समाप्य तत्कार्यं मन्त्रयोगं समभ्यसेत् ॥१४॥

समाप्य मन्त्रयोगं च प्राणायामत्रयं चरेत् ।
तत उत्थाय नद्यादिं विलोक्य चान्तरात्मनि ॥१५॥

स्नानं कृत्त्वा महायोगी मानसादिक्रमेण तु ।
तत्रैव मानसं जापं समाप्य जपमेव च ॥१६॥

एकप्राणायामं कुर्यात् कृत्त्वा तीरे विशेत् सुधी ।
पिधाय पीतवसनं धर्माधर्मं विचिन्तयेत् ॥१७॥

ततः सन्ध्यावन्दनं च कृत्त्वा पूजाविधिं चरेत् ।
सर्वत्र कुम्भकं कृत्त्वा भावयित्त्वा पुनः पुनः ॥१८॥

मणिपूरे महापीठे ध्यात्वा देवीम कुलेश्वरीम् ।
पूजयित्त्वा विधानेन प्राणायामं पुनश्चरेत् ॥१९॥

ततः कुर्यात् साधकेन्द्रो विधिना कवचस्तवम् ।
सर्वत्र प्रानसंयोगाद् योगी भवति निश्चितम् ॥२०॥

अथवा कालजालानां वारणाय महर्षिभिः ।
एतत् कार्यं समाकुर्याद् योगनिर्णयसिद्धये ॥२१॥

विना योगप्रसादेन (न) कालः संवशो भवेत् ।
कालेन योगमाप्नोति योगध्यानं स्वकालकम् ॥२२॥

योगाधीनं परं ब्रह्म योगाधीनं परन्तपः ।
योगाधीना सर्वसिद्धिस्तस्माद् योगं समाश्रयेत् ॥२३॥

योगेन ज्ञानमाप्नोति ज्ञानान्मोक्षमवाप्नुयात् ।
तत्क्रमं श्रृणु भूचक्रे सर्वसिद्धयदिसाधानम् ॥२४॥

सिद्धिसाधनमन्त्रेण योगी भवति भूपतिः ।
शीघ्रं राजा भवेद् योगी शीघ्रं योगी भवेद् यतिः ॥२५॥

शीघ्रं योगी भवेद्विप्रो यदि स्वधर्ममाश्रयेत् ।
स्वधर्मनिषठताज्ञानं सज्ज्ञानं परमात्मनः ॥२६॥

तज्ज्ञानेन लभेद् योगं योगाधीनाश्च सिद्धयः ।
सिद्धयधीनं परं ब्रह्म तस्माद् योगं समाश्रयेत् ॥२७॥  द्

स्वधर्मनिष्ठताज्ञानं स तज्ज्ञानं समाश्रयेत् ।
योगयोगद्भवेन्मोक्षो मम तन्त्रार्थनिर्णयः ॥२८॥

योगी ब्रह्मा मुरारिश्च तथा योगी महेश्वरः ।
तथा योगी महाकालः कौलो योगी संशयः ॥२९॥

मणिपूरभेदने तु यत्नं कुर्यात् सदा बुधः ।
यदि चेन्मणिपूरस्थदेवताभेदको भवेत् ॥३०॥

सर्वक्षणं सुखी भूत्वा चिरं तिष्ठति निश्चितम् ।
महाप्रभं सुन्दरञ्च महामोहनिघातनम् ॥३१॥

मेघाभं विद्युताभं च पूर्णजोमयं परम् ।
मणिभिर्ग्रथितं पद्मं मणीणां पूरमेव च ॥३२॥

सूर्यकान्तै श्चन्द्रकान्तैर्वहिनकान्तैर्महोज्ज्वलैः ।
इत्यादिमणिभिः सर्वं परं कान्तिगुणोदयम् ॥३३॥

निविडे जलदे मेघे कोटिविद्युत्प्रभा यथा ।
तत्प्रकारं भावनीयं सिद्धानां ज्ञानगोचरम् ॥३४॥

अत्यन्तसूक्ष्ममार्गस्थं मणिपूर चक्रसाधनय हि योगिनाम् ।
मणिभिः शोभितं पद्मं मणिपूरं तथोच्यते ॥३५॥

दशकोमलपत्रैश्च समायुक्तं मनोहरम् ।
डादिफान्तवर्णयुक्तं स्थिरविद्युत्समाकुलम् ॥३६॥

शिवेनाधिष्ठितं पद्मं विश्वालोकनकारकम् ।
आदौ वर्णरुपकाणां ध्यानं कुर्यात्  स्वधामयः ॥३७॥

महापद्मे मनो दत्त्वा निर्मलं परिभावयेत् ।
डादिफान्ताक्षराणां च ध्यानज्ज्ञानस्थिरो भवेत् ॥३८॥

मनोधैर्यमुपागम्य दिव्यभक्तिं समालभेत् ।
वर्णध्यानं प्रवक्ष्यामि श्रृणुष्व परमेश्वर ॥३९॥

यद्विभाव्यामरो भूत्वा चिरं तिष्ठति मानवः ।
महाधैर्यक्रियां कुर्याद् वायुपानं शनैः शनैः ॥४०॥

यत्र यत्र मनो याति तन्मयस्तत्क्षणाद् भवेत् ।
पूर्वदिदलमारभ्य ध्यानं कुर्यात् पृथग् पृथक् ॥४१॥   

डां डां डां डाकिनीन्ता डमरुवररतां पूर्व दिक्षलगतवर्णानाम् ध्यानाम् तारिणीं ताररुपां
डिं डिं डिं डामरस्थां डमरुडमगृहे डङ्कडिकिं मनुस्थाम् ।
डं डं डं डामरेशीं डिमिडिमिडिमिगध्वननिर्माणडोरां
डों डों डों डाकडं डः प्रडुम डमुडा दाडिमामाश्रयामि ॥४२॥

ढां ढां ढां गाढढक्कां वरनिकरकरां बाढ्यमाबाढमन्त्रां
ढिं ढिं ढिं नागरुपां भज भज विमलानन्दचित्तप्रकाशः ।
श्रीं ढें ढें वज्रढूं खा खवट मटमरं स्वाहया टोंटबीजां
ढों ढों ढों ढक्कढक्कः प्रियढुनकरुणाकामिनीं लाकिनी ताम् ॥४३॥

बाणस्थित्यसंस्था रुचिनकरवनाकारणा वाणवाणिं
वीणां वेणूत्सवाढ्यां मणिगुणकरुणां नं खटीजप्रवीणम् ।
वेणुस्थानां सुमानां मणिमयपवमामन्त्रमालविलोलां
सिन्दूरारक्तवर्णां तरुणघननवीनामलां भावयामि ॥४४॥

तारां तारकमञ्जालविमलां तालादिसिद्धिप्रदां
ताङङ्कमति तेजसा मुनिमनोयोगं वहन्तीं पराम् ।
तां तारां तुलसीं तुलां तनुतटां तर्कोद्भवां तान्त्रिकां
श्रीसूर्यायुततेजसीं भज मनः श्रीमातरं तापसीम् ॥४५॥

व्यग्रस्थां स्थानसुस्थां स्थितिपथपथिकां थार्णाकूटां थमालीं
गाथां योगां विपथां थमिति थमिति थं वहिनजायां स्थिरासाम् ।
चन्द्रज्योत्स्नास्थलस्था स्थिरपदमथनामुज्ज्वलामासनस्थां
स्थैर्यां स्थैर्याभिरामां प्रणव नव सुधाम चन्द्रवर्णां भजामि ॥४६॥

द्रां द्रीं द्रूं दीर्घदंष्ट्रा दशनभयकरां साट्टहासां कुलेशीं
दोषच्छत्रापहन्त्रीं दिवितरणदशा दायिनीमादरस्थाम् ।
श्लिष्टाहलदप्रदीप्तामखिलधनपदां दीपनीं भावयामि ॥४७॥

धर्मां श्री ध्यानशिक्षां धरणिधरधराम धूमधूमावतीं तां
धूस्तूराकारवक्रां कुवलयधरणीं धारयन्तीं कराब्जम् ।
विद्युन्मध्यार्ककोटिज्वलनधरसुधां कोकिलाक्षीं सुसूक्ष्मां
ध्यात्वा हलादैकसिद्धि धरणधनानिधिं सिद्धिविद्यां भजामि ॥४८॥

नित्यं नित्यपरायणां त्रिनयनां बन्धूकपुष्पोज्ज्वलां
कोट्यर्कायुतसंस्थिराम नवनवां हस्तद्वयाम्भोरुहाम् ।
नानालक्षणधारणामलविधुश्रीकोटिरश्मिस्थितां
सानन्दाम नगनन्दिनीं त्रिगुणगां नं नं प्रभां भावये ॥४९॥

प्रीतिं प्रेममयीं परात्परतरां प्रेष्ठप्रभापूरितां
पूर्णां पूर्णगुणोपरि प्रलपनां मांसप्रियां पञ्चमाम् ।
व्यापारोपनिपातकापलपना पानाय पीयूषपां
चित्तं प्रापय पीतकान्तवसनां पौराणिकीं पार्वतीम् ॥५०॥

स्फें स्फें समें फणिवाहनाम फणफणां फुल्लारविन्दाननां
फेरुणां वरघोरनादविकटास्फालप्रफुल्लेन्मुखीम् ।
फं फं फं फणिकङ्क्णां फणिति फं मन्त्रैसिद्धेः फलां
भक्त्या ध्यानमहं करोमि नियत् वाञ्छाफलप्राप्तये ॥५१॥

विद्युताङ्कारमध्ये तु बिजलीरक्तवर्णकान् ।
एवं ध्यात्वाखिलान् वर्णान्रक्तविद्युद् दलोद्यताम् ॥५२॥

सदा ध्यायेत् कुण्डलिनीं कर्णिकामध्यगामिनीम् ।
वरहस्तां विशालाक्षीं चन्द्रावयवलक्षणाम् ॥५३॥

चारुचन्दनदिगधाङी फणिहारविभूषणाम् ।
द्विभुजां कोटिकिरणां भालसिन्दूरशोभिताम् ॥५४॥

त्रिनेत्रां कालरुपस्थां लाकिनीं लयकारिणीम् ।
सिद्धिमार्गसाधनाय ध्यायेद् वर्णान् दश क्रमात् ॥५५॥ न्

चतुर्भुजा षड्‌भुजां च अष्टहस्तां परापराम् ।
दुर्गां दशभुजां देवी निजवाहनसुस्थिताम् ॥५६॥  म्

सर्वास्त्रधारिणीम सर्वां हस्तद्वादशशोभिताम् ।
चतुर्दशभुजां रौद्रीं तथा षोडशपालिनीम् ॥५७॥

अष्टादशभुजां श्यामां हस्तविंशतिधारिणीम् ।
एवं ध्यात्वा पूजयित्वा रुद्राणीस्तोत्रमापठेत् ॥५८॥  

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्दीपने सिद्धिमन्त्रप्रकरणे षट्चक्रप्रकाशे भैरवीभैरवसंवादे वर्णध्यानकथनं नाम पञ्चचत्वारिंशत्तमः पटलः ॥४५॥

N/A

References : N/A
Last Updated : April 27, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP