श्री आनन्दभैरवी उवाच
अथ वक्ष्ये महादेव कुण्डलीकवचं शुभम् ।
परमानन्ददं सिद्धं सिद्धवृन्दनिषेवितम् ॥१॥

यत्कृत्वा योगिनः सर्वं धर्माधर्मप्रदर्शकाः ।
ज्ञानिनो मानिनो धर्मा विचरन्ति यथामराः ॥२॥

सिद्धयोऽप्यणिमाद्याश्च करस्थाः सरदेवताः ।
एतत् कवचपाठेन देवेन्द्रा योगिराड्‌ भवेत् ॥३॥

ऋषयो योगिनः सर्वे जटिलाः कुलभैरवाः ।
प्रातःकाले त्रिवारं च मध्याहने वारयुग्मकम् ॥४॥

सायाहने वारमेकं तु पठेत् कवचमेव च ।
पठेदेवं महायोगी कुण्डलीदर्शनं भवेत‍ ॥५॥

कुलकुण्डलीकवचस्य ब्रह्मेन्द्र ऋषिर्गायत्री छन्दः कुलकुण्डली
देवता सर्वाभीष्टसिद्धयर्थे विनियोगः ॥
कुलकुण्डलीकवचम्
ॐ ईश्वरी जगतां धात्री ललिता सुन्दरी परा ।
कुण्डली कुलरुपा च पातु में कुलचण्डिका ॥६॥

शिरो मे ललिता देवी पातूग्राख्या कपोलकम् ।
ब्रह्ममन्त्रेण पुटिता भ्रूमध्यं पातु मे सदा ॥७॥

नेत्रत्रयं महाकाली कालाग्निभक्षिका शिखाम् ।
दन्तावली विशालाक्षी ओष्ठमिष्टानुवासिनी ॥८॥

कामबीजात्मिका विद्या अधरं पातु मे सदा ।
लृयुगस्था गण्डयुग्मं माया विश्वा रसप्रिया ॥९॥

भुवनेशी कर्णयुग्मं चिबुकं क्रोधकालिका ।
कपिला मे गलं पातु सर्वबीजस्वरुपिणी ॥१०॥

मातृकावर्णपुटिता कुण्डली कण्ठमेव च ।
ह्रदयं कालापृथ्वी च कङ्काली पाती मे मुखम् ॥११॥

भुजयुग्मं चतुर्वर्गा चण्डदोद्‌र्दण्डखण्डिनी ।
स्कन्धयुग्मं स्कन्दमाता हालाहलगता मम ॥१२॥

अङ्‌गुल्यग्रं कुलानन्दा श्रीविद्या नखमण्डलम् ।
कालिका भुवनेशानी पृष्ठदेशं सदावतु ॥१३॥

पार्श्वयुग्मं महावीरा वीरासनधराभया ।
पातु मां कुलदर्भस्था नाभिमुदरमम्बिका ॥१४॥

कटिदेशं पीठसंस्था महामहिषघातिनी ।
लिङुस्थानं महामुद्रा भगं मालामनुप्रिया ॥१५॥

भगीरथप्रिया धूम्रा मूलाधारं गणेश्वरी ।
चतुर्दलं कक्ष्यपूज्या दलाग्रं मे वसुन्धरा ॥१६॥

शीर्षं राधा रणाख्या च ब्रह्माणी पातु मे मुखम् ।
मेदिनी पातु कमला वाग्देवी पूर्वगं दलम् ॥१७॥

छेदिनी दक्षिणे पातु पातु चण्दा महतपा ।
चन्द्रघण्टा सदा पातु योगिनी वारुणं दलम् ॥१८॥

उत्तरस्थं दलं पातु पृथिवीमिन्द्रपालिता ।
चतुष्कोणं कामविद्या ब्रह्मविद्याब्जकोणकम् ॥१९॥

अष्टशूल सदा पातु सर्ववाहनवाहना ।
चतुर्भुजा सदा पातु डाकिनी कुलचञ्चला ॥२०॥

मेढ्रस्था मदनाधारा पातु मे चारुपङ्जम् ।
स्वयम्भूलिङ चार्वाका कोटराक्षी ममासनम् ॥२१॥

कदम्बवनमापातु कदम्बवनवासिनी ।
वैष्णवी परमा माया पातु मे वैष्णवं पदम् ॥२२॥

षड्‌दलं राकिणी पातु राकिणी कामवासिनी ।
कामेश्वरी कामरुपा श्रीकृष्ण पीतवाससम् ॥२३॥

वनमाला वनदुर्गा शङ्खं मे शङ्खिनी शिवा ।
चक्रं चक्रेश्वरी पातु कमलाक्षी गदां मम ॥२४॥

पद्मं मे पद्मगन्धा च पद्ममाला मनोहरा ।
रादिलान्ताक्षरं पातु लाकिनी लोकपालिनी ॥२५॥

षड्‌दले स्थितदेवांश्च पातु कैलासवासिनी ।
अग्निवर्णा सदा पातु गणं में परमेश्वरी ॥२६॥

मणिपूरं सदा पातु मणिमालाविभूषणा ।
दशपत्रं दशवर्ण डादिफान्तं त्रिविक्रमा ॥२७॥

पातु नीला महाकाली भद्रा भीमा सरस्वती ।
अयोध्यावासिनी देवी महापीठनिवासिनी ॥२८॥

वाग्भवाद्या महाविद्या कुण्डली कालकुण्डली ।
दशच्छदगतं पातु रुद्रं रुद्रात्मकं मम ॥२९॥

सूक्ष्मात् सूक्ष्मतरा पातु सूक्ष्मस्थाननिवासिनी ।
राकिणी लोकजननी पातु कूटाक्षरस्थिता ॥३०॥

तैजसं पातु नियतं रजकी राजपूजिता ।
विजया कुलबीजस्था तवर्गं तिमिरापहा ॥३१॥

मन्त्रात्मिका मणिग्रन्थिं भेदिनी पातु सर्वदा ।
गर्भदाता भृगुसुता पातु मां नाभिवासिनी ॥३२॥

नन्दिनी पातु सकलं कुण्डली कालकम्पिता ।
ह्रत्पद्मं पातु कालाख्या धूम्रवर्णा मनोहरा ॥३३॥

दलद्वादशवर्णं च भास्करी भावसिद्धिदा ।
पातु मे परमा विद्या कवर्गं कामचारिणी ॥३४॥

चवर्गं चारुवसना व्याघ्रास्या टङ्कधारिनी ।
चकारं पातु कृष्णाख्या काकिनीं पातु कालिका ॥३५॥

टकुराङी टकारं मे जीवभावा महोदया ।
ईश्वरी पातु विमला मम ह्रत्पद्मवासिनी ॥३६॥

कर्णिका कालसन्दर्भा योगिनी योगमातरम् ।
इन्द्राणी वारूनी पातु कुलमाला कुलान्तरम् ॥३७॥

तारिणी शक्तिमाता च कण्ठवाक्यं सदावतु ।
विप्रचित्ता महोग्रोग्रा प्रभा दीप्ता घनासना ॥३८॥

वाक्स्तम्भिनी वज्रदेहा वैदेही वृषवाहिनी ।
उन्मत्तानन्दचित्ता च क्षणोशीशा भगान्तरा ॥३९॥

मम षोडशपत्राणि पातु मातृतनुस्थिता ।
सुरान् रक्षतु वेदज्ञा सर्व भाषा च कर्णिकाम् ॥४॥

ईश्वरार्द्धसनगता प्रपायान्मे सदाशिवम् ।
शाकम्भरी महामाया साकिनी पातु सर्वदा ॥४१॥

भवानी भवमाता च पायाद्‍ भ्रूमध्यपङ्कजम् ।
द्विदलं व्रतकामाख्या अष्टाङासिद्धिदायिनी ॥४२॥

पातु नासामखिलानन्दा मनोरुपा जगप्रिया ।
लकारं लक्षणाक्रान्ता सर्वलक्षणलक्षणा ॥४३॥

कृष्णाजिनधरा देवी क्षकारं पातु सर्वदा ।
द्विदलस्थं सर्वदेवं सदा पातु वरानना ॥४४॥

बहरुपा विश्वरुपा हाकिनी पातु संस्थिता ।
हरापरशिवं पातु मानसं पातु पञ्चमी ॥४५॥

षट्‌चक्रस्था सदा पातु षट्‌चक्रकुलवासिनी ।
अकारादिक्षकारान्ता बिन्दुसर्गसमन्विता ॥४६॥

मातृकार्णा सदा पातु कुण्डली ज्ञानकुण्डली ।
देवकाली गतिप्रेमा पूर्णा गिरितटं शिवा ॥४७॥

उड्डीयानेश्वरी देवी सकलं पातु सर्वदा ।
कैलासपर्वतं पातु कैलासगिरिवासिनी ॥४८॥

पातु मे डाकिनीशक्तिर्लाकिनी राकिणी कला ।
साकिनी हाकिनी देवी षट्‌चक्रादीन् प्रपातु मे ॥४९॥

कैलासाख्यं सदा पातु पञ्चानन तनूद्‌भवा ।
हिरण्यवर्णा रजनी चन्द्रसूर्याग्निभक्षिणी ॥५०॥

सहस्त्रदलपद्मं में सदा पातु कुलाकुला ।
सहस्त्रदलपद्मस्था दैवतं पातु खेचरी ॥५१॥

काली तारा षोडशाख्या मातङी पद्मवासिनी ।
शशिकोटिगलद्रूपा पातु मे सकलं तमः ॥५२॥

वने घोरे जले देशे युद्धे वादे श्मशानमे ।
सर्वत्र गमने ज्ञाने सदा मां पातु शैलजा ॥५३॥

पर्वते विविधायासे विनाशे पातु कुण्डली ।
पाददिब्रह्मन्धान्तं सर्वाकाशं सुरेश्वरी ॥५४॥

सदा पातु सर्वविद्या सर्वज्ञानं सदा मम ।
नवलक्षमहाविद्या दशदिक्षु प्रपातु माम् ॥५५॥

इत्येतत् कवचं देवि कुण्डलिन्याः प्रसिद्धिदम् ।
ये पठन्ति ध्यानयोगे योगमार्गव्यवस्थिताः ॥५६॥

ते यान्ति मुक्तिपदवीमैहिके नात्र संशयः ।
मूलपद्मे मनोयोगं कृत्वा ह्रदासनस्थितः ।
धर्मोदयां दयारुढामाकाशस्थानवासिनीम् ॥५८॥

अमृतानन्दसिकां विकलां सुकलां शिताम् ।
अजितां रक्तहितां विशक्तां रक्तविग्रहाम् ॥५९॥

रक्तनेत्रां कुलक्षिप्तां ज्ञानाञ्जनजयोज्ज्वलाम् ।
विश्वाकाराम मनोरुपां मूले धात्वा प्रपूजयेत् ॥६०॥

यो योगी कुरुते एवं स सिद्धो नात्र संशयः ।
रोगी रोगात् प्रमुच्येत बद्धो मुच्येत बन्धनात् ॥६१॥

राज्यं श्रियमवाप्नोति राज्यहीनः पठेद्यदि ।
पुत्रहीनो लभेत् पुत्रं योगहीनो भवेद्वशी ॥६२॥

कवचं धारयेद्यस्तु शिखायां दक्षिणे भुजे ।
वामा वामकरे धृत्वा सर्वाभीष्टमाप्नुयात् ॥६३॥

स्वर्णे रौप्ये तथा ताम्रे स्थापयित्वा प्रपूजयेत् ।
सर्वदेशे सर्वकाले पठित्वा सिद्धिमाप्नुयात् ॥६४॥

स भूयात् कुण्डलीपुत्रो नात्र कार्या विचारणा ॥६५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सिद्धिविद्याप्रकरणे षट्‌चक्रप्रकाशे भैरवीभैरवसंवादे कन्दवासिनीकवचं नाम स्त्रयस्त्रिंशः पटलः ॥३३॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP