श्रृणुष्व परमानन्द रससागरसम्भव ॥३६॥

योगिनीस्तोत्रसारं च श्रवणाद्धारणाद्‍ यतिः ।
अप्रकाश्यमिंद रत्न्म नृणामिष्टफलप्रदमः ॥३७॥

यस्य विज्ञानमात्रेण शिवो भवति साधकः ॥३८॥

कङ्काली कुलपण्डिता कुलकला कालानला श्यामला
योगेन्द्रेन्द्रसुराज्यनाथयजिताऽन्या योगिनीं मोक्षदा ।
मामेकं कुजडं सुखास्तमधनं हीनं च दीनं खलं
यद्येवं परिपालनं करोषि नियतं त्वं त्राहि तामाश्रये ॥३९॥

यज्ञेशी शशिशेखरा स्वमपरा हेरम्बयोगास्पदा
दात्री दानपरा हराहरिहराऽघोरामराशङ्करा ।
भद्रे बुद्धिविहीन देहजडित पूजाजपावर्जितं
मामेकार्भमकिञ्चनं यदि सरत्त्वं योगिनी रक्षसि ॥४०॥

भाव्य भावनतत्परस्य करणा सा चारणा योगिनी
चन्द्रस्था निजनाथदेहसुगता मन्दारमालावृता ।
योगेशी कुलयोगिनी त्वममरा धाराधराच्छादिनी
योगेन्द्रात्सवरागयागजडिता या मातृसिद्धिस्थिता ॥४१॥

त्वं मां पाहि परेश्वरी सुरतरीं श्रीभास्करी योगगं
मायापाशाविबन्धन तव कथालापाम्रुतावर्जितम् ।
नानाधर्मविवर्जितं कलिकुले संव्याकुलालक्षणं
मय्येके यदि दुष्टिपातकमला तत् केवलं मे बलम् ॥४२॥   

मायामयी ह्रदि यदा मम चित्तल्ग्नं
राज्यं तदा किमु फलं फलसाधनं वा ।
इत्याशया भगवती मम शक्तिदेवी
भाति प्रिये श्रुतिदले मुखरार्पणं ते ॥४३॥

या योगिनी सकल्योगसुमन्त्रणाढ्या
देवी महद्‌गुनमयी करुनानिधाना ।
सा मे भयं हरतु वाराणमत्तचित्ता
संहारिणी भवतु सोदरवक्षहारा ॥४४॥

यदि पठति मनोज्ञो गोरसामिश्वरं यो
वशयति रुपुवर्गं क्रोधपुञ्जं विहन्ति ।
भुवनपवनभक्षो भावुकः स्यात् सुसङी
रतिपतिगुणतुल्यो रामचन्द्रो यथेशः ॥४५॥

एतत्स्तोत्रं पठेद्यस्तु स भक्तो भवति प्रियः ।
मूलपद्मे स्थिरो भूत्त्वा षट्‌चक्रे राज्यमाप्नुयात् ॥४६॥  

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने षट्‌चक्रप्रकाशे सिद्धिमन्त्रप्रकरणे भैरवभैरवीसंवादे भेदिन्यादिस्तोत्रं नाम एकत्रिंशः पटल्ह ॥३१॥

N/A

References : N/A
Last Updated : April 26, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP