श्रीआनन्दभैरवी उवाच
अथ वक्ष्ये महादेव कुमार्या जपहोमकम् ।
लक्षसंख्यजपं कृत्वा मायां वा वाग्भवं रमाम् ॥१॥

कालीबीजं वापि नाथ मायां वा कामबीजकम् ।
सदाशिवेन पुटितं बिन्दुचन्द्रविभूषितम् ॥२॥

अथवा प्रनवेनापि पुटितं त्रिदशेश्वर ।
जपित्वा मूलमन्त्रञ्च लक्षसंख्याविधानतः ॥३॥

तद्‌दशांशं महाहोमं घृताक्तबिल्वपत्रकैः ।
अथवा श्वेतपुष्पैश्च कुन्दपुष्पैर्महाफलम् ॥४॥

एवं क्रमेण जुहुयात् करवीरप्रसूनकैः ।
घृताक्तैः कैवलैर्वापि चन्दनगुरुमिश्रितैः ॥५॥

हविष्याशी दिवाभागे रात्रै पूजापरो भवेत् ।
निजपूजावशेषैस्तु कुलद्रव्यैः प्रपूजयेत् ॥६॥

दिवासंख्यं जपेत्तत्र परमानन्दरुपधृक्‌ ।
जपान्ते जुहुयान्मत्री मदुक्तद्रव्यसंयुगैः ॥७॥

ततः प्राणात्मक वायुं शोधयित्वा पुनः पुनः ।
प्राणायामत्रयं कृत्वा चाष्टाङुं प्रणमेन्मुदा ॥८॥

प्रणामसमये नाथ इदं स्तोत्रं पठेत् यतिः ।
कवचञ्च तथा पाठ्यं कुमारीणामथापि वा ॥९॥

निजदेव्या महास्तोत्रं पठेद्धि कवचं ततः ।
कुमारीणां महादेव सहस्त्रनाम साष्टकम् ॥१०॥

पठित्वा सिद्धिमाप्नोति पठित्वा साधकोत्तमः ।
अग्रे संस्थाप्य ताः सर्वा रत्नकोटिसुशीतलाः ॥११॥

ततः स्तोत्रं पठेद्धीमान् समाहितमना वशी ।   
महादिव्यचारसतो वीरभावोल्बणोऽपि वा ॥१२॥

एवं क्रमेण प्रपठेद्‌ भक्तिभावपरायणः ।
महाविद्या महासेवा भक्तिश्रद्धाप्लुताप्रितः ॥१३॥

महाज्ञानी भवेत् क्षिप्रं वाञ्छासिद्धिमवाप्नुयात् ॥१४॥   

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP