श्रृणु चक्रफलं नाथ विचाराचारमङलम् ।
प्रासादञ्च महामन्त्रं सद्‍गुरोर्मुखपङ्कजात् ॥३०॥

लभ्यते यदि भाग्येन सिद्धिरेव न संशयः ।
तदभावे सिद्धिमन्त्रं दृष्टादृष्टफलोन्मुखम् ॥३१॥

महाचमत्कारकरं ह्रदयोल्लास्वर्द्धनम् ।
स्वप्ने वा सद्‍गुरोः स्थाने प्राप्तिमात्रेण मुक्तिदम् ॥३२॥

तन्मंन्त्र वर्जयित्वा च घोरान्धकारौरवे ।
वसन्ति सर्वकालं च ममाज्ञावशभागिनी ॥३३॥

तत्रैव चक्रसारादि विचारं व्यर्थभाषणम् ।
अरिमन्त्रं महापुण्य़ं सर्वमन्त्रोत्तमोत्तमम् ॥३४॥

कोटिजन्मर्जितैः पुण्यैर्महाविद्याश्रयी भवेत् ।
स्वप्ने कोटिकुलोत्पनैः पुण्यकोटिफलैरपि ॥३५॥

प्राप्नोति साधको मन्त्रं भुक्तये मुक्तये ध्रुवम् ।
ततश्चक्रं न विचार्यं विचार्य मरणं भवेत् ॥३६॥

किन्तु चक्राविचारञ्च यदि स्वप्ने चमत्कृतम् ।
एतेषां चक्रवर्णानां विचारादष्टासिद्धिदम् ॥३७॥

वायुं मुक्तिं धनं योगसिद्धिमृद्धिं धनं शुभम् ।
धर्मदेहपवित्रञ्च अकाले मृत्युनाशनम् ॥३८॥

वाञ्चाफलप्रदं गौरीचरणाम्भोजेदर्शनम् ।
भुक्ति मुक्तिं हरस्थानं प्राप्नोति नात्र संशयः ॥३९॥

एषां चक्रादिकालञ्च क्रमशो गणितं फलम् ।
यदि सर्वविचारञ्च करोति साधकोत्तमः ॥४०॥

तदा सर्वफल नित्यं प्राप्नोति नात्र संशयः ।
महाव्रतं विवेकञ्च विचाराल्लभते ध्रुवम् ॥४१॥

अक्स्मात् सिद्धिमाप्नोति चक्रराजं विचारतः ।
सर्वे देवाः प्रशंसन्ति चक्रमन्त्राश्रितं जलम् ॥४२॥

वाक्यसिद्धिर्भवेत् क्षिप्रं प्राणयामादिसिद्धिभाक्‍ ।
सर्वेषां प्रणमेद्‍ भूमौ विचरेत् साधको बली ॥४३॥

इति ते कथितं नाथ चक्रं षोडशमङुलम् ।
चक्राणां लोकनादेव सायुज्यपदमाप्नुयात् ॥४४॥

अतो विचारं सर्वत्र सर्वचक्रदिमङुलम् ॥४५॥

॥ इति श्रीरुद्रयामले उत्तरतन्त्रे महातन्त्रोद्‌दीपने सर्वचक्रानुष्ठाने सिद्धितन्त्रप्रकरणे पञ्चम पटलः ॥५॥

N/A

References : N/A
Last Updated : April 08, 2011

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP