संस्कृत सूची|संस्कृत साहित्य|पुराण|श्रीनृसिंहकोश|उपासना खण्ड|श्रीनृसिंहार्चनपद्धतिः| पद्धतिः ४ श्रीनृसिंहार्चनपद्धतिः पद्धतिः १ पद्धतिः २ पद्धतिः ३ पद्धतिः ४ पद्धतिः ५ पद्धतिः ६ पद्धतिः ७ श्रीनृसिंहार्चनपद्धतिः - पद्धतिः ४ उपासना विभागातील मंत्र सिद्ध केल्यास त्याची प्रचिती लगेचच मिळते. Tags : nrusinhapothiनृसिंहपोथी पद्धतिः ४ Translation - भाषांतर पंचाशद्वर्णभेदैः विहितवदनदोः पादयूक् कुक्षिवक्षोदेशाम भास्वत्कपदं किलितशाशिकलाबिन्दु कुन्दावदाताम् । अक्षस्त्रकपूर्णकुम्भा लिखितवरकरां त्र्यक्षणां पद्मसंस्थामच्छकल्पामतुल स्तनजघनभरां भारवीं ताम नमामि ॥१॥ इतिध्यात्वा ॥ सृष्टिन्यासेति सर्गान्ताः सर्व बिन्दुतिका स्थितौ ॥ बिन्द्वन्ता संहतौ चैषामित्युक्ते ॥ मुद्रालक्षणम् ॥ मध्यमानामिका फाले पुनस्ताभ्यां तर्जनी ॥ मुखवृत्तिप्रविन्यस्य नेत्रे नाम च मध्यमा ॥ अंगुष्ठकर्णयोर्न्यस्य कनिष्ठांगुष्ठनासिके ॥ तर्जनी मध्यमानामागण्डयोर्विअन्यसेत्सुधीः ॥ मध्यमानामिकाचोष्ठौ दन्तपंक्तावनामिका ॥ मध्यमेन शिरोदेशे मध्यमेन मुखे न्यसेत्॥ हस्तादि पादप्रर्यन्तं अंगुलीभिश्च पंचभिः ॥ मुद्राभिराभिर्य कुर्यात्मातृकान्याससन्यतिः ॥ तस्य सिध्यन्ति सकला पंचाशद्वर्णमातृकाः ॥१॥ इति पंचाशद्वर्णमातृकादि न्यासाः ॥ अं नमः इति सर्वत्र ॥ मूर्ध्नि ॥ अनामिकामध्यमा ॥ इं. दक्षिणनेत्रे ॥ अनामिका अंगुष्ठाभ्यां ॥ ईं . वामनेत्रे ॥ अनामिकांगुष्ठांभ्यां ॥ उं. दक्षिणकर्णे ॥ अंगुष्ठेन. । ऊं वामकर्णे ॥ ऋं. दक्षिणनासापुटे ॥ ऋं. वामनासापुटे ॥ कनिष्ठांगुष्ठाभ्यां ॥ लृं. दक्षिणगण्डे। लृं. वामगण्डे ॥ मध्यमादित्रयेण ४ एं ऊर्ध्वेष्ठे ॥ अनामिकया ॥ ऐं अधरोष्ठे ॥ ॐ ऊर्ध्वदन्तपंक्तौ ॥ ऊं अधोदन्तपंक्तौ ॥ अं. शिरसि मध्यमया ॥ अः मुखे ॥ कं. नमः दक्षिणबाहुमूले ॥ गं. दक्षिणमणिबन्धे ॥ कनिष्ठिकानामिका मध्यमाभिः ॥ घं. दक्षिणहस्तांगुलिमूले कनिष्ठिकानामिकाभिः ॥ ङ् दक्षिणहस्तांगुल्यग्रे ॥ चं. वामवाहुमूले कनिष्ठिकानामिकामध्यमाभिः ॥ छं. वामकर्परे पूर्ववत्॥ जं. वाममाणिबन्धे पूर्ववत् ॥ झं. वामहस्तांगुलिमूले पूर्ववत्॥ भं. वामहस्तांगुल्यग्रे ॥ टं. दक्षिणपादगुल्फे कनिष्ठिकानाभिकामध्यनाभिः ॥ एवं सर्वत्र ॥ ठं. दक्षिणजानुनी कनिष्ठिकानामिका मध्यमाभिः ॥ एवं सर्वत्र ॥ तं. वर्त्म वामपादांगुलिमूले ॥ थं. वामपादजानुनी ॥ डं. दक्षिणपादगुल्फे । ढं दक्षिणपादांगुल्यग्रे ॥ दं. वामपादगुल्फे ॥ धं. वामपादांगुलिमूल नं. वामपादांगुल्यग्रे ॥ पं. दक्षिणपार्श्चे ॥ फं. वामपार्श्चे ॥ बं. पृष्ठे ॥ भं. नाभौ ॥ मं. जठरे ॥ सर्वाभिरंगुलीभिः ॥ यं. त्वगात्मने नमः ॥ ह्रदये करतलेन ॥ रं. असृगात्मने नमः दक्षांशे करतलेन ॥ लं. मांसात्मने नमः ककुदि । तलेन ॥ वं. मेदात्मने नमः वामांसे तलेन ॥ शं. अस्थ्यात्मने नमः ॥ ह्रदादि दक्षिणभुजे ॥ षं. ह्रदादि वामभुजे ॥ सं. प्राणात्मने नमः । ह्रदादि दक्षिणस्कन्धे ॥ हं. मज्जात्मने नमः ह्रदयादि वामस्कन्धे ॥ ळं. जीवात्मने ह्रदयादि नाभौ ॥ क्षं. परमात्मने ह्रदयादि मुखे ॥ इति बहिर्मातृका । इयमेव सृष्टिमातृका । अथ स्थितिमातृका ॥ अस्य श्री स्थितिमातृकामन्त्रस्य ऋष्यादि न्यासांतं प्राग्वत्॥ विश्वपालिनी मातृकादेवतायै नमः ॥ ध्याने विशेषः । सिन्दूरकान्तिनमिता भरेणां त्रिनेत्रां विद्याक्षसूत्रं मृगपोतवरं दधानाम् ॥ पार्श्चस्थितां सहचरेमपि कांचनाभ्यां ध्यायेत्कराब्जधृतपुस्तक वर्णमालाम् ॥ इतिध्यात्वा ॥ डाडिगंतान्यथास्थांन स्नसेत्॥ ताभिरेव मुद्राभिः ॥ यथा ॥ डं. दक्षिणपादगुल्फे ॥ ढं. दक्षिणपादांगुले ॥ णं. दक्षिणपादाग्रे ॥ तं. वामपादतले ॥ थं. वाम जानुनी ॥ दं. वामपादगुल्फे ॥ धं. वामपादांगुलिमूले ॥ नं. वामपादाग्रे ॥ पं दक्षिण पार्श्चे ॥ फं वामपार्श्चे ॥ बं पृष्ठे ॥ भं नाभौ ॥ मं जठरे ॥ यं ह्रदये ॥ रं दक्षिण अंसे ॥ लं ककुदि ॥ वं वामांसे ॥ शं दक्षिणकक्षौ ॥ षं वामकक्षौ ॥ सं ह्रदये ॥ हं. वा. ह्रदि ॥ ळं नाभौ ॥ क्षं ह्रदयादि मुखे ॥ अं मूर्ध्नि ॥ आं मुखे ॥ इ. दं. त्रं. ॥ ईं.वा.त्रे. । उ. द. कर्णे ॥ ऊं वामकर्णे ॥ ऋं दक्षिणनासापुटे ॥ ऋं वामनासापुटे ॥ ओं ऊर्ध्वदन्तपंक्तौ ॥ औं अधोदन्तपंकौ ॥ अं. मूर्ध्नि ॥ अ नमः मुखे ॥ कं. दक्षिणबाहुमुले ॥ खं. दक्षिणकर्परे ॥ गं. दक्षिणमणिबन्धे ॥ घं. दक्षिणांगुलिमूले ॥ ङं दक्षिणांगुल्यग्रे ॥ चं वामबाहुमूले ॥ छं. वामकर्परे ॥ जं. वाममणिबन्धे ॥ झं.वा.ले ॥ ञं वामपादांगुल्यग्रे ॥ टं. दले ॥ ठं. दक्षिणजानुनी ॥ इति मातृकान्यासः ॥ अथ संहारमातृकान्यासः ॥ अस्य श्री संहारमातृकामन्त्रस्य ॥ ऋष्यादि पूर्ववत ॥ ध्याने विशेषः अक्षस्त्रजं हरिणि पातमुदग्रटंकं विद्याकरैरविरतं दधति त्रिनेत्रम् । अर्धेदुमौलिमरुणामरविन्दवासां वर्णेश्वरीं प्रणमतः स्तनभारनम्राम् ॥१॥ इतिध्यात्वा ॥ एताभिरेवमुद्राभिर्यथास्थानं न्यसेत्॥ क्षं. ह्र. खे ॥ ळं. ह्र. भौ ॥ हं. ह्र. दे ॥ षं. वा. क्षौः ॥ शं. द. क्षौ ॥ वं. वा. ले ॥ लं. अं. ले दि ॥ रं दक्षदो मूले ॥ यं ह्रदि ॥ मं जठरे ॥ भं. नाभौ ॥ बं. पृष्ठे ॥ फं. वामपार्श्चे ॥ पं. दक्ष ॥ नं. वामपादांगुल्यग्रे ॥ धं. वामपादांगुलि मूले ॥ दं. वामगुल्फे ॥ थं. वामजानुनी ॥ तं. वा. मूले ॥ णं. दक्षिणपादांगुल्यग्रे ॥ ढं. दक्षपादांगुलि मूले ॥ डं. द. गुल्फे ॥ ठं. दक्षिणजानुनि ॥ टं. द. ले ॥ ञं. वामहस्तदांगुल्यग्रे ॥ झं. वा. ले ॥ जं. वा. घे. छं. वाम कूर्परे ॥ चं. वा. ले ॥ डं.दक्ष. ग्रे ॥ धं. द. मूले ॥ गं.द.धे ॥ खं. द. कूर्परे ॥ कं. दक्षिपादमूले ॥ अं. मुखे ॥ अ मूर्ध्नि ॥ औं. ऊ. क्तौ ॥ ओ. अ. क्तौ ॥ ऐं ऊर्ध्वेष्ठे ॥ एं. अधरोष्ठे ॥ लृं वा. डे ॥ लृ. द. डे ॥ ऋं. वा. सि ॥ ऋं. द. सि ॥ ऊं. वा. र्णे ॥ ईं वा. त्रे. ॥ इं. द. त्रै ॥ आ. कण्ठे ॥ अं. मूर्ध्नि । इति संहारमातृकान्यासः ॥ पुनःपूर्ववत्। सृष्टिइस्थितिन्यासौ कुर्यात इति पंचधामातृकान्यासः ॥ अथ निवृत्यादि कलामातृकान्यासः ॥ अस्य निवृत्यादि कलामातृकामन्त्रस्य ॥ ब्रह्मणे ऋषये नमः ॥ शिरसि ॥ गायत्री छन्दसे नमः ॥ मुखे ॥ कलामयी मातृकादेवतायै नमः ह्रदये ॥ हस्तेभ्यो बीजेभ्यो. गुह्ये ॥ स्वरेभ्यो शिक्तिभ्यो पादयोः ॥ अव्यक्ताय कीलकाय. सर्वांगे ॥ मम समस्तपापक्षयद्वारा श्री लक्ष्मीनृसिंहचरणप्रसादसिध्यर्थं मातृकान्यासे विनियोगः ॥ अथ षडंगम् ॥ अं ॐ आं अंगुष्ठाभ्यां नमः ॥ ॐ इं ईं तर्जनी. उं ऊं. लं मध्यमा. एं ॐ ऐं अनामिका. ओं ॐ औं कनिष्ठिका. अं ॐ अ करतल. ॥ एवं ह्रदयादि ॥ अथ ध्यानम् ॥ हस्तैपद्मरथांगं गुणमथ हरिणं पुस्तकं वर्णमालाम् । टं कं शुभ्रकपालं दरममृतलसत्हेमकुंभं वहन्ती ॥ मुक्ता विद्युत्पयोस्फटिकनवजपाबन्धुरैः पंचवक्त्रैः ॥ त्र्यक्षैर्वक्षोजनम्रां सकलशशिनिभां भारतीं ताम नमामि ॥ ताभिः एव मुद्राभिः ॥ अं निवृत्यै नमः शिरसि ॥ आं प्रतिष्ठायै नमः मुखे ॥ इं. विद्यायै नमः द. त्रे ॥ इं. शान्त्यै नमः वा. त्रे ॥ उं इं थिका. द. र्णे ॥ ऊं. दीपिकायै. वा.णै ॥ ऋं. रैचिकार्ये. द.सि ॥ ऋं. मोचिकायै. वा. सि ॥ ऋं. परायै. द. डे ॥ लृं सूक्ष्मायै वा. डे ॥ एं सूक्ष्मामृतायै उ. ष्ठे ॥ ऐं ज्ञानामृतायै. अ. ष्ठे ॥ अं. आप्यायन्यै ऊ. क्तौ ॥ औं. व्यापिन्यै अ. क्तौ ॥ अं. सोमरुपायै. मूर्ध्नि ॥ अ अनन्तायै मुखे ॥ कं. सृष्ट्यै द. ले ॥ खं. ऋध्यै द. रे ॥ गं. तृप्त्यै द. र्श्वे ॥ घं. मेधार्यै. द. ले ॥ डं. कान्त्यै. द. ग्रे ॥ चं. लक्ष्यै. वा. ले ॥ छं. द्वित्यै.वा. रे ॥ जं. स्थिरायै. वा. धे ॥ झं. स्थित्यै. वा. ले ॥ ञं. सिध्यै. वा. ग्रे ॥ टं. जरायै.द.ले ॥ ठं. पालिन्यै.द.नि ॥ डं. शान्त्यै द. ल्फे ॥ ढं. ऐश्वर्वायै. द. ले ॥ णं. रत्यै. द. ग्रे ॥ तं. कामिन्यै वा. ले ॥ थं. वरदायै वा. नि ॥ दं. ल्हादिन्यै. वा. ल्फे ॥ धं. प्रीत्ये.वा.ले ॥ नं. दीर्घायै.वा. ग्रे ॥ पं. तीक्ष्णायै.द.र्श्वे ॥ फं. रौद्दरै. वा. र्श्वे बं. भयायै पृष्ठे ॥ भं. निद्रायै नाभौ ॥ मं. तन्द्रायै. जठरे ॥ यं. मांसधातवे. क्रियायै. क. दि ॥ वं असृग्धातवे. उक्तारिण्यै.वा. सी ॥ शं. शुक्लाधातवे. मृत्युरुपायै, ह्र. रे ॥ षं. अस्थिधातवे. पीतायै.ह्र. रे ॥ सं. प्राणात्मने श्वेतायै. ह्र. दे ॥ हं. मज्जाधातवे अरुणायै. ह्र. दे ॥ ळं. जीवात्मने. असितायै.ह्र.नाभौ ॥ क्षं. परमात्मने. अनन्तायै. ह्र. मुखे ॥ इति निवृत्यादि कला ॥ अथ केशवादिमातृकान्यासः ॥ अस्य श्री केशवायदिमातृकामन्त्रस्य ॥ साध्यनारायणऋषये नमः ॥ शिरसि ॥ अमृतागायत्रीछन्दसे नमः ॥ मुखे ॥ लक्ष्मीनृसिंहदेवतायै नमः ॥ ह्रदये ॥ हलुभ्यो बीजेभ्यो नमः ॥ गुह्ये ॥ स्वरेभ्यो शक्तिभ्यो नमः पादयोः ॥ अव्यक्तकीलकाय नमः सर्वांगे ॥ N/A References : N/A Last Updated : March 24, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP