तृतीयाश्वासः - श्लोक ७६ ते १०९

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


स्मितस्तबकिताधरं शिशिरवेणुनादामृतं

मुहुस्तरललोचनं मदकटाक्षमालाकुलम् ।

उरस्थलविलीनया कमलया समालिङ्गितं

भुवस्थलमुपागतं भुवनदैवतं पातु नः ॥७६॥

नयनाम्बुजे भजत कामदुघं

हृदयाम्बुजे किमपि कारुणिकम् ।

चरणाम्बुजे मुनिकुलैकधनं

वदनाम्बुजे व्रजवधूविभवम् ॥७७॥

निर्वासनं हन्त रसान्तराणां

निर्वाणसाम्राज्यमिवावतीर्णम् ।

अव्याजमाधुर्यमहानिधान-

मव्याद्व्रजानामधिदैवतं नः ॥७८॥

गोपीनामभिमतगीतवेषहर्षा-

दापीनस्तनभरनिर्भरोपगूढम् ।

केलीनामवतु रसैरुपास्यमानं

कालिन्दीपुलिनचरं परं महो नः ॥७९॥

खेलतां मनसि खेचराङ्घना-

माननीयमृदुवेणिनिस्वनैः ।

कानने किमपि नः कृपास्पदं

कालमेघकलहोद्वहं महः ॥८०॥

एणीशाबविलोचनाभिरलसश्रोणीभरप्रौढिभि-

र्वेणीभूतरसक्रमाभिरभितश्श्रेणीकृताभिर्वृतः ।

पाणी द्वौ च विनोदयन् रतिपतेस्तूणीशयैस्सायकै-

र्वाणीनामपदं परं व्रजजनक्षोणीपतिः पातु नः ॥८१॥

कालिन्दीपुलिने तमालनिबिडच्छाये पुरःसंचरत्

तोये तोयजपत्रपात्रनिहितं दध्यन्नमश्नाति यः ।

वामे पाणितले निधाय मधुरं वेणुं विषाणं कटि-

प्रान्ते गाश्च विलोकयन् प्रतिकलं तं बालमालोकये ॥८२॥

यद्गोपीवदनेन्दुमण्डनमभूत् कस्तूरिकापत्रकं

यल्लक्ष्मीकुचशातकुंभकलशव्याकोशमिन्दीवरम् ।

यन्निर्वाणनिधानसाधनविधौ सिद्धाञ्जनं योगिनां

तन्नः श्यामलमाविरस्तु हृदये कृष्णाभिधानं महः ॥८३॥

फुल्लेन्दीवरकान्तिमिन्दुवदनं बर्हावतंसप्रियं

श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।

गोपीनां नयनोत्पलार्चिततनुं गोगोपसङ्घावृतं

गोविन्दं कलवेणुनादनिरतं दिव्याङ्गभूषं भजे ॥८४॥

यन्नाभीसरसीरुहान्तरपुटे भृङ्गायमानो विधि-

र्यद्वक्षः कमलाविलाससदनं यच्चक्षुषी चेन्द्विनौ ।

यत्पादाब्जविनःसृता सुरनदी शंभोः शिरोभूषणं

यन्नामस्मरणं धुनोति दुरितं पायात् स नः केशवः ॥८५॥

रक्षतु त्वामसितजलजैरञ्जलिः पादमूले

मीना नाभीसरसि हृदये मारबाणाः मुरारेः ।

हाराः कण्ठे हरिमणिमया वक्त्रपद्मे द्विरेफाः

पिञ्छाचूडाश्चिकुरनिचये घोषयोषित्कटाक्षाः ॥८६॥

दधिमथननिनादैस्त्यक्तनिद्रः प्रभाते

निभृतपदमगारं वल्लवीनां प्रवृष्टः ।

मुखकमलसमीरैराशु निर्वाप्य दीपान्

कबलितनवनीतः पातु गोपालबालः ॥८७॥

प्रातः स्मरामि दधिघोषविनीतनिद्रं

निद्रावसानरमणीयमुखारविन्दम् ।

हृद्यानवद्यवपुषं नयनाभिराम-

मुन्निद्रपद्मनयनं नवनीतचोरम् ॥८८॥

फुल्लहल्लकवतंसकोल्लसद्

गल्लमागमगन्वीं गवेषितम् ।

वल्लवीचिकुरवासिताङ्गुली-

पल्लवं कमपि वल्लवं भजे ॥८९॥

स्तेयं हरेर्हरति यन्नवनीतचौर्यं

जारत्वमस्य गुरुतल्पकृतापराधम् ।

हत्यां दशाननहतिर्मधुपानदोषं

यत्पूतनास्तनपयः स पुनातु कृष्णः ॥९०॥

मार मा वस मदीयमानसे

माधवैकनिलये यदृच्छया ।

श्रीरमापतिरिहागमेदसौ

कः सहेत निजवेश्मलङ्घनम् ॥९१॥

आकुञ्चितं जानु करं च वामं

न्यस्य क्षितौ दक्षिणहस्तपद्मे ।

आलोकयन्तं नवनीतखण्डं

बालं मुकुन्दं मनसा स्मरामि ॥९२॥

जानुभ्यामभिधावन्तं पाणिभ्यामतिसुन्दरम् ।

सुकुण्डलालकं बालं गोपालं चिन्तयेदुषः ॥९३॥

विहाय कोदण्डशरौ मुहूर्तं

गृहाण पाणौ मणिचारुवेणुम् ।

मायूरबर्हं च निजोत्तमाङ्गे

सीतापते त्वां प्रणमामि पश्चात् ॥९४॥

अयं क्षीराम्भोधिः पतिरिति गवां पालक इति

श्रितोऽस्माभिः क्षीरोपनयनधिया गोपतनयः ।

अनेन प्रत्यूहो व्यरचि सततं येन जननी-

स्तनादप्यस्माकं सकृदपि पयो दुर्लभमभूत् ॥९५॥

हस्तमाक्षिप्य यातोऽसि बलात्कृष्ण किमद्भुतम् ।

हृदयाद्यदि निर्यासि पौरुषं गणयामि ते ॥९६॥

तमसि रविरिवोद्यन्मञ्चतामम्बुराशौ

प्लव इव तृषितानां स्वादुवर्षीव मेघः ।

निधिरिव विधतानां दीर्घतीव्रामयानां

भिषगिव कुशलं नो दातुमायातु शौरिः ॥९७॥

कोदण्डं मसृणं सुगन्धि विशिखं चक्राब्जपाशाङ्कुशं

हैमीं वेणुलतां करैश्च दधतं सिन्दूरपुञ्चारुणम् ।

कन्दर्पाधिकसुन्दरं स्मितमुखं गोपाङ्गनावेष्टितं

गोपालं सततं भजामि वरदं त्रैलोक्यरक्षामणिम् ॥९८॥

सायङ्काले वनान्ते कुसुमितसमये सैकते चन्द्रिकायां

त्रैलोक्याकर्षणाङ्कं सुरनरगणिकामोहनापाङ्गमूर्तिम् ।

सेव्यं शृङ्गारभावैर्नवरभरितैर्गोपकन्यासहस्रै-

र्वन्देऽहं रसकेलीरतमतिसुभगं वश्य गोपालकृष्णम् ॥९९॥

कदम्बमूले क्रीडन्तं वृन्दावननिवेशितम् ।

पद्मासनस्थितं वन्दे वेणुं गायन्तमच्युतम् ॥१००॥

बालं नीलाम्बुदाभं नवमणिविलसत् किङ्किणीजालबद्ध-

श्रोणीजङ्घान्तयुग्मं विपुलगुरुणखप्रोल्लसत्कण्ठभूषम् ।

फुल्लाम्भोजाभवक्त्रं हतशकटमरुत् पूतनाद्यं प्रसन्नं

गोविन्दं वन्दितेन्द्राद्यमरवरमजं पूजयेद्वासरादौ ॥१०१॥

वन्द्यं देवैर्मुकुन्दं विकसितकुरुविन्दाभमिन्दीवराक्षं

गोगोपीवृन्दवीतं जितरिपुनिवहं कुन्दमन्दारहासम् ।

नीलग्रीवाग्रपिञ्छाकलनसुविलसत्कुन्तलं भानुमन्तं

देवं पीताम्बराढ्यं जप जप दिनशो मध्यमाह्ने रमायै ॥१०२॥

चक्रान्तध्वस्तवैरीव्रजमजितमपास्तावनीभारमाद्यै-

रावीतं नारदाद्यैर्मुनिभिरभिनुतं तत्वनिर्णीतहेतोः ।

सायाह्ने निर्मलाङ्गं निरुपमरुचिरं चिन्तयेन्नीलभासं

मन्त्री विश्वोदयस्थित्यपहरणपदं मुक्तिदं वासुदेवम् ॥१०३॥

कोदन्डमैक्षवमखण्डमिषुं च पौष्पं

चक्राब्जपाशसृणिकाञ्चनवंशनालम् ।

विभ्राणमष्टविधबाहुभिरर्कवर्णं

ध्यायेद्धरिं मदनगोपविलासवेषम् ॥१०४॥

अङ्गुल्याः कः कवाटं प्रहरति कुटिले माधवः किं वसन्तो

नो चक्री किं कुलालो न हि धरणिधरः किं द्विजिह्वः फणीन्द्रः ।

नाहं धाराहिमार्द्री किमसि खगपतिर्नो हरिः किं कपीन्द्र

इत्येवं गोपकन्या प्रतिवचनजितः पातु वश्चक्रपाणिः

॥१०५॥

राधामोहनमन्दिरादुपगतश्चन्द्रावलीमूचिवान्

राधे क्षेममयेऽस्ति तस्य वचनं श्रुत्वाऽऽह चन्द्रावली ।

कंस क्षेममये विमुग्धहृदये कंसः क्व दृष्टस्त्वया

राधा क्वेति विलज्जितो नतमुखः स्मेरो हरिः पातु वः ॥१०६॥

या प्रीतिर्विदुरार्पिते मुररिपो कुन्त्यर्पिते यादृशी

या गोवर्धनमूर्ध्नि या च पृथुके स्तन्ये यशोदार्पिते ।

भारद्वाजसमर्पिते शबरिकादत्तेऽधरे योषितां

या प्रीतिर्मुनिपत्निभक्तिरचितेऽप्यत्रापि तां तां कुरु ॥१०७॥

कृष्णानुस्मरणादेव पादसङ्घातपञ्चरः ।

शतधो भेदमायाति गिरिर्वज्रहतो यथा ॥१०८॥

यस्यात्मभूतस्य गुरोः प्रसादा-

दहं विमुक्तोऽस्मि शरीरबन्धात् ।

सर्वोपदेष्टुः पुरुषोत्तमस्य

तस्यांघ्रिपद्मं प्रणतोस्मि नित्यम् ॥१०९॥

 

॥ इति श्रीकृष्णकर्णामृते तृतीयाश्वासः समाप्तः ॥

 

 

॥ इति श्रीकृष्णकर्णामृतं समाप्तम् ॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP