द्वितीयाश्वासः - श्लोक ५१ ते ७५

'श्रीकृष्ण कर्णामृत’च्या वाचनातून श्रीकृष्णभक्ति अमृताप्रमाणे हे नरदेही आयुष्य अमर बनविते, शिवाय स्तोत्र पठणाचे पुण्य मिळते.


अन्तर्गृहे कृष्णमवेक्ष्य चोरम्

बद्ध्वा कवाटं जननीं गतैका ।

उलूखले दामनिबद्धमेनं

तत्रापि दृष्ट्वा स्तिमिता बभूव ॥५१॥

रत्नस्थले जानुचरः कुमारः

सङ्क्रान्तमात्मीयमुखारविन्दम् ।

आदातु लाभस्तदलाभखेदा-

द्विलोक्य धात्रीवदनं रुरोद ॥५२॥

आनन्देन यशोदया समदनं गोपाङ्गनाभिश्चिरं

साशङ्कं बलविद्विषा सकुसुमैः सिद्धैः पृथिव्याकुलम् ।

सेर्ष्यं गोपकुमारकैस्सकरुणं पौरैर्जनैः सास्मतं

यो दृष्टः स पुनातु नो मुररिपुः प्रोत्क्षिप्तगोवर्धनः ॥५३॥

उपासतामात्मविदः पुराणाः

परं पुमांसं निहितं गुहायाम् ।

वयं यशोदाशिशुबाललीला-

कथासुधासिन्धुषु लीलयामः ॥५४॥

विक्रेतुकामा किल गोपकन्या

मुरारिपादार्पितचित्तवृत्तिः ।

दध्यादिकं मोहवशादवोच-

द्गोविन्द दामोदर माधवेति ॥५५॥

उलूखलं वा यमिनां मनो वा

गोपाङ्गनानां कुचकुट्मलं वा ।

मुरारिनाम्नः कलभस्य नून-

मालानमासीत् त्रयमेव भूमौ ॥५६॥

करारविन्देन पदारविन्दं

मुखारविन्दे विनिवेशयन्तम् ।

वटस्य पत्रस्य पुटे शयानं

बालं मुकुन्दं मनसा स्मरामि ॥५७॥

शम्भो स्वागतमास्यतामित इतो वामेन पद्मासन

क्रौञ्चारे कुशलं सुखं सुरपते वित्तेश नो दृश्यसे ।

इत्थं स्वप्नगतस्य कैटभजितश्श्रुत्वा यशोदा गिरः

किं किं बालक जल्पसीति रचितं धूधूकृतं पातु नः ॥५८॥

मातः किं यथुनाथ देहि चषकं किं तेन पातुं पय-

स्तन्नास्त्यद्य कदास्ति वा निशि निशा का वाऽन्धकारोदये ।

आमील्याक्षियुगं निशाप्युपगता देहीति मातुर्मुहु-

र्वक्षोजांशुककर्षणोद्यतकरः कृष्णस्य पुष्णातु नः ॥५९॥

कालिन्दीपुलिनोदरेषु मुसली यावद्गतः खेलितुं

तावत्कार्परिकं पयः पिब हरे वर्धिष्यते ते शिखा ।

इत्थं बालतया प्रतारणपराः शृत्वा यशोदागिरः

पायान्नस्स्वशिखां स्पृशन् प्रमुदितः क्षीरेऽर्धपीते हरिः ॥६०॥

कैलासे नवनीतति क्षितिरियं पार्जग्धमृल्लोष्टति

क्षीरोदोऽपि निपीतदुग्धति लसत् स्मेरे प्रफुल्ले मुखे ।

मात्राऽजीर्णधिया दृढं चकितया नष्टाऽस्मि दृष्टाः कया

धूधू वत्सक जीव जीव चिरमित्युक्तोऽवतान्नो हरिः ॥६१॥

किञ्चित्कुञ्चितलोचनस्य पिबतः पर्यायपीतस्तनं

सद्यः प्रस्नुतदुग्धबिन्दुमपरं हस्तेन सम्मार्जतः ।

मात्रैकाङ्गुलिलालितस्य चुबुके स्मेराननस्याधरे

शौरेः क्षीणकणान्विता निपतिता दन्तद्युतिः पातु नः ॥६२॥

उत्तुङ्गस्तनमण्डलोपरिलसत्प्रालम्बमुक्तामणे-

रन्तर्बिम्बितमिन्द्रनीलनिकरच्छायानुकारिद्युतेः ।

लज्जाव्याजमुपेत्य नम्रवदना स्पष्टं मुरारेर्वपुः

पश्यन्ती मुदिता मुदोऽस्तु भवतां लक्ष्मीर्विवाहोत्सवे ॥६३॥

कृष्णेनाम्ब गतेन रन्तुमधुना मृद्भक्षिता स्वेच्छया

तत्थं कृष्ण क एवमाह मुसली मिथ्याम्ब पश्याननम् ।

व्यादेहीति विदारिते शिशुमुखे दृष्ट्वा समस्तं जगत्

माता यस्य जगाम विस्मयपदं पायात् स नः केशवः ॥६४॥

स्वाती सपत्नी किल तारकाणां

मुक्ताफलानां जननीति रोषात् ।

सा रोहिणी नीलमसूत रत्नं

कृतास्पदं गोपवधूकुचेषु ॥६५॥

नृत्यन्तमत्यन्तविलोकनीयं

कृष्णं मणिस्थम्भगतं मृगाक्षी ।

निरीक्ष्य साक्षादिव कृष्णमग्रे

द्विधा वितेने नवनीतमेकम् ॥६६॥

वत्स जागृहि विभातमागतं

जीव कृष्ण शरदां शतं शतम् ।

इत्युदीर्य सुचिरं यशोदया

दृश्यमनवदनं भजामहे ॥६७॥

ओष्ठं जिघ्रन् शिशुरिति धिया चुम्बितो वल्लवीभिः

कण्ठं गृह्णन्नरुणितपदं गाढमालिङ्गिताङ्गः ।

दोष्णा लज्जापदमभिमृशन्नङ्कमारोपितात्मा

धूर्तस्वामी हरतु दुरितं दूरतो बालकृष्णः ॥६८॥

एते लक्ष्मण जानकीविरहितं मां खेदयन्त्यम्बुदा

मर्माणीव च घट्टयन्त्यलममी क्रूरः कदम्बानिलः ।

इत्थं व्यहृतपूर्वजन्मचरितं यो राधया वीक्षितः

सेर्ष्यं शङ्कितया स नस्सुखयतु स्वप्नायमानो हरिः ॥६९॥

ओष्ठं मुञ्च हरे बिभेमि भवता पानैर्हता पूतना

कण्ठाश्लेषममुं जहीहि दलितावालिङ्गनेनार्जुनौ ।

मा देहि च्छुरितं हिरण्यकशिपुर्नीतो नखैः पञ्चता-

मित्थं वारितरात्रिकेलिरवताल्लक्ष्म्यापहासाद्धरिः ॥७०॥

रामो नाम बभूव हुं तदबला सीतेति हुं तौ पितु-

र्वाचा पञ्चवटीतटे विहरतस्तामाहरद्रावणः ।

निद्रार्थं जननी कथामिति हरेर्हुङ्कारतः शृण्वतः

सौमित्रे क्व धनुर्धनुर्धनुरिति व्यग्रा गिरः पातु नः ॥७१॥

बालोऽपि शैलोद्धरणाग्रपाणि-

र्नीलोऽपि नीरन्ध्रतमः प्रदीपः ।

धीरोऽपि राधानयनावबद्धो

जारोऽपि संसारहरः कुतस्त्वम् ॥७२॥

बालाय नीलवपुषे नवकिङ्किणीक-

जालाभिरामजघनाय दिगम्बराय ।

शार्दूलदिव्यनखभूषणभूषिताय

नन्दात्मजाय नवनीतमुषे नमस्ते ॥७३॥

पाणौ पायसभक्तमाहितरसं विभ्रन्मुदा दक्षिणे

सव्ये शारदचन्द्रमण्डलनिभं हव्यंगवीनं दधत् ।

कण्ठे कल्पितपुण्डरीकनखमप्युद्दामदीप्तिं वहन्

देवो दिव्यदिगम्बरो दिशतु नस्सौख्यं यशोदाशिशुः ॥७४॥

किङ्किणिकिणिकिणिरभसै-

रङ्गणभुवि रिङ्खणैः सदाऽटन्तम् ।

कुङ्कुणुकुणुपदयुगलं

कङ्कणकरभूषणं हरिं वन्दे ॥७५॥

N/A

References : N/A
Last Updated : April 29, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP