द्वैतविवेकः - श्लोक १ ते २०

'सार्थपंचदश्याम्' या ग्रंथात श्रीशंकराचार्यांनी मानवाच्या आयुष्यातील तत्वज्ञान सोप्या भाषेत विशद केले आहे.


ईश्वरेणापि जीवेन सृष्टं द्वैतं प्रपञ्च्यते । विवेके सति जीवेन हेयो बन्धः स्फुटी भवेत् ॥१॥

मायां तु प्रकृतिं विद्यान् मायिनं तु महेश्वरम् । स मायी सृजतीत्य् आहुः श्वेताश्वतर शाखिनः ॥२॥

आत्मा वा इदम् अग्रे ऽभूत् स ईक्षत सृजा इति । संकल्पेनासृजल् लोकान् स एतान् इति बह्वृचाः ॥३॥

खं वाय्व् अग्नि जलोर्व्योषध्य् अन्न देहाः क्रमाद् अमी । सम्भूता ब्रह्मणस् तस्माद् एतस्माद् आत्मनो ऽखिलाः ॥४॥

बहु स्याम् अहम् एवातः प्रजायेयेति कामतः । तपस् तप्त्वा ऽसृजत् सर्वं जगद् इत्य् आह तित्तिरिः ॥५॥

इदम् अग्रे सद् एवासीद् बहुत्वाय तदैक्षत । तेजो ऽबन्नाण्डजादीनि ससर्जेति च सामगाः ॥६॥

विस्फुलिङ्गा यथा वह्नेर् जायन्ते ऽक्षरतस् तथा । विविधाश् चिज् जडा भावा इत्य् आथर्वणिक श्रुतिः ॥७॥

जगद् अव्याकृतं पूर्वम् आसीद् व्याक्रियताधुना । दृश्याभ्यां नाम रूपाभ्यां विराड् आदिषु ते स्फुटे ॥८॥

विराण् मनुर् नरो गावः खराश्वाजावयस् तथा । पिपीलिकावधि द्वन्द्वम् इति वाजसनेयिनः ॥९॥

कृत्वा रूपान्तरं जैवं देहे प्राविशद् ईश्वरः । इति ताः श्रुतयः प्राहुर् जीवत्वं प्राण धारणात् ॥१०॥

चैतन्यं यद् अधिष्ठानं लिङ्गदेहश् च यः पुनः । चिच् छाया लिङ्गदेहस्था तत् संघो जीव उच्यते ॥११॥

माहेश्वरी तु माया या तस्या निर्माण शक्तिवत् । विद्यते मोहशक्तिश् च तं जीवं मोहयति असौ ॥१२॥

मोहाद् अनीशतां प्राप्य मग्नो वपुषि शोचति । ईश सृष्टम् इदं द्वैतं सर्वम् उक्तं समासतः ॥१३॥

सप्तान्न ब्राह्मणे द्वैतं जीवसृष्टं प्रपञ्चितम् । अन्नानि सप्तज्ञानेन कर्मणा ऽजनयत् पिता ॥१४॥

मर्त्यानाम् एकं देवान्ने द्वे पश्वान्नं चतुर्थकम् । अन्यत् त्रितयम् आत्मार्थम् अन्नानां विनियोजनम् ॥१५॥

व्रीह्यादिकं दर्शपूर्णमासौ क्षीरं तथा मनः । वाक् प्राणश् चेति सप्तत्वम् अन्नानाम् अवगम्यताम् ॥१६॥

ईशेन यद्यप्य् एतानि निर्मितानि स्वरूपतः । तथापि ज्ञानकर्मभ्यां जीवो ऽकार्षीत् तद् अन्नताम् ॥१७॥

ईशकार्यं जीवभोग्यं जगद् द्वाभ्यां समन्वितम् । पितृजन्या भर्तृभोग्या यथा योषित् तथेष्यताम् ॥१८॥

मायावृत्त्यात्मको हीशसंकल्पः साधनं जनौ । मनो वृत्त्य् आत्मको जीव संकल्पो भोग साधनम् ॥१९॥

ईश निर्मित मण्य् आदौ वस्तुन्य् एक विधे स्थिते । भोक्तृ धी वृत्ति नानात्वात् तद् भोगो बहुधेष्यते ॥२०॥

N/A

References : N/A
Last Updated : March 12, 2010

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP