मंगलाचरण

This daily activities in morning. That can be performed to remember God while you start your day.

श्रीगणेशाय नमः। श्रीसरस्वत्यै नमः। श्रीगुरुभ्यो नमः।
श्रीकुलदेवताभ्यो नमः। श्रीमातापितृभ्यां नमः।
करदर्शन

कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती।
करमूले तु गोविन्दं प्रभाते करदर्शनम॥ १ ॥

भूमिवन्दन

समुद्रवसने देवि पर्वतस्तनमन्डले।
विष्णुपत्नि ! नमस्तुभ्यं पादस्पर्शं क्षमस्व मे॥ २ ॥

प्रातःस्मरण

गणनाथसरस्वतीरविशुक्रबृहस्पती‌‌‍न् ।
पंञ्चैतान्संस्मरेन्नित्यंवेदवाणीप्रवृत्तये॥ ४ ॥
विनायकं गुरुं भानुं ब्रम्हविष्णुमहेश्र्वरा‌न्
सरस्वतीं प्रणौम्याद्यौ सर्वकार्यार्थसिध्दये॥ ५ ॥
अभीप्सितार्थसिंध्दयर्थं पूजितो यः सुरासुरैः।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः॥ ६ ॥
गुरुर्ब्रम्हा गुरर्विष्णु गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरुवे नमः ॥ ७ ॥
पुण्यश्लोको नलो राजा पण्यश्लोको युधिष्ठिरः ।
पुण्यश्लोको च विदेहश्र्च पुण्यश्लोको जनार्दनः ॥ ८ ॥
कर्कोटकास्य नागस्य दमयन्त्या नलस्य च ।
ऋतुपर्णस्य राजर्षेः कीर्तनं कलिनाशनम् ॥ ९ ॥
अश्र्वत्थामा बलिर्व्यासो हनुमांश्र्च बिभीषणः ।
कृपः परशुरामश्र्च सप्तैते चिरजीवनः ॥ १० ॥
सप्तैतान संस्मरेनित्यं मार्कण्डेयमथाष्टम‍म् ।
जीवेव्दर्षशतं साग्रमपमृत्युविवर्जितः ॥ ११ ॥
बलिर्बिभीषणो भीष्मो प्रल्हादो नारदो ध्रुवः ।
षडैते वैष्णवास्तेषां स्मरणं पापनाशनम‌‌ ॥ १२ ॥
अहल्या द्रोपदी सीता तारा मन्दोदरी तथा ।
पञ्चकन्याः स्मरेन्नित्यं महापातकनाशनम ॥ १३ ॥
अयोध्या मथुरा माया काशी कञ्ची अवन्तीका ।
पुरी द्वारावती चैव सप्तैता मोक्षदायिकाः ॥ १४ ॥
कृष्णाय वासुदेवाय हरये प्रमात्मने ।
प्रणतक्लेशनाशाय गोविन्दाय नमो नमः ॥ १५ ॥
वसुदेवसुतम देवं कंसचाणूरमर्दनम ।
देवकीपरमान्दं कृष्णं वन्दे जगदगुरुम ॥ १६ ॥
उत्तिष्ठिउत्तिष्ठ गोविन्द उत्तिष्ठ गरुडध्वज‌ः ।
उत्तिष्ठ कमलाकान्त त्रैलोक्यं मङ्गलं कुरुः ॥ १७ ॥
मङ्गलं पुण्डरीकाक्षो मङ्गलायतनं हरिः ॥ १७ ॥
विश्र्वेशम माढवं ढुण्ढिं दण्डपाणिं च भैरवम ।
वन्दे कशीम गुहां गग्ङां भवानीं मणिकार्णिकाम ॥ १८ ॥
प्रातः स्मरामि गननाथमनाथबन्धुं । सिन्दूरपूरपरिशोभितगण्ड्युग्मम ।
उद्द्ण्ड्विघ्नपरिखण्डचण्डद्ण्डमाखण्डलादिसुरनायकवृन्दवन्द्यम ॥ २० ॥
प्रातः स्मरामि भवभितिहरं सुरेशं गंगाधरं वृषभवाहनमम्बिकेशम ।
खट्वांगशूलवरदाभयहस्तमीशं संसाररोगहरमौषध्मद्वितीयम ॥ २१ ॥
ब्रम्हा मुरारिस्त्रिपरन्तकारिर्भानुः शशी भूमिसुतो बुध्श्र्च ।
गुरुश्र्च शुक्रः शनिराहुकेतवः कुर्वन्तु सर्वे मम सुप्रभातम ॥ २२ ॥

देवांच्याभूपाळ्या
कांकडआरती १
कांकडआरती २

मुखप्रक्षालन
कांकडा झाला आतां मुख प्रक्षाळा ।
नवनीत शर्करा घेउनि आली वैधर्भीबाळा ॥ ध्रु . ॥
उठले श्रीहरी नवरत्न चवरंगी ।
भाळी रेखिला कस्तुरी टिळा चंदनसर्वांगी ।
सुवासिक तुळशीची माळा शिंरीं मुगूट नवरंगी ॥ १ ॥
रत्नखचित तबकीं भरल्या नवनवीत शर्करा ।
तांबुल घेउन सवें चालिले वारिती चामरा ।
तयेवेळीं वर्णिती चारी साही आठरा ॥ २ ॥
आपापल्या जागीं बैसली भक्तसभा दाट ।
आनंदे गर्जती परी ठेवुनी लल्लाट ।
शुकसनकदिक वसिष्ठ नारद भेंटूं आले नीलकंठ ॥ ३ ॥
उध्दव अक्रूर उभे राहिले जोडुनियां करां ।
याचक आले दान मागण्या द्यावें सर्वेश्र्वरा ।
तुकया दासा भजन दे उचित निरंतरा ॥ ४ ॥
स्नानविधी

दररोज सकाळी , दुपारी व संध्याकाळी याप्रमाणे त्रिकाळ्स्नान करणे उत्तम . तथापि त्यांतही दररोज सकाळी सूर्योदयापूर्वी स्नान करणे सर्व दॄष्टीनी अत्यंत आवश्यक आहे . आपण दररोज तीर्थचे ठिकाणी जाऊन स्नान करु शकत नाही . यासाठी स्नान चालू असता पुढिल श्लोक म्हणून तीर्थ - स्नानाचे पुण्य संपादन करावे .
स्नानकरतानाम्हणावयाचेश्लोक

गंगे च यमुने चैव गोदावरि सरस्वती ।
नर्मदे सिंधु कावेरि जलेऽस्मिन सन्निधिं कुरु ॥
नमामि गंगे तव पादपक्ङ्जं , सुरासुरैरर्वन्दितदिव्यरुपम् ।
भुक्तिं च मुक्तिं च ददासि नित्यं , भावानुसारेण सदा नराणाम् ।
गंगागंगेतियो ब्रूयात् योजनानां शतैरपि ।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥
गंगाद्वारे कुशावतें बिल्वले निलपर्वते ।
स्नात्वा कनखले तीर्थे पुनर्जन्म न विद्यते
पापोऽहं पापकर्माऽहं पापात्मा पापसंभवः ।
त्राहि मां कृपया गंगे सर्वपापहरा भव ।
पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा ।
आगच्छतु पवित्राणि स्नानकाले सदा मम ॥
त्वं राजा सर्वतीर्थानां त्वमेव जगतः पिता ।
याचितं देहि मे तीर्थं तीर्थराज नमोऽस्तुते ।
अपामधिप्तिस्त्वं च तीर्थेषु वसतिस्तव ।
वरुणाय नमस्तुभ्यं स्नानानुज्ञां प्रयच्छ मे ॥
अधिष्ठत्र्यश्र्च तीर्थानां तीर्थेषु विचरन्ति याः ।
देवतास्ताः प्रच्छन्तु स्नानअज्ञां मम सर्वदा॥
सूर्यनमस्कार

स्नान केल्यावर शास्त्रोक्त पध्द्तीने सूर्य नमस्कार घालावे . सूर्य ही तेजस्वी देवता असून तिची उपासना केली असता आरोग्य लाभते . आरोग्य हाच आपल्या जीवनाचा पाया आहे . प्रथम आचमन , प्राणायाम करावा . त्यानंतर नमस्कार घालावे . सुरवात पढीलप्रमाणे करावी .
ध्येयःसदा सीवतॄमण्डलमध्यवर्ती , नारयणःसरजासनसंनिविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी , हारी हिरण्मवपुर्धॄतशंखचक्रः ।
सूर्याचीबारानावे

१ . ॐ मित्राय नमः
२ . ॐ रवये नमः
३ . ॐ सूर्याय नमः
४ . ॐ भनवे नमः
५ . ॐ खगाय नमः
६ . ॐ पूष्णे नमः
७ . ॐ हिरण्यगर्भाय नमः
८ . ॐ मरीचये नमः
९ . ॐ आदित्याय नमः
१० . ॐसवीत्रए नमः
११ . ॐ अकर्य नमः
१२ . ॐ भास्कराय नमः
ॐ श्रीसवितृसूर्यनारायणाय नमः ।
मित्ररविसूर्यभानुखगपूषहिरण्यगर्भरीच्यादित्यसवित्रर्कभास्केरेभ्यो नमो नमः ॥
नमस्कार घालून झाल्यावर खालील श्लोक म्हणावे व तीर्थ घ्यावे :
आदित्यस्य नमस्कारान् ये कुर्वन्ति दिने दिने ।
जन्मान्तरसहस्त्रेषु दरिद्र्यं नोपजायते ॥ १ ॥
अकालमृत्युहरणं सर्वव्याधिविनाशनम्।
सूर्यपादोदकं तीर्थं जठरे धार्याम्यहम् ॥ २ ॥
अनेन सूर्यनमस्काराख्येन कर्माणा श्रीसवितॄसूर्यनारयणः प्रीयताम् ।

N/A

N/A
Last Updated : February 10, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP