-
FULFILLED , p. p.
सम्पूर्णः -र्णा -र्णं, पूर्णीभूतः -ता -तं, सम्पन्नः -न्ना -न्नं,निष्पन्नः -न्ना -न्नं, सिद्धः -द्धा -द्धं, साधितः -ता -तं, कृतार्थीभूतः -ता -तं,निर्वृत्तः -त्ता -त्तं;
‘one whose wishes are fulfilled,’ पूर्णकामः -मा-मं, कृतार्थः -र्था -र्थं.
-
adj
Site Search
Input language: