-
विदारित
-
adj
-
विदारित
-
LACERATED , p. p.
विदारितः -ता -तं, विदीर्णः -र्णा -र्णं, दारितः -ता -तं,दीर्णः -र्णा -र्णं, प्रविदारितः -ता -तं, विभिन्नः -न्ना -न्नं, भिन्नः -न्ना -न्नं,विदलितः -ता -तं, दलितः -ता -तं, पाटितः -ता -तं, विपाटितः -ता -तं,विदलीकृतः -ता -तं.
Site Search
Input language: