-
जडबुद्धि-
-
जन्मजड
-
वेडसर
-
IDIOTIC , a.
जडः -डा -डं, मूढः -ढा -ढं, मूर्खः -र्खा -र्खं, न्यूनबुद्धिः -द्धिः -द्धि,न्यूनधीः -धीः -धि, निर्बुद्धिः -द्धिः -द्धि, अल्पबुद्धिः -द्धिः -द्धि, निर्बोधः-धा -धं, बुद्धिविकलः -ला -लं, बालिशः -शा -शं, वैधेयः -यी -यं.
Site Search
Input language: