-
CHEERFUL , a.
आनन्दी -न्दिनी -न्दि (न्), सानन्दः -न्दा -न्दं, हृष्टः -ष्टा -ष्टं,प्रहृष्टः -ष्टा -ष्टं, हर्षयुक्तः -क्ता -क्तं, हृष्टहृदयः -या -यं, हृष्टमानसः -सी -सं,हर्षमाणः -णा -णं, प्रफुल्लः -ल्ला -ल्लं, प्रमनाः -नाः -नः (स्), उल्लसः -सा-सं -सितः -ता -तं, उल्लासितः -ता -तं, विकुर्व्वाणः -णा -णं. —
(Having a cheerful countenance) प्रफुल्लवदनः -ना -नं or फुल्लवदनः,सुहसाननः -ना -नं, प्रसन्नवदनः -ना -नं, सदैव प्रहसितवदनः -ना -नं.
-
adj
-
प्रसन्न, हसतमुख
Site Search
Input language: