Dictionaries | References

अश्वः

   
Script: Devanagari

अश्वः     

noun  ग्राम्यपशुः- नरजातीयः यः वेगवान् अस्ति।   Ex. अश्वः रथाय युज्यते।
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
तुरगः तुरङ्गः तुरङ्गमः वाजी हयः पीतिः पीती वीतिः घोटः घोटकः वाहः अर्वा गन्धर्वः सैन्धवः सप्तिः हरिः
Wordnet:
asmঘোঁৰা
bdबुन्दा गराइ
gujઘોડો
kasگُر
malകുതിര
mniꯁꯒꯣꯜ꯭ꯂꯥꯕ
nepघोडा
tamஆண்குதிரை
noun  चतुरङ्गक्रीडायाः खेलनी।   Ex. तस्य अश्वः हतः।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
bdगराइ
mniꯁꯒꯣꯜ
telగుర్రం
urdگھوڑا
noun  ग्राम्यपशुविशेषः यः विषाणहीनः चतुष्पादः।   Ex. राणाप्रतापस्य अश्वस्य नाम चेतकः इति आसीत्।
HOLO MEMBER COLLECTION:
अश्वसेना अश्वशाला
HYPONYMY:
आजानेयः बलाहकः अश्वः वीरभद्रः आरोहणाश्वः रथाश्वः श्यामकर्ण दानवज्रः बादामी अश्वशावः उकनाहः कोकाहः तुर्कः उच्चैःश्रवाः खञ्जनः घोटिका सदश्वः हेल्लाभः अश्वकः वाह्लीकाश्वः वृषणाश्वः
MERO COMPONENT OBJECT:
अश्वखुरः
ONTOLOGY:
स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
वाजी हयः तुरगः तुरङ्गः तुरङ्गमः सैन्धवः पीतिः पीती घोटकः घोटः वीतिः वाहः अर्वा गन्धर्वः सप्तिः हरिः
Wordnet:
asmঘোৰা
benঘোড়া
gujઘોડો
hinघोड़ा
kanಕುದುರೆ
kokघोडो
malകുതിര
marघोडा
mniꯁꯒꯣꯜ
nepघोडा
oriଘୋଡ଼ା
panਘੋੜਾ
tamகுதிரை
telగుర్రం
urdگھوڑا , اسپ

Related Words

अश्वः   बुन्दा गराइ   ஆண்குதிரை   گُر   ঘোঁৰা   घोडो   കുതിര   ଘୋଡ଼ା   horse   घोडा   ঘোড়া   घोड़ा   ઘોડો   male horse   ਘੋੜਾ   equus caballus   घोटः   घोटकः   तुरगः   तुरङ्गः   तुरङ्गमः   अर्वा   पीतिः   पीती   वाहः   वीतिः   हयः   त्रिपन्नः   आरोहणाश्वः   शृङ्गहीन   सैन्धवः   गन्धर्वः   सप्तिः   आजानेयः   कच्छदेशीय   आशुश्रवाः   उकनाहः   दानवज्रः   ययुः   निर्णरः   पीयूषवर्णः   वाह्लीकाश्वः   वृषणाश्वः   वरारोहः   steed   stallion   pony   अश्वकः   अश्वबन्धकः   काठियावाडः   उच्चैःश्रवाः   remount   कुप्पकम्   कुवलयाश्वः   रथाश्वः   पिच्छिलपादः   सदश्वः   वक्त्रपट्टः   अनियन्त्रित   तुर्कः   दर्भकः   nag   अश्वमेधः   निर्झरः   हरिः   geld   बलाहकः   खञ्जनः   वाजी   अनिगीर्ण   यजुः   hack   सुग्रीवः   बादामी   पृषत्   उदञ्च्   कर्क   श्वन्   हरित्   लोहित   चतुर्   जाति   हरि   कपिल   १४   હિલાલ્ શુક્લ પક્ષની શરુના ત્રણ-ચાર દિવસનો મુખ્યત   ନବୀକରଣଯୋଗ୍ୟ ନୂଆ ବା   વાહિની લોકોનો એ સમૂહ જેની પાસે પ્રભાવી કાર્યો કરવાની શક્તિ કે   સર્જરી એ શાસ્ત્ર જેમાં શરીરના   ન્યાસલેખ તે પાત્ર કે કાગળ જેમાં કોઇ વસ્તુને   બખૂબી સારી રીતે:"તેણે પોતાની જવાબદારી   ਆੜਤੀ ਅਪੂਰਨ ਨੂੰ ਪੂਰਨ ਕਰਨ ਵਾਲਾ   బొప్పాయిచెట్టు. అది ఒక   लोरसोर जायै जाय फेंजानाय नङा एबा जाय गंग्लायथाव नङा:"सिकन्दरनि खाथियाव पोरसा गोरा जायो   आनाव सोरनिबा बिजिरनायाव बिनि बिमानि फिसाजो एबा मादै   भाजप भाजपाची मजुरी:"पसरकार रोटयांची भाजणी म्हूण धा रुपया मागता   नागरिकता कुनै स्थान   ३।। कोटी   foreign exchange   foreign exchange assets   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP