-
पु. स्वर्ग
-
Heaven,s.
दिव्f.,द्योf.,स्वर्गः, त्रिदिवः-वं, सुरलोकः, त्रिदशालयः, त्रिविष्टपं, नाकः, स्वर् ind.; ‘h. of Vishnu’ वैकुंठं; ‘this is a h. on earth’ भूस्वर्गायमानमेतत्स्थलं, स्थानां- -तरगतः स्वर्गः (V. 2).
-
2
आकाशः-शं, नभस् n.,गगनं-णं;See
-
Sky. 3 God,q. v.;
परमे- -श्वरः, विधिः, ईश्वरः; ‘h. and earth’ द्यावा- -पृथिव्यौ, द्यावाभूमी, रोदसी-स्यौ, द्यावाक्षमे; ‘h. -born’ दिविज, स्वर्गीय, स्वर्गोत्पन्न.
Site Search
Input language: