-
Undesigned,a.
अनभिप्रेत, अबुद्धिपूर्व.
-
-ly,adv.
अज्ञानतः, अबोधपूर्वं, अकामत.
-
UNDESIGNED , a.
अबुद्धिपूर्व्वः -र्व्वा -र्व्वं, अबोधपूर्व्वः &c., अमतिपूर्व्वकः -का-कं, असङ्कल्पपूर्व्वकः &c., अज्ञानपूर्व्वकः &c., असङ्कल्पकृतः -ता -तं,अबुद्धिकृतः &c., असाङ्कल्पिकः -की -कं, असङ्कल्पितः &c., अनुद्दिष्टः-ष्टा -ष्टं, अनभिप्रेतः &c.
Site Search
Input language: