-
Co-equal,a.
समानपदस्थ, स-सह-धर्मन्, समानभाव
-
-ity,
समानावस्था; तुल्यभागः, सहधर्मः, तुल्यपदत्वं.
-
COEQUAL , a.
अन्येन समः -मा -मं or समानः -ना -नं or तुल्यः -ल्या -ल्यं,समानपदस्थः -स्था -स्थं, समानजातीयः -या -यं, समभावः -वी -वं, सहधर्म्मी-र्म्मिणी -र्म्मि (न्), सधर्म्मा -र्म्मा -र्म्म (न्).
Site Search
Input language: