-
Fulsome,a.
गर्हित, कुत्सित, गर्ह्य, बीभत्स- -जनक, विरस.
-
FULSOME , a.
बीभत्सजनकः -का -कं, विरसः -सा -सं, अरुचिरः -रा -रं,घृणाजनकः -का -कं, कुत्सितः -ता -तं, गर्ह्यः -र्ह्या -र्ह्यं, वैराग्यकृत्m. n.
-
-ness,s.
विरसता, गर्ह्यता.
Site Search
Input language: