संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|कोटिरुद्रसंहिता|

कोटिरुद्रसंहिता - अध्यायः १३

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


सूत उवाच ॥
यथाभवल्लिंगरूपः संपूज्यस्त्रिभवे शिवः ॥
तथोक्तं वा द्विजाः प्रीत्या किमन्यच्छ्रोतुमिच्छथ ॥१॥
ऋषय ऊचुःअन्धकेश्वरलिंगस्य महिमानं वद प्रभो ॥
तथान्यच्छिवलिंगानां प्रीत्या वक्तुमिहार्हसि ॥२॥
सूत उवाच ॥
पुराब्धिगर्तमाश्रित्य वसन्दैत्योऽन्धकासुरः ॥
स्ववशं कारयामास त्रैलोक्यं सुरसूदनः ॥३
तस्माद्गर्ताच्च निस्सृत्य पीडयित्वा पुनः प्रजाः ॥
प्राविशच्च तदा दैत्यस्तं गर्तं सुपराक्रमः ॥४॥
देवाश्च दुःखितः सर्वे शिवं प्रार्थ्य पुनःपुनः ॥
सर्वं निवेदयामासुस्स्वदुःखं च मुनीश्वराः ॥५॥
सूत उवाच ॥
तदाकर्ण्य वचस्तेषां देवानां परमेश्वरः ॥
प्रत्युवाच प्रसन्नात्मा दुष्टहंता सतां गतिः ॥६॥
शिव उवाच ॥
घातयिष्यामि तं दैत्यमन्धकं सुरसूदनम् ॥
सैन्यं च नीयतान्देवा ह्यायामि च गणैस्सह ॥७॥
तस्माद्गर्तादंधके हि देवर्षिद्रुहि भीकरे ॥
निस्सृते च तदा तस्मिन्देवा गर्तमुपाश्रिताः ॥८॥
दैत्याश्च देवताश्चैव युद्धं चक्रुः सुदारुणम् ॥
शिवानुग्रहतो देवाः प्रबलाश्चाभवँस्तदा ॥९॥
देवैश्च पीडितः सोपि यावद्गर्तमुपागतः ॥
तावच्छूलेन संप्रोतः शिवेन परमात्मना ॥१०॥
तत्रत्यश्च तदा शंभुं ध्यात्वा संप्रार्थयत्तदा ॥
अन्तकाले च त्वां दृष्ट्वा तादृशो भवति क्षणात् ॥११॥
इत्येवं संस्तुतस्सोपि प्रसन्नः शंकरस्तदा ॥
उवाच वचनं तत्र वरं ब्रूहि ददामि ते ॥१२॥
इत्येवं वचनं श्रुत्वा स दैत्यः पुनरब्रवीत् ॥
सुप्रणम्य शिवं स्तुत्वा सत्त्वभावमुपाश्रितः ॥१३॥
अन्धक उवाच ॥
यदि प्रसन्नो देवेश स्वभक्तिं देहि मे शुभाम् ॥
कृपां कृत्वा विशेषेण संस्थितो भव चेह वै ॥१४॥
सूत उवाच ॥
इत्युक्तस्तेन दैत्यं तं तद्गर्ते चाक्षिपद्धरः ॥
स्वयं तत्र स्थितो लिंगरूपोऽसौ लोककाम्यया ॥१५॥
अन्धकेशं च तल्लिंगं नित्यं यः पूजयेन्नरः ॥
षण्मासाज्जायते तस्य वांछासिद्धिर्न संशयः ॥१६॥
वृत्त्यर्थं पूजयेल्लिंगं लोकस्य हितकारकम् ॥
षण्मासं यो द्विजश्चैव स वै देवलकः स्मृतः ॥१७॥
यथा देवलकश्चैव स भवेदिह वै तदा ॥
देवलकश्च यः प्रोक्तो नाधिकारो द्विजस्य हि ॥१८॥
 ॥ऋषय ऊचुः ॥
देवलकश्च कः प्रोक्तः किं कार्यं तस्य विद्यते ॥
तत्त्वं वद महाप्राज्ञ लोकानां हितहेतवे ॥१९॥
सूत उवाच ॥
दधीचिर्नाम विप्रो यो धर्मिष्ठो वेदपारगः ॥
शिवभक्तिरतो नित्यं शिवशास्त्रपरायणः ॥२०॥
तस्य पुत्रस्तथा ह्यासीत्स्मृतो नाम्ना सुदर्शनः ॥
तस्य भार्या दुकूला च नाम्ना दुष्टकुलोद्भवा ॥२१॥
तद्वशे स च भर्तासीत्तस्य पुत्रचतुष्टयम् ॥
सोऽपि नित्यं शिवस्यैव पूजां च स्म करोत्यसौ ॥२२॥
दधीचेस्तु तदा ह्यासीद्ग्रामान्तरनिवेशनम् ॥
ज्ञातिसंयोगतश्चैव ज्ञातिभिर्न स मोचितः ॥२३॥
कथयित्वा च पुत्रं स शिवभक्तिरतो भव ॥
इत्युक्त्वा स गतो मुक्तो दाधीचिश्शैवसत्तमः ॥२४॥
सुदर्शनस्तत्पुत्रोऽपि शिवपूजां चकार ह ॥
एवं चिरतरः कालो व्यतीयाय मुनीश्वराः ॥२५॥
एवं च शिवरात्रिश्च समायाता कदाचन ॥
तस्यां चोपोषितास्सर्वे स्वयं संयोगतस्तदा ॥२६॥
पूजां कृत्वा गतस्सोऽपि सुदर्शन इति स्मृतः ॥
स्त्रीसंगं शिवरात्रौ तुं कृत्वा पुनरिहागतः ॥२७॥
न स्नानं तेन च कृतं तद्रात्र्यां शिवपूजनम् ॥
तेन तत्कर्मपाकेन क्रुद्धः प्रोवाच शङ्करः ॥२८॥
महेश्वर उवाच ॥
शिवरात्र्यां त्वया दुष्ट सेवनं च स्त्रियाः कृतम् ॥
अस्नातेन मदीया च कृता पूजाविवेकिना ॥२९॥
ज्ञात्वा चैवं कृतं यस्मात्तस्मात्त्वं जडतां व्रज ॥
ममास्पृश्यो भव त्वं च दूरतो दर्शनं कुरु ॥३०॥
सूत उवाच ॥
इति शप्तो महेशेन दाधीचिस्स सुदर्शनः ॥
जडत्वं प्राप्तवान्सद्यश्शिवमायाविमोहितः ॥३१॥
एतस्मिन्समये विप्रा दधीचिः शैवसत्तमः ॥
ग्रामान्तरात्समायातो वृत्तान्तं श्रुतवाँश्च सः ॥३२॥
शिवेन भर्त्सितः सोऽपि दुःखितोऽभूदतीव हि ॥
रुरोद हा हतोऽश्मीति दुःखेन सुतकर्मणा ॥३३॥
पुनःपुनरुवाचेति स दधीचिस्सतां मतः ॥
अनेनेदं कुपुत्रेण हतं मे कुलमुत्तमम् ॥३४॥
स पुत्रोऽपि हतो भार्यां पुंश्चलीं कृतवान्द्रुतम् ॥
पश्चात्तापमनुप्राप्य स्वपित्रा परिभर्त्सितः ॥३५॥
तत्पित्रा गिरिजा तत्र पूजिता विधिभिर्वरैः ॥
सुयत्नतो महाभक्त्या स्वपुत्रसुखहेतवे ॥३६॥
सुदर्शनोऽपि गिरिजां पूजयामास च स्वयम् ॥
चण्डीपूजनमार्गेण महाभक्त्या शुभैः स्तवैः ॥३७॥
एवं तौ पितृपुत्रौ हि नानोपायैः सुभक्तितः ॥
प्रसन्नां चक्रतुर्देवीं गिरिजां भक्तवत्सलाम् ॥३८॥
तयोः सेवाप्रभावेण प्रसन्ना चण्डिका तदा ॥
सुदर्शनं च पुत्रत्वे चकार गिरिजा मुने ॥३९॥
शिवं प्रसादयामास पुत्रार्थे चण्डिका स्वयम् ॥
क्रुद्धाऽक्रुद्धा पुनश्चण्डी तत्पुत्रस्य प्रसन्नधीः ॥४०॥
अथाज्ञाय प्रसन्नं तं महेशं वृषभध्वजम् ॥
नमस्कृत्य स्वयं तस्य ह्युत्संगे तं न्यवेशयत् ॥४१॥
घृतस्नानं ततः कृत्वा पुत्रस्य गिरिजा स्वयम् ॥
त्रिरावृत्तोपवीतं च ग्रन्थिनैकेन संयुतम् ॥४२॥
सुदर्शनाय पुत्राय ददौ प्रीत्या तदाम्बिका ॥
उद्दिश्य शिवगायत्रीं षोडशाक्षरसंयुताम् ॥४३॥
तदोंनमः शिवायेति श्रीशब्द पूर्वकाय च ॥
वारान्षोडश संकल्पपूजां कुर्यादयं बटुः ॥४४॥
आस्नानादिप्रणामान्तं पूजयन्वृषभध्वजम् ॥
मंत्रवादित्रपूजाभिस्सर्षीणां सन्निधौ तथा ॥४५॥
नाममंत्राननेकांश्च पाठयामास वै तदा ॥
उवाच सुप्रसन्नात्मा चण्डिका च शिवस्तथा ॥४६॥
मदर्पितं च यत्किंचिद्धनधान्यादिकन्तथा ॥
तत्सर्वं च त्वया ग्राह्यं न दोषाय भविष्यति ॥४७॥
मम कृत्ये भवान्मुख्यो देवीकृत्ये विशेषतः ॥
घृततैलादिकं सर्वं त्वया ग्राह्यं मदर्पितम् ॥४८॥
प्राजापत्यं भवेद्यर्हिं तर्ह्येको हि भवान्भवेत् ॥
तदा पूजा च सम्पूर्णान्यथा सर्वा च निष्फला ॥४९॥
तिलकं वर्तुलं कार्यं स्नानं कार्यं सदा त्वया ॥
शिवसन्ध्या च कर्तव्या गायत्री च तदीयिका ॥५०॥
मत्सेवां प्रथमं कृत्वा कार्यमन्यत्कुलोचितम् ॥
एवं कृतेऽखिले भद्रं दोषाः क्षान्ता मया तव ॥५१॥
 ॥सूत उवाच ॥
इत्युक्त्वा तस्य पुत्राश्च चत्वारो बटुकास्तदा ॥
अभिषिक्ताश्चतुर्दिक्षु शिवेन परमात्मना ॥५२॥
चण्डी चैवात्मनिकटे पुत्रं स्थाप्य सुदर्शनम् ॥
तत्पुत्रान्प्रेरयामास वरान्दत्त्वा ह्यनेकशः ॥५३॥
देव्युवाच ॥
उभयोर्युवयोर्मध्ये वटुको यो भवेन्मम ॥
तस्य स्याद्विजयो नित्यं नात्र कार्या विचारणा ॥५४॥
भवांश्च पूजितो येन तेनैवाहं प्रपूजिता ॥
कर्तव्यं हि भवद्भिश्च स्वीयं कर्म सदा सुत ॥५५॥
सूत उवाच ॥
एवं तस्मै वरान्दत्तास्सपुत्राय महात्मने ॥
सुदर्शनाय कृपया शिवाभ्यां जगतां कृते ॥५६॥
शिवाभ्यां स्थापिता यस्मात्तस्मात्तं वटुकाः स्मृताः ॥
तपोभ्रष्टाश्च ये जाताः स्मृतास्तस्मात्तपोधमाः ॥५७॥
शिवयोः कृपया सर्वे विस्तारं बहुधा गताः ॥
तेषां च प्रथमा पूजा महापूजा महात्मनः ॥५८॥
तेन यावत्कृता नैव पूजा वै शंकरस्य च ॥
तावत्पूजा न कर्त्तव्या कृता चेन्न शुभापि सा ॥५९॥
शुभं वाप्यशुभं वापि बटुकं न परित्यजेत् ॥
प्राजापत्ये च भोज्ये वै वटुरेको विशिष्यते ॥६०
शिवयोश्च तथा कार्ये विशेषोऽत्र प्रदृश्यते ॥
तदेव शृणु सुप्राज्ञ यथाहं वच्मि तेऽनघ ॥६१ '
तस्यैव नगरे राज्ञो भद्रस्य नित्यभोजने ॥
प्राजापत्यस्य नियमे ह्यन्धकेशसमीपतः ॥६२॥
यज्जातमद्भुतं वृत्तं शिवानुग्रहकारणात् ॥
श्रूयतां तच्च सुप्रीत्या कथयामि यथाश्रुतम् ॥६३॥
ध्वज एकश्च तद्राज्ञे दत्तस्तुष्टेन शंभुना ॥
प्रोक्तश्च कृपया राजा देवदेवेन तेन सः ॥६४॥
प्रातश्च वर्ध्यतां राजन्ध्वजो रात्रौ पतिष्यति ॥
मम त्वेवं च सम्पूर्णे प्राजापत्ये तथा पुनः ॥६५॥
अन्यथायं ध्वजो मे हि रात्रावपि स्थिरो भवेत् ॥
इत्युक्त्वान्तर्हितश्शंभू राज्ञे तुष्टः कृपानिधिः ॥६६॥
तथेति नियमश्चासीत्तस्य राज्ञो महामुने ॥
प्राजापत्यं कृतं नित्यं शिवपूजाविधानत ५७
स्वयं प्रातर्विवर्दे्धेत ध्वजः सायं पतेदिति ॥
यदि कार्यं च सम्पूर्णं जातं चैव भवेदिह ॥६८॥
एकस्मिन्समये चात्र बटोः कार्यं पुरा ह्यभूत् ॥
ध्वजः स पतितो वै हि ब्रह्मभोजं विनापि हि ॥६९॥
दृष्ट्वा तच्च तदा तत्र पृष्टा राज्ञा च पण्डिताः ॥
भुञ्जते ब्राह्मणा ह्यत्र नोत्थितो वै ध्वजस्त्विति ॥७०॥
कथं च पतितः सोऽत्र ब्राह्मणा ब्रूत सत्यतः ॥
ते पृष्टाश्च तदा प्रोचुर्ब्राह्मणाः पण्डितोत्तमाः ॥७१॥
ब्रह्मभोजे महाराज वटुको भोजितः पुरा ॥
चण्डीपुत्रश्शिवस्तुष्टस्तस्माच्च पतितो ध्वजः ॥७२॥
तच्छ्रुत्वा नृपतिस्सोऽथ जनाश्चान्ये ऽपि सर्वशः ॥
अभवन्विस्मितास्तत्र प्रशंसां चक्रिरे ततः ॥७३॥
एवं च महिमा तेषां वर्द्धितः शङ्करेण हि ॥
तस्माच्च वटुकाः श्रेष्ठाः पुरा विद्भिः प्रकीर्तिताः ॥७४॥
शिवपूजा तु तैः पूर्वमुत्तार्य्या नान्यथा पुनः ॥
अन्येषां नाधिकारोऽस्ति शिवस्य वचनादिह ॥७५॥
उत्तारणं च कार्य्यं वै पूजा पूर्णा भवत्विति ॥
एतावदेव तेषां तु शृणु नान्यत्तथैव च ॥७६॥
एतत्सर्वं समाख्यातं यत्पृष्टं च मुनीश्वराः ॥
यच्छ्रुत्वा शिवपूजायाः फलं प्राप्नोति वै नरः ॥७७॥
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वटुकोत्पत्तिवर्णनं नाम त्रयोदशोऽध्यायः ॥१३॥

N/A

References : N/A
Last Updated : October 12, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP