संस्कृत सूची|संस्कृत साहित्य|कवच|
पार्वत्युवाच कैलासवासिन्!...

राधाकवचम् - पार्वत्युवाच कैलासवासिन्!...

‘कवच‘ स्तोत्राचे पठण केल्याने देवी/देवता अदृष्य रूपात उपासकांना सुरक्षात्मक कवच प्रदान करतात.


पार्वत्युवाच
कैलासवासिन्! भगवन् भक्तानुग्रहकारक! ।
राधिकाकवचं पुण्यं कथयस्व मम प्रभो ॥१॥
यद्यस्ति करुणा नाथ! त्राहि मां दुःखतो भयात् ।
त्वमेव शरणं नाथ! शूलपाणे! पिनाकधृक् ॥२॥
शिव उवाच
शृणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम् ।
सर्वरक्षाकरं पुण्यं सर्वहत्याहरं परम् ॥३॥
हरिभक्तिप्रदं साक्षात् भुक्तिमुक्तिप्रसाधनम् ।
त्रैलोक्याकर्षणं देवि हरिसान्निद्ध्यकारकम् ॥४॥
सर्वत्र जयदं देवि, सर्वशत्रुभयापहं ।
सर्वेषाञ्चैव भूतानां मनोवृत्तिहरं परम् ॥५॥
चतुर्धा मुक्तिजनकं सदानन्दकरं परम् ।
राजसूयाश्वमेधानां यज्ञानां फलदायकम् ॥६॥
इदं कवचमज्ञात्वा राधामन्त्रञ्च यो जपेत् ।
स नाप्नोति फलं तस्य विघ्नास्तस्य पदे पदे ॥७॥
ऋषिरस्य महादेवोऽनुष्टुप् च्छन्दश्च कीर्तितम् ।
राधास्य देवता प्रोक्ता रां बीजं कीलकं स्मृतम् ॥८॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
श्रीराधा मे शिरः पातु ललाटं राधिका तथा ॥९॥
श्रीमती नेत्रयुगलं कर्णौ गोपेन्द्रनन्दिनी ।
हरिप्रिया नासिकाञ्च भ्रूयुगं शशिशोभना ॥१०॥
ऒष्ठं पातु कृपादेवी अधरं गोपिका तदा ।
वृषभानुसुता दन्तांश्चिबुकं गोपनन्दिनी ॥११॥
चन्द्रावली पातु गण्डं जिह्वां कृष्णप्रिया तथा
कण्ठं पातु हरिप्राणा हृदयं विजया तथा ॥१२॥
बाहू द्वौ चन्द्रवदना उदरं सुबलस्वसा ।
कोटियोगान्विता पातु पादौ सौभद्रिका तथा ॥१३॥
जङ्खे चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा ।
नखान् विधुमुखी देवी गोपी पादतलं तथा ॥१४॥
शुभप्रदा पातु पृष्ठं कक्षौ श्रीकान्तवल्लभा ।
जानुदेशं जया पातु हरिणी पातु सर्वतः ॥१५॥
वाक्यं वाणी सदा पातु धनागारं धनेश्वरी ।
पूर्वां दिशं कृष्णरता कृष्णप्राणा च पश्चिमाम् ॥१६॥
उत्तरां हरिता पातु दक्षिणां वृषभानुजा ।
चन्द्रावली नैशमेव दिवा क्ष्वेडितमेखला ॥१७॥
सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी ।
रौद्री प्रातः पातु मां हि गोपिनी रजनीक्षये ॥१८॥
हेतुदा संगवे पातु केतुमालाऽभिवार्धके ।
शेषाऽपराह्नसमये शमिता सर्वसन्धिषु ॥१९॥
योगिनी भोगसमये रतौ रतिप्रदा सदा ।
कामेशी कौतुके नित्यं योगे रत्नावली मम ॥२०॥
सर्वदा सर्वकार्येषुराधिका कृष्णमानसा ।
इत्येतत्कथितं देवि कवचं परमाद्भुतम् ॥२१॥
सर्वरक्षाकरं नाम महारक्षाकरं परम् ।
प्रातर्मद्ध्याह्नसमये सायाह्ने प्रपठेद्यदि ॥२२॥
सर्वार्थसिद्धिस्तस्य स्याद्यद्यन्मनसि वर्तते ।
राजद्वारे सभायां च संग्रामे शत्रुसङ्कटे ॥२३॥
प्राणार्थनाशसमये यः पठेत्प्रयतो नरः ।
तस्य सिद्धिर्भवेत् देवि न भयं विद्यते क्वचित् ॥२४॥
आराधिता राधिका च येन नित्यं न संशयः ।
गंगास्नानाद्धरेर्नामश्रवणाद्यत्फलं लभेत् ॥२५॥
तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः ।
हरिद्रारोचना चन्द्रमण्डलं हरिचन्दनम् ॥२६॥
कृत्वा लिखित्वा भूर्जे च धारयेन्मस्तके भुजे ।
कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः ॥२७॥
कवचस्य प्रसादेन ब्रह्मा सृष्टिं स्थितिं हरिः ।
संहारं चाहं नियतं करोमि कुरुते तथा ॥२८॥
वैष्णवाय विशुद्धाय विरागगुणशालिने
दद्याकवचमव्यग्रमन्यथा नाशमाप्नुयात् ॥२९॥

N/A

References : N/A
Last Updated : February 21, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP