संस्कृत सूची|संस्कृत साहित्य|कवच|
ध्यानम् शान्ताकारं भुजगशय...

श्रीविष्णुकवचम् - ध्यानम् शान्ताकारं भुजगशय...

‘कवच‘ स्तोत्राचे पठण केल्याने देवी/देवता अदृष्य रूपात उपासकांना सुरक्षात्मक कवच प्रदान करतात.



ध्यानम्
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
कवचम्
पूर्वतो मां हरिः पातु पश्चाच्चक्री च दक्षिणे ।
कृष्ण उत्तरतः पातु श्रीशो विष्णुश्च सर्वतः ॥१॥
ऊर्ध्वं आनन्दकृत्पातु अधस्ताच्छार्ङ्गभृत्सदा ।
पादौ पातु सरोजाङ्घ्रिः जङ्घे पातु जनार्दनः ॥२॥
जानुनी मे जगन्नाथः ऊरू पातु त्रिविक्रमः ।
गुह्यं पातु हृषीकेशः पृष्ठं पातु ममाव्ययः ॥३॥
पातु नाभिं ममानन्तः कुक्षिं राक्षसमर्दनः ।
दामोदरो मे हृदयं वक्षः पातु नृकेसरी ॥४॥
करौ मे कालियारातिः भुजौ भक्तार्तिभञ्जनः ।
कण्ठं कालाम्बुदश्यामः स्कन्धौ मे कंसमर्दनः ॥५॥
नारायणोऽव्यान्नासां मे कर्णौ केशिप्रभञ्जनः ।
कपोले पातु वैकुण्ठः जिह्वां पातु दयानिधिः ॥६॥
आस्यं दशास्यहन्ताव्यान्नेत्रेमे हरि लोचनः ।
भ्रुवौ मे पातु भूमेशः ललाटं मे सदाऽच्युतः ॥७॥
मुखं मे पातु गोविन्दः शिरो गरुडवाहनः ।
मां शेषशायी सर्वेभ्यो व्याधिभ्यो भक्तवत्सलः ॥८॥
पिशाचाग्नि जलेभ्यो मां आपद्भ्यो पातु वामनः ।
सर्वेभ्यो दुरितेभ्यश्च पातु मां पुरुषोत्तमः ॥९॥
इतिश्रीविष्णुकवचं सर्वमङ्गलदायकम् ।
सर्वरोगप्रशमनं सर्वशत्रुविनाशनम् ॥१०॥

N/A

References : N/A
Last Updated : February 21, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP