संस्कृत सूची|संस्कृत साहित्य|कवच|
शृणु देवि प्रवक्ष्यामि कव...

श्रीदुर्गाकवचम् - शृणु देवि प्रवक्ष्यामि कव...

‘कवच‘ स्तोत्राचे पठण केल्याने देवी/देवता अदृष्य रूपात उपासकांना सुरक्षात्मक कवच प्रदान करतात.


शृणु देवि प्रवक्ष्यामि कवचं सर्वसिद्धिदम् ।
पठित्वा पाठयित्वा च नरो मुच्येत सङ्कटात् ॥१॥

उमा देवी शिरः पातु ललाटं शूलधारिणी ।
चक्षुषी खॆचरी पातु वदनं सर्वधारिणी ॥२॥

जिह्वां च चण्डिका देवी ग्रीवां सौभद्रिका तथा ।
अशोकवासिनी चेतॊ द्वौ बाहू वज्रधारिणी ॥३॥

हृदयं ललिता देवी उदरं सिंहवाहिनी ।
कटिं भगवती देवी द्वावूरू विन्ध्यवासिनी ॥४॥

महाबाला च जङ्घॆ द्वे पादौ भूतलवासिनी
एवं स्थिताऽसि देवि त्वं त्रैलोक्यरक्षणात्मिके ।
रक्ष मां सर्वगात्रेषु दुर्गे देवि नमोऽस्तु ते ॥५॥

N/A

References : N/A
Last Updated : February 21, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP