उपमालंकारः - लक्षण १५

रसगंगाधर ग्रंथाचे लेखक पंडितराज जगन्नाथ होत. व्याकरण हा भाषेचा पाया आहे.


मालारूपनिरवयवा यथा-
आह्लादिनी नयनयो रुचिरैन्दवीव कण्ठे कृतातिशिशिराम्बुजमालिकेव आनन्दिनी ह्लदि गता रसभावनेव सा नैव विस्मृतिपथं मम जातु याति ॥ ’

यथा वा
‘ कलेव सूर्यादमला नवेन्दो: कृशानुपुञ्जात्प्रतिमेव हैमी । विनिर्गता यातुनिवासमध्यादध्याबभौ राघवधर्मपत्नी ॥ ’

पूर्वमनुगामिना धर्मेण भिन्नदेशकालावच्छेदेन, अत्र तु  बिम्बप्रतिबि-म्बभावमापन्नेन्नैक देशकालावच्छेदेनेति विशेष: । अत्राधिकदीप्तिरूपे वाक्यार्थे उपमे उपस्कारिके । आत्यन्तिकविनाशहेतुत्वेन देदीप्यमानत्वेन

च साधारण्येन सूर्यमण्डलस्य, निष्कलड्कताभिव्यञ्जकत्वेन भस्मीभवन-हेतुत्वेन कृशानुपुञ्जस्य च लड्काप्रतिबिम्बता । मालारूपत्वं चात्रैकोपमेय-कानेकोपमासामानाधिकरण्यात्‍ ।

समस्तवस्तुविषया सावयवा यथा-

‘ कमलति वदनं यस्यामलयन्त्यलका मृणालतो बाहू । शैवालति रोमावलिरद्भुतसरसीव सा बाला ॥’

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP