सुभाषितावलि - सुभाषित ६५१ - ७००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०६५१-१ हे सारङ्ग तृणान्यशान सलिलैः प्राणान्पुषाणाथवा
०६५१-२ यद्वा स्याः पवनाशनस्तदपि ते साविष्कृति प्राणितं  ।
०६५१-३ येनेयं भवतोच्छ्वसत्कुवलयप्रस्तारचारुद्युतिर्-
०६५१-४ दृष्टिर्वित्तमदोद्धताक्षिणि मुखे मूर्खस्य नायासिता  ॥
०६५२-१ अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नतिर्-
०६५२-२ द्वारे वेत्रलतावितानगहने कष्टः प्रवेशक्रमः  ।
०६५२-३ हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना
०६५२-४ किं भूभृत्कटकस्थितिव्यसनिना व्यर्थं खुराः शातिताः  ॥
०६५३-१ नैतास्ता मलय काननभुवः स्वच्छस्रवन्निर्झरास्-
०६५३-२ तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि  ।
०६५३-३ रूक्षध्वाङ्क्षपरिग्रहो भरुरयं स्फारीभवद्भ्रान्तयस्-
०६५३-४ ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यतां  ॥
०६५४-१ त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली
०६५४-२ विस्रम्भस्थितिहेतवो न गणिता बन्धूपमाः पादपाः  ।
०६५४-३ बालापत्यवियोगदुःखविधुरा नापेक्षिता सा मृगी
०६५४-४ मार्गन्तः पदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी  ॥
०६५५-१ छित्त्वा पाशमपास्य कूटरचनां भङ्क्त्वा बलाद्वागुरां
०६५५-२ पर्यस्ताग्निशिखाकलापजटिलान्निर्गत्य दूरं वनात् ।
०६५५-३ व्याधानां शरगोचरादपि जवेनोत्प्लुत्य धावन्मृगः
०६५५-४ कूपान्तः पतितः करोति विधुरे किं वा विधौ पौरुषं  ॥
०६५६-१ स्वैरी भ्राम्यसि नाथ काम्यसि परद्वाराणि नोत्ताम्यसि
०६५६-२ नाद्यानामनिमित्तकोपकुटिलालापं मुखं पश्यसि  ।
०६५६-३ मुञ्चस्येकमपि क्षणं प्रकटितप्रेमां च न प्रेयसीं
०६५६-४ हे सारङ्ग तवातिसुन्दरमिदं केनोपदिष्टं व्रतं  ॥
०६५७-१ स्वच्छन्दं हरिणेन या विहरता दैवात्समासादिता
०६५७-२ भङ्गप्रस्रुतदुग्धबिन्दुबिसरा शालेर्नवा मञ्जरी  ।
०६५७-३ निःश्वासानलदग्धक्ॐअलतृणप्रख्यापितान्तर्व्यथस्-
०६५७-४ तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति  ॥
०६५८-१ सारङ्गो न लतागृहेषु रमते नो पंसुले भूतले
०६५८-२ नो रम्यासु वनोपकण्ठहरितच्छायासु शीतास्वपि  ।
०६५८-३ तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसीं
०६५८-४ शैलेन्द्रोदरकंदरेषु गतधीः शृङ्गारिवेषः स्थितः  ॥
०६५९-१ शृङ्गेणाङ्गं मृगाणां कषति परिचयप्राप्तये निःस्पृहाणां
०६५९-२ मन्दस्वच्छन्दचारी परिहरति भयादालयं यूथपस्य  ।
०६५९-३ दृष्टस्तिष्ठत्यलक्ष्यो झगिति निपतितैस्तत्कुरङ्गीकटाक्षैः
०६५९-४ सारङ्गो दुःखमास्ते विधुरविधिवशादन्ययूथप्रविष्टः  ॥
०६६०-१ आदाय मांसमखिलं स्तनवर्जमङ्गान्-
०६६०-२ मां मुञ्च वागुरिक याहि कुरु प्रसादं  ।
०६६०-३ अद्यापि घासकवलग्रसनानभिज्ञो
०६६०-४ मन्मार्गवीक्षणपरस्तनयो मदीयः  ॥
०६६१-१ पुरो रेवा पारे गिरिरतिदुरारोहशिखरः
०६६१-२ सरः सव्ये वामे दवदहनदाहव्यतिकरः  ।
०६६१-३ धनुष्पाणिः पश्चाच्छबरहतको धावतितरां
०६६१-४ न यातुं न स्थातुं हरिणाशिशुरेष प्रभवति  ॥
०६६२-१ क्व क्रीडति क्व चरति क्व करोति वृत्तिं
०६६२-२ वारि क्व नाम पिबति स्वपिति क्व नाम  ।
०६६२-३ इत्थं मृगं निरपराधमबाधमानं
०६६२-४ व्याधोनुधावति वधाय धनुर्दधानः  ॥
०६६३-१ चन्द्रः सुधांशुरयमत्रिसुतो द्विजेशः
०६६३-२ पुण्यैरवापि शरणाय मयेति तोषं  ।
०६६३-३ मुग्धैणशाव भज मा त्यज पापमेनं
०६६३-४ मीनं प्रभुज्य सहसा कृतमेषभोगं  ॥
०६६४-१ करभ यदि कदाचित्प्रभ्रमन्दैवयोगान्-
०६६४-२ मधुकरकुलतस्त्वं प्रापयेथा मधूनि  ।
०६६४-३ विरम विरम तेभ्यः सन्ति शष्पाण्यरण्ये
०६६४-४ प्रथममुखरसास्ते शोषयन्त्येव पश्चात् ॥
०६६५-१ विकचकुमुदैः फुल्लाम्भोजैः सरोभिरलंकृतां
०६६५-२ मरकतमणिश्यामां शष्पैर्विहाय वनस्थलीं  ।
०६६५-३ स्मरति करभो यद्वृक्षाणां चरन्मरुधन्वनां
०६६५-४ परिचयरतिः सा दुर्वारा न सा गुणवैरिता  ॥
०६६६-१ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
०६६६-२ मधु वनगतं तस्यालाभे विरौषि किमुत्सुका  ।
०६६६-३ कुरु परिचितैः पीलोः पत्त्रैर्धृतिं मरुगोचरे
०६६६-४ जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा  ॥
०६६७-१ करभदयिते योसौ पीलुस्त्वया मधुलुब्धया
०६६७-२ व्यपगतधनच्छायस्त्यक्तो न सादरमीक्षितः  ।
०६६७-३ चलकिसलयः सोपीदानीं प्ररूढनवाङ्कुरः
०६६७-४ करभदयितावृन्दैरन्यैः सुखं परिभुज्यते  ॥
०६६८-१ करभ किमिदं दीर्घोच्छ्वासैः क्षिणोषि शरीरकं
०६६८-२ विरम शठे हे कस्यात्यन्तं सखे सुखमागतं  ।
०६६८-३ चर किसलयं स्वस्थः पीलोर्विमुञ्च मधुस्पृहां
०६६८-४ पुनरपि भवान्कल्याणानां भविष्यति भाजनं  ॥
०६६९-१ करभ रभसात्क्रोष्टुं वाञ्छस्यहो श्रवणज्वरः
०६६९-२ शरणमथवानृज्वी दीर्घा तवैव शिरोधरा  ।
०६६९-३ पृथुगलबिलावृत्तिश्रान्तोच्चरिष्यति वाङ्मुखा-
०६६९-४ दियति समये को जानीते भविष्यति कस्य किं  ॥
०६७०-१ तथा संतुष्टः सञ्जलवृणशमीपीलुबदरैश्-
०६७०-२ चरन्स्वस्थोरण्ये करभशिशुकः शोकरहितः  ।
०६७०-३ कृतो मध्वास्वादप्रवणहदयो मुग्धविधिना
०६७०-४ यथा नान्यद्भुङ्क्ते न पिबति न शेते न रमते  ॥
०६७१-१ यस्यासीन्नवपीलुपत्त्रबदरग्रासोपि संतुष्टये
०६७१-२ दीर्घाध्वन्यनुगम्यते न पदवी यस्य स्वयूथ्यैरपि  ।
०६७१-३ सोयं संप्रति याति बालकरभः क्षीणोद्यमः क्षामतां
०६७१-४ मन्ये नूनमनेन दैवहतकेनास्वादितं भ्रामरं  ॥
०६७२-१ पीलूनां हि फलं कषायरहितं र्ॐअन्थयित्वा मरौ
०६७२-२ शाखाग्रं यदखादि चारु करभीवक्त्रार्पितं प्रेमतः  ।
०६७२-३ तत्स्मृत्वा करभेन खेदविधुरं दीर्घं तथा कूजितं
०६७२-४ प्राणानामभवत्तदेव सहसा प्रस्थानतूर्यं यथा  ॥
०६७३-१ क्रमेलकं निन्दति क्ॐअलेच्छुः
०६७३-२ क्रमेलकः कण्टकलम्पटस्तं  ।
०६७३-३ प्रीतौ तयोरिष्टभुजोः समायां
०६७३-४ मध्यस्थता नैकतरोपहासः  ॥
०६७४-१ एक एव खगो मानी वने वसति चातकः  ।
०६७४-२ पिपासितो वा म्रियते याचते वा पुरंदरं  ॥
०६७५-१ अयि चकितमुग्धचातक मरुभुवि धावसि मुधा किमुद्ग्रीवं  ।
०६७५-२ ग्रीष्मे दवाग्निवलितस्तापिच्छोयं न विद्युत्वान् ॥
०६७६-१ पिपासुरप्येव जलं शिखण्डी
०६७६-२ प्रतीक्षते प्राणसमां पिबन्तीं  ।
०६७६-३ नूनं प्रियास्नेहनिबद्धदृष्टिः
०६७६-४ स्वल्पं पयः पश्यति निम्नगासु  ॥
०६७७-१ अत्युन्नतिव्यसनिनः शिरसोधुनैष
०६७७-२ स्वस्यैव चातकशिशुः प्रणयं विधत्तां  ।
०६७७-३ अस्यैतदिच्छति नहि प्रततासु दिक्षु
०६७७-४ ताः स्वच्छशीतमधुराः क्व नु नाम नापः  ॥
०६७८-१ केकाः कला वनभुवस्तिलकायमानो
०६७८-२ रम्यः कलापमहिमैष शिखण्डिनोस्य  ।
०६७८-३ दुर्लक्षणं ननु विहायसि वायसादि-
०६७८-४ क्षुण्णेप्ययं चटकतुल्यगतिर्न जातः  ॥
०६७९-१ नीलाब्जपुञ्जरजसारुणितान्विमुच्य
०६७९-२ स्वच्छान्सुधाधिकरसानपि वारिराशीन् ।
०६७९-३ यच्चातकः पिबति वारिधरोदबिन्दून्-
०६७९-४ मन्ये तदानतिभयाच्छिरसोभिमानी  ॥
०६७९-५ दिव्याम्बुपाननियमस्तव मोहयेत्कं
०६७९-६ दोषोपि संवृतिमतां भजते गुणत्वं भूमिस्थमम्बु यदि चातक पातुमिच्छेः
०६७९-७ कण्ठव्रणं प्रकटयेस्तदयोग्यतां च  ॥
०६७९-८ दिव्याम्बुपाननियमस्तव मोहयेत्कं
०६७९-९ दोषोपि संवृतिमतां भजते गुणत्वं  ॥
०६८१-१ किं नैव सन्ति नवतामरसावतंसा
०६८१-२ हंसावलीवलयिनो जलसन्निवेशाः  ।
०६८१-३ कोपि ग्रहो गुरुरयं बत चातकस्य
०६८१-४ पौरंदरीं यदभिवाञ्छति वारिधारां  ॥
०६८२-१ किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता
०६८२-२ निन्द्याः पापतया स्वकुक्षिषु गताः किं नाम पक्षाः क्षयं  ।
०६८२-३ रम्यं वा गगने न किं विहरणं किं तूग्रकाकावली-
०६८२-४ पर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः  ॥
०६८३-१ नो ताण्डवेन नयनामृतनिर्झरेण
०६८३-२ केकारवेण न च कर्णरसायनेन  ।
०६८३-३ बर्हेण चापि सुरचापरुचा तवाय-
०६८३-४ मोतुर्न तुष्यति शिखिन्वधमन्तरेण  ॥
०६८४-१ चातक तात कियद्भवता पातकमतुलमकारि  ।
०६८४-२ नवजलदादपि चञ्चुपुटे यत्तव न पतति वारि  ॥
०६८५-१ जलकणवितरणरहितः प्रकटितधवलितवेषः  ।
०६८५-२ चातक रटसि वृथा किं जलदः शारद एषः  ॥
०६८६-१ सन्ति कूपाः स्फुरद्रूपाः परितः सरितः शुभाः  ।
०६८६-२ तथापि चातकस्यैकः फलदो जलदोदयः  ॥
०६८७-१ केकानिभाद्धटयसे पटुचाटुकानि
०६८७-२ चञ्चत्कलापमपि नृत्यसि रञ्जनाय  ।
०६८७-३ हे चातक प्रयतसे जलदं प्रतीत्थं
०६८७-४ बिन्दुं जलस्य लभसे न च लज्जसे च  ॥
०६८८-१ वाहत्वमीश्वरसुतस्य विधाय बर्हिन्-
०६८८-२ प्रम्लायितः स निजपक्षकलाप एव  ।
०६८८-३ नाराधितः स भवता पुरुषोत्तमः किं
०६८८-४ यस्ते तृषं प्रशमयेत्कचमेघवर्षैः  ॥
०६८९-१ वसतोतिशयप्रीत्या मानसोचितसंस्थितेः  ।
०६८९-२ पल्वलाम्भसि हंसस्य हंसतैव विकल्प्यते  ॥
०६९०-१ पिबन्ति मधु पद्मेभ्यो भृङ्गाः केसरधूसराः  ।
०६९०-२ हंसाः शैवालमश्नन्ति धिग्दैवमसमञ्जसं  ॥
०६९१-१ यदि नाम दैवयोगाज्जगदसरोजं कदाचिदपि जातं  ।
०६९१-२ अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः  ॥
०६९२-१ कटु रटति निकटर्वती वाचाटष्टिट्टिभः पटुर्यत्र  ।
०६९२-२ अपसरणमेव शरणं मौनं वा तत्र हंसस्य  ॥
०६९३-१ अस्तु यद्यपि सर्वत्र नीरं नीरजमण्डितं  ।
०६९३-२ रमते न मरालस्य मानसं मानसं विना  ॥
०६९४-१ क्षुधितोपि पद्मखण्डे जहाति रजसावृतं हि किंजल्कं  ।
०६९४-२ गुणिनि कृतपक्षपातो बिसं तु बहु मन्यते हंसः  ॥
०६९५-१ तरलयसि दृशं किमुत्सुका-
०६९५-२ मकुलषमानसवासलालिते  ।
०६९५-३ अवतर कलहंसि वापिकां
०६९५-४ पुनरपि यास्यसि पङ्कजालयं  ॥
०६९६-१ भृङ्गाङ्गनाजनमनोहरहारिगीत-
०६९६-२ राजीवरेणुक्रणकीर्णपशङ्गतोयां  ।
०६९६-३ रम्यां हिमाचलनदीं प्रविहाय हंस
०६९६-४ हे हे हताश वद कां दिशमुत्सुकोसि  ॥
०६९७-१ हे हंस मेलितपयःसलिलं विवेक्तुं
०६९७-२ शक्तस्य संप्रति मतिः क्व नु तेद्य याता  ।
०६९७-३ कासारवारिणि कलां पतितां यदिन्दो-
०६९७-४ रादातुमिच्छसि बिसाङ्कुरवाञ्छया त्वं  ॥
०६९८-१ शीतांशुशेखरशिरोरुहसंश्रितानि
०६९८-२ पुण्यानि पावितजगन्ति मनोरमाणि  ।
०६९८-३ भ्रान्त्वा चिरं सुरसरित्सलिलानि दैवाल्-
०६९८-४ लब्धानि हातुमिह वाञ्छसि नासि हंसः  ॥
०६९९-१ स्थित्वा चिरं नभसि निश्चलतारकेण
०६९९-२ मातङ्गसङ्गकलुषां नलिनीं निरीक्ष्य  ।
०६९९-३ उत्पन्नमन्युपरिघर्घरनिःस्वनेन
०६९९-४ हंसेन साश्रु परिवृत्य गतं न लीनं  ॥
०७००-१ येनोज्झितं सहचरीवदनोपनीतं
०७००-२ रम्यं मृणालशकलं हिमशङ्खशुभ्रं  ।
०७००-३ सोयं खगो हतविधे तव चेष्टितेन
०७००-४ शेवालनाललवलम्पटतां विधत्ते  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP