सुभाषितावलि - सुभाषित ६०१ - ६५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०६०१-१ सिंहोस्तु शत्रुरथवाधिपतिर्मृगाणां
०६०१-२ शंसास्पदं तदपि न द्वयमेव मन्ये  ।
०६०१-३ तस्य स्फुरत्करजवज्रशिरोभिघात-
०६०१-४ हेलानिपातितमतङ्गजजङ्गमाद्रेः  ॥
०६०२-१ प्रेङ्खन्मयूखनखपातशिखानिखात-
०६०२-२ विख्यातवारणगणस्य हरेर्गुहायां  ।
०६०२-३ क्रोष्टा निकृष्टसरमासुतदृष्टिनष्ट-
०६०२-४ धार्ष्ट्यो निविष्ट इति कष्टमिहाद्य दृष्टं  ॥
०६०३-१ मत्तेभकुम्भदलनाकुललोलवल्ग-
०६०३-२ दन्तः क्वणत्करजवज्रशिखाभिघातः  ।
०६०३-३ किं केसरी जगति माननिधिस्तृणेन
०६०३-४ प्राणात्ययेपि कुरुते स्वशरीरयात्रां  ॥
०६०४-१ विश्वस्य स्थितये धनुर्धरतया गर्जन्तमुच्चैः पदे
०६०४-२ मेघं दन्तिमदान्तदुर्ललितधीर्मा सिंह लालङ्घिषीः  ।
०६०४-३ अस्माद्वज्रविदारितक्षितिभृतो मा पाति वर्षोपलैर्-
०६०४-४ झम्पालम्पटभावभाविपतनाच्चिन्त्योङ्गभङ्गः स्वयं  ॥
०६०५-१ खरनखरनिखातोत्तुङ्गमातङ्गकुम्भ-
०६०५-२ स्थलविगलितमुक्तालंकृतक्ष्मातलस्य  ।
०६०५-३ हरति हरिणवृन्दं किं हरेर्वैरमाजौ
०६०५-४ मिलितमपि समन्तादेककार्येण कृत्स्नं  ॥
०६०६-१ अनुकृतगण्डशैलमदमण्डितगण्डतट-
०६०६-२ भ्रमदलिमण्डलीनिविडगुंगुमघोषजुषः  ।
०६०६-३ दलयति हेलयैव हरिरुग्रकरान्करिणस्-
०६०६-४ त्रिजगति तेज एव गुरु नो विकृताकृतिता  ॥
०६०७-१ शैलश्रेणिगुहागृहेषु निवसञ्जीवन्निजाडम्बरैर्-
०६०७-२ अव्याजोर्जितविक्रमो मृगपतिर्वीरेन्द्र मा कुप्यतां  ।
०६०७-३ अस्मात्कुञ्जरकुम्भसंभववसापानैकहेवाकिनो
०६०७-४ यल्लब्धं व्यसनाकुलेन मनसा स्वेनैव तच्चिन्त्यतां  ॥
०६०८-१ कश्मीरान्गतुकामस्य मीरशाहाख्यभूपतेः  ।
०६०८-२ शाहाबुद्दीनभूमीन्द्रः प्राहिणोदिति लेखकं  ॥
०६०९-१ किमेवमविशाङ्कितः शिशुकुरङ्ग लोलक्रमं
०६०९-२ परिक्रमितुमीहसे विरम नैव शून्यं वनं  ।
०६०९-३ स्थितोत्र गजय्ङ्थनाथमथनोच्छलच्छोणित-
०६०९-४ च्छटापटलभासुरोत्कटसटाभरः केसरी  ॥
०६१०-१ कठोरनखराहतद्विरदकुम्भपीठस्थली-
०६१०-२ लुठद्रुधिररञ्जितोल्ललितकेसरः केसरी  ।
०६१०-३ गभीररवकातरातुरतरातुरव्याहृतैः
०६१०-४ पतन्हरिणकैः समं समरभूमिकां लज्जते  ॥
०६११-१ चरत वृषभा जालीमांसं यथेच्छमभीरवः
०६११-२ पिबत नलिनीकच्छेष्वच्छं पुनर्महिषाः पयः  ।
०६११-३ वहत करिणो भूयः शोभां मदेन कपोलयोर्-
०६११-४ असहनतया दूरीभूतो विधेर्त केसरी  ॥
०६१२-१ लब्धा डम्भरमम्बरे जलधरं गर्जन्तमालोक्य यद्-
०६१२-२ दूरादुच्छलितोसि सिंह महतां तेनैव खिन्नं मनः  ।
०६१२-३ यत्त्वासारभयेन संप्रति दरीसांमुख्यमालम्बसे
०६१२-४ तद्दृष्ट्वैव वयं ह्रिया किमपरं पातालमूलं गताः  ॥
०६१३-१ यस्यानेकमदान्धवारणघटाकुम्भस्थलीभेदन-
०६१३-२ व्यापारैकविनोददुर्ललितया कालोगमल्लीलया  ।
०६१३-३ उद्गर्जज्जलभारवामनघनस्पर्धी स एवाधुना
०६१३-४ सिंहः पञ्जरपातपुञ्जिततनुर्धत्ते दशामीदृशीं  ॥
०६१४-१ क्षुत्क्षामेपि जराकृशोपि शिथिलप्राणोपि कष्टां दशा-
०६१४-२ मापन्नोपि विपन्नधीधृतिरपि प्राणेषु नश्यत्स्वपि  ।
०६१४-३ दर्पाध्मातकरीन्द्रकुम्भदलनप्रेङ्खन्नखाग्राशनिः
०६१४-४ किं जीर्णं तृणमत्ति मानमहतामग्रेसरः केसरी  ॥
०६१५-१ नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घदीर्घः करः
०६१५-२ सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरैः स्पर्धते  ।
०६१५-३ तेजोबीजमसह्यमस्य हृदये न्यस्तं पुरा वेधसा
०६१५-४ तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते  ॥
०६१६-१ माद्यन्मातङ्गकुम्भस्थलबहलवसावासनाविस्रगन्ध-
०६१६-२ व्यासङ्गव्यक्तमुक्ताफलशकललसत्केसरालीकरालः  ।
०६१६-३ व्याधीवैधव्यवेधाः स्वभुजबलमदग्रस्ततेजस्विधामा
०६१६-४ विभ्यत्सारङ्गसार्थः सततमसहनः केसरी केन दृष्टः  ॥
०६१७-१ कः कः कुत्र न घुर्घुरायितघुरीघोरो घुरेत्सूकरः
०६१७-२ कः कः कं कमलाकरं विकमलं कर्तुं करी नोद्यतः  ।
०६१७-३ के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः
०६१७-४ सिंहीस्नेहविलासबद्धवसतिः पञ्चाननो वर्तते  ॥
०६१८-१ आ बाल्यादपि यो विदारितमदोन्मत्तेभकुम्भस्थली-
०६१८-२ स्थालीमध्यकवोष्णरक्तरसवन्मुक्तापुलाकप्रियः  ।
०६१८-३ हस्तस्तस्य कथं प्रसर्पतु पुरः कृच्छ्रेप्यवस्थान्तरे
०६१८-४ गर्तावर्तविवर्तमानशशकप्राणापहारे हरेः  ॥
०६१९-१ रक्ताक्तयन्नखरकोटिनिभादिभानां
०६१९-२ यूथाः पलाशवनतोपि पलाय्य जग्मुः  ।
०६१९-३ सिंहस्य तस्य जरतो विषमा दशा यद्-
०६१९-४ ग्ॐआयवैरवयवैरपि नास्ति वृत्तिः  ॥
०६२०-१ पर्जन्यं प्रति गर्जतः प्रतिनिधीन्विन्ध्यस्य वातोद्धता-
०६२०-२ नम्भोधीनिव धावतः सरभसं हत्वा रणे वारणान् ।
०६२०-३ वृक्षाद्वृक्षमुपेयुषोल्पवपुषः शाखामृगस्योपरि
०६२०-४ क्रुद्धः सोपि भवानहो बत गतः पञ्चास्य हास्यां दशां  ॥
०६२१-१ हुंकारैः स्तनितानुकारचतुरैर्न्यक्कारमाकारित-
०६२१-२ क्षौणीभृच्छिखरश्रियो गजघटा नीत्वा मदाटोपिनीः  ।
०६२१-३ सिंहः संहतभावतो दशदिशः क्लिश्यत्सु दुर्वाशितैर्-
०६२१-४ ग्ॐआयुष्वपि विश्वविश्वविदितप्रौढिः किमुद्यच्छते  ॥
०६२२-१ करिकलभ विमुञ्च लोलतां
०६२२-२ चर विनयव्रतमानताननः  ।
०६२२-३ मृगपतिनखकोटिभङ्गुरो
०६२२-४ गुरुरुपरि क्षमते न तेङ्कुशः  ॥
०६२३-१ केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि
०६२३-२ गाहस्य शैलतटनिर्झरिणीपयांसि  ।
०६२३-३ भावानुरक्तकरिणीकरलालिताङ्ग
०६२३-४ मातङ्ग मुञ्च मृगराजरणाभिलाषं  ॥
०६२४-१ उच्छृङ्खलेन निरपेक्षतयोन्मदेन
०६२४-२ येनाकुलीकृतमिदं करिणा बभूव  ।
०६२४-३ दत्त्वा पदं शिरसि हस्तिपकार्भकेण
०६२४-४ मन्दः कथं गमित एष वशं प्रसह्य  ॥
०६२५-१ विन्ध्याद्रिसानुतरुपुष्पपतत्पराग-
०६२५-२ संपुञ्जपूजितकरः करियूथसेव्यः  ।
०६२५-३ योभूत्स एव नृनिदेशकरः करीन्द्रो
०६२५-४ जातः कथं किमथवा प्रभुरत्र कालः  ॥
०६२६-१ अन्तःसमुत्थविरहानलतीव्रताप-
०६२६-२ संतापिताङ्ग करिपुङ्गव मुञ्च शोकं  ।
०६२६-३ धात्रा स्वहस्तलिखितानि ललाटपट्टे
०६२६-४ को वाक्षराणि परिमार्जयितुं समर्थः  ॥
०६२७-१ भो भोः करीन्द्र दिवसानि कियन्ति तावद्-
०६२७-२ अस्मिन्मरौ समतिवाहयकुत्रचित्त्वं  ।
०६२७-३ रेवाजलैर्निजकरेणुकरप्रयुक्तैर्-
०६२७-४ भूयः शमं गमयितासि निदाघकाले  ॥
०६२८-१ अस्मिञ्जडे जगति को नु बृहत्प्रमाण-
०६२८-२ कर्णः करी ननु भवेद्दुरितस्य पात्रं  ।
०६२८-३ इत्यागतं तमपि योलिनमुन्ममाथ
०६२८-४ मातङ्ग एव किमतः परमुच्यतेसौ  ॥
०६२९-१ न गृह्णाति ग्रासं नवकमलकिंजल्किनि जले
०६२९-२ न पङ्कैराह्लादं व्रजति बिसभङ्गार्धशकलैः  ।
०६२९-३ ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं
०६२९-४ स्मरन्दावभ्रष्टां हृदयदयितां वारणपतिः  ॥
०६३०-१ लतान्तान्नादत्ते शशिशकलशीतं न च जलं
०६३०-२ भ्रमद्भृङ्गासङ्गाः परिहरति कान्ताः कमलिनीः  ।
०६३०-३ दधद्भाराकारं करमपि करी जातविरहो
०६३०-४ वितन्वन्नुच्छ्वासान्क्षणमपि वतान्ते न रमते  ॥
०६३१-१ नदीवप्रान्भित्त्वा किसलयवदुत्पाट्य च तरून्-
०६३१-२ मदोन्मत्ताञ्जित्वा करचरणदन्तैः प्रतिगजान् ।
०६३१-३ जरां प्राप्यानार्यां तरुणजनविद्वेषजननीं
०६३१-४ स एवायं नागः सहति कलभेभ्यः परिभवं  ॥
०६३२-१ वरमियमङ्कुशक्षतिरलक्षितमापतिता
०६३२-२ विनयविधित्सया शिरसि ते गजयूथपते  ।
०६३२-३ न पुनरपश्चिमा करजवज्रशिखाभिहतिः
०६३२-४ प्रसभसमुत्थितस्य निशिता वनकेसरिणः  ॥
०६३३-१ स्वाधीनां प्रविहाय शैलकटकप्रान्ते करेण वने
०६३३-२ यत्ते नागरिकाजने निपतितं सद्भावशून्ये मनः  ।
०६३३-३ तस्यैतद्दृढरज्जुबन्धनवधव्यापारखेदात्मकं
०६३३-४ हे मत्तद्विपु कर्मणः परिणतं रागानुरूपं फलं  ॥
०६३४-१ क्वाकारो गिरिसन्निभः क्व च गतिर्वेगेन लीला च सा
०६३४-२ हेलाकुड्मलितेक्षणाः क्व नु दृशस्तद्वा क्व ते बृंहितं  ।
०६३४-३ वप्राघातरसः क्व ते क्व च करः कष्टं यदेवंविधं
०६३४-४ त्वामारुह्य शिशुः पदा परवशं संचारयत्याज्ञया  ॥
०६३५-१ पादाघातविघूर्णिता वसुमती त्रासालसाः पक्षिणः
०६३५-२ पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः  ।
०६३५-३ प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
०६३५-४ तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते  ॥
०६३६-१ पुण्ड्रेक्षूनपि भक्षयन्घृतभृतो मांसौदनादीनपि
०६३६-२ प्रावृण्वन्विविधाः कुथा अपि वहन्नक्षत्रमाला अपि  ।
०६३६-३ कर्णे चामरमालिकामपि दधद्दन्ती तथापि स्मर-
०६३६-४ न्वैन्ध्यीनां घनसल्लकीवनभुवामास्ते सदा दुःखितः  ॥
०६३७-१ नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवो
०६३७-२ पीतं येन सरोजपत्त्रपुटके ह्ॐआवशेषं पयं  ।
०६३७-३ तं दृष्ट्वा मदमन्थरालिवलयव्यालुप्रगण्डं गजं
०६३७-४ सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः  ॥
०६३८-१ दन्ते न्यस्य करं प्रलम्बितशिराः संमील्य नेत्रद्वयं
०६३८-२ किं त्वं वारण तप्यसे गणिकया को नाम नो वञ्चितः  ।
०६३८-३ ग्रासं शान्तमना गृहाण सततं शोकोधुना त्यज्यतां
०६३८-४ ये मत्ता अविवेकिनश्चलधियस्ते प्राप्नुवन्त्यापदं  ॥
०६३९-१ पत्युर्यत्कवलावशेषपतितग्रासेन वृत्तिः कृता
०६३९-२ पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः  ।
०६३९-३ प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं
०६३९-४ यद्बन्धार्पणकातरस्य करिणः क्लिष्टं न दृष्टं मुखं  ॥
०६४०-१ घासग्रासं गृहाण त्यज गजकलभ प्रेमबन्धं करिण्याः
०६४०-२ पाशग्रन्थिव्रणानामभिमतमधुना देहि पङ्कानुलेपं  ।
०६४०-३ दूरीभूतास्तवैते शबरवरवधूविभ्रमोद्भ्रान्तरम्या
०६४०-४ रेवाकुलोपकण्टद्रुमकुसुमरजो धूसरा विन्ध्यपादाः  ॥
०६४१-१ लाङ्गूलचालनमधश्चरणावपातं
०६४१-२ भूमौ निपत्य वदनोदरदर्शनं च  ।
०६४१-३ श्वा पिण्डदस्य कुरुते गजपुङ्गवस्तु
०६४१-४ धीरं विलोकयति चाटुशतैश्च भुङ्क्ते  ॥
०६४२-१ यद्विन्ध्यः शिखरी तदन्तरपि यत्पीलुप्रियः पिप्पलः
०६४२-२ सोत्कण्ठा रभसागमादभिपतद्रेणुः करेणुश्च यत् ।
०६४२-३ तत्किं भद्रतया स्मरत्यपि करी दैवं हि सर्वंकषं
०६४२-४ तन्मृत्योरपि दुःसहं तु यदयं मन्दो धुरि स्थापितः  ॥
०६४३-१ मध्येविन्ध्यमुदूर्मिनार्मदनदीवातूलवातावली-
०६४३-२ हेलोद्धूलितमल्लिकाकिसलयैर्यो वृद्धिमभ्यागतः  ।
०६४३-३ सोयं दैववशाद्वशाविरहितः शूत्कारकारी करी
०६४३-४ निर्मज्जद्वजरज्जुपाशविवशः कष्टं किमाचेष्टां  ॥
०६४४-१ हे गन्धकुञ्जर महागिरिकुञ्जराजि-
०६४४-२ मद्यापि मा स्मर सलीलनिमीलिताक्षः  ।
०६४४-३ मुञ्चाभिमानमधुना भज वर्तमानं
०६४४-४ वक्रं विधेरुपरि शासनमङ्कुशं च  ॥
०६४५-१ स्वच्छस्वादुजला विहाय सरितो हर्तुं तृषं दुःसहां
०६४५-२ मा मत्त द्विरदाक्षि निक्षिप शरत्कृष्टे तडागाम्बुनि  ।
०६४५-३ पीतेस्मिन्सकलेपि गच्छति न ते शान्तिं पिपासा जले
०६४५-४ ग्रामस्यैकगतेरमुष्य नियतं स्याज्जीविते संशयः  ॥
०६४६-१ दूर्वाकुरतृणाहारा धन्यास्तात वने मृगाः  ।
०६४६-२ विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥
०६४७-१ अमृता विगतप्राणा सान्तःशल्याकृतव्रणा  ।
०६४७-२ अबद्धा निश्चलेवास्ते कूटसंस्थे मृगे मृगी  ॥
०६४८-१ रज्ज्वा दिशः प्रवितताः सलिलं विषेण
०६४८-२ पाशैर्मही हुतभुजा ज्वलिता वनान्ताः  ।
०६४८-३ व्याधाः पदान्यनुसरन्ति गृहीतबाणाः
०६४८-४ कं देशमाश्रयति यूथपतिर्मृगाणां  ॥
०६४९-१ द्रुततरमितो गच्छ प्राणैः कुरङ्ग वियुज्यसे
०६४९-२ किमिति वलितग्रीवं स्थित्वा मुहुर्मुहुरीक्षसे  ।
०६४९-३ विदधति हतव्याधानां ते मनागपि नार्द्रतां
०६४९-४ कठिनमनसामेषामेते विलोचनविभ्रमाः  ॥
०६५०-१ स्थलीनां दग्धानामुपरि मृगतृष्णामनुसरंस्-
०६५०-२ तृषार्तः सारङ्गो विरमति न खिन्नेपि मनसि  ।
०६५०-३ अजानानस्तत्त्वं न स मृगयतेन्यत्र सरसी-
०६५०-४ मभूमौ प्रत्याशा न च फलति विघ्नं च कुरुते  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP