सुभाषितावलि - सुभाषित ७०१ - ७५०

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०७०१-१ रटसि कटु किमुच्चैर्वायस स्पर्धया मे
०७०१-२ विहगहतक विष्ठारक्तवक्त्रान्तरालः  ।
०७०१-३ विततधवलपक्षाक्षेपविक्षोभिताम्भाः
०७०१-४ कमलवनविहारी सारसोहं न काकः  ॥
०७०२-१ हंसोध्वगः श्रममपोहयितुं दिनान्ते
०७०२-२ कारण्डकाकबकभासवनं प्रविष्टः  ।
०७०२-३ मूकोयमित्युपहसन्ति लुनन्ति पक्षान्-
०७०२-४ नीचाश्रयो हि महतामवमानभूमिः  ॥
०७०३-१ क्व कठिनमहो पीलोः पत्त्रं मृदुः क्व बिसाङ्कुरः
०७०३-२ क्व कटु लवणं कौपं चाम्भः क्व तामरसासवः  ।
०७०३-३ क्व कुसुमरजो हृद्यं रूक्षाः क्व चोषरपांसवः
०७०३-४ क्व मरुविषयो ध्वाङ्क्षक्षेत्रं क्व हंस भवादृशाः  ॥
०७०४-१ भो राजहंस किमिति त्वमिहागतोसि
०७०४-२ योसौ बकः स इह हंस इति प्रतीतः  ।
०७०४-३ तद्गम्यतां त्वरितमेव ततः प्रभाते
०७०४-४ यावद्वदन्ति बक एष न मूढलोकाः  ॥
०७०५-१ अये वापीहंसा निजवसतिसंकोचपिशुनं
०७०५-२ करुध्वं मा चेतो वियति बहतो वीक्ष्य विहगान् ।
०७०५-३ अमी ते सारङ्गा भुवनमहनीयव्रतभृतो
०७०५-४ निरीहाणामेषां तृणमिव भवन्त्यम्बुनिधयः  ॥
०७०६-१ तरौ तीरोद्भूते क्वचिदपि दलाच्छादिततनुः
०७०६-२ पतद्धारासारां गमय विषमां प्रावृषमिमां  ।
०७०६-३ निवृत्तायां त्वस्यां सरसि सरसोत्फुल्लनलिने
०७०६-४ स एव त्वं हंसः पुनरपि विलासास्त इह ते  ॥
०७०७-१ गतं तद्गाम्भीर्यं जलमपि वृतं जालकशतैः
०७०७-२ सखे हंसोत्तिष्ठ प्रथमममुतो दग्धसरसः  ।
०७०७-३ स यावत्पङ्काम्भःकलुषितवपुर्भूरिविलपन्-
०७०७-४ न काको वाचाटश्चरणयुगलं मूर्ध्नि कुरुते  ॥
०७०८-१ स्पृशति न बिसं चञ्च्वा भूयस्तया सह खण्डितं
०७०८-२ पिबति न जलं याति स्वप्तुं न शेवलजालकं  ।
०७०८-३ कमलकलिकाभङ्गक्रीडां करोति न सारसः
०७०८-४ क्वणति करुणं शोकग्रस्तः प्रियाविरहाकुलः  ॥
०७०९-१ सरसि बहुशस्ताराछायां दशन्परिवञ्चतः
०७०९-२ कुमुद विटपान्वेषी हंसो निशास्वविचक्षणः  ।
०७०९-३ दशति न पुनस्ताराशङ्की दिवापि सितोत्पलं
०७०९-४ कुहकचकितो लोकः सत्येप्यपायमपेक्षते  ॥
०७१०-१ मुक्ताभानि पयांसि भङ्गविलसद्दुग्धा बिसग्रन्थयः
०७१०-२ स्फीतास्तामरसासवा विहरणक्रीडासहं सैकतं  ।
०७१०-३ सन्त्येव प्रतिदेशमत्रविषमे हे हंस पङ्काङ्किते
०७१०-४ धृष्टोक्त्रुष्टबके जरत्सरसि ते कोयं निवासग्रहः  ॥
०७११-१ आपूर्येत पुनः स्फुरच्छफरिकासारोर्मिभिर्वारिभिर्-
०७११-२ भूयोपि प्रविभज्यमाननलिनं पश्येम तोयाशयं  ।
०७११-३ इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः
०७११-४ शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः  ॥
०७१२-१ तावद्दोलितपङ्कजच्युतरजःपिङ्काङ्गरागोज्ज्वल्प्
०७१२-२ यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षोत्सवः  ।
०७१२-३ कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेप्यक्षमः
०७१२-४ सोयं संप्रति हंसको मरुगतः कष्टं तृणं वाञ्छति  ॥
०७१३-१ यां स्मृत्वा सहसैव मानससरस्त्यक्त्वा विशेषार्थिनस्-
०७१३-२ तामेवोत्सुकचेतसः कमलिनीं दृष्ट्वा बकाध्यासितां  ।
०७१३-३ लीयन्ते विगताभिमानलघवस्तत्रैव भूयोपि ये
०७१३-४ हंसास्ते न भवन्ति हंसधवलाः प्रायो बका एव ते  ॥
०७१४-१ यामालिङ्ग्य बका रटन्ति कटुकं दीर्घोच्छ्वसत्कंधरा
०७१४-२ यस्यामंसतटावघट्टितजलं वल्गन्त्यमी मद्गवः  ।
०७१४-३ या शश्वन्मलिनात्मकैरपि बकैर्नक्तंदिनं सेव्यते
०७१४-४ सा हंसेन मनस्विना कमलिनी युक्तं यदि त्यज्यते  ॥
०७१५-१ रूपं हारि मनोहरा सहचरी पानाय पाद्मं मधु
०७१५-२ क्रीडा चाप्सु सरोरुहेषु वसतिस्तेषां रजो मण्डनं  ।
०७१५-३ वृत्तिः साधुमता बिसेन सहृदश्चारुस्वनाः षट्पदाः
०७१५-४ सेवादैन्यविमाननाविरहितो हंसः सुखं जीवति  ॥
०७१६-१ मत्स्या अपि हि जानन्ति क्षीरनीरविवेचनं  ।
०७१६-२ प्रसिद्धं राजहंसानां यशः पुण्यैरवाप्यते  ॥
०७१७-१ क्रुद्धोलूकनखप्रपातविगलत्पक्षा अपि स्वाश्रयं
०७१७-२ ये नोज्झन्ति पुरीषपुष्टवपुषस्तेकेचिदन्ये द्विजाः  ॥
०७१८-१ ये तु स्वर्गतरङ्गिणीबिसलतालेशेन संवर्धिता
०७१८-२ गङ्गानीरमपि त्यजन्ति कलुषं ते राजहंसाः कुतः  ॥
०७१८-१ समुद्गिरसि वाचः किं पुंस्कोकिल सुक्ॐअलाः  ।
०७१८-२ श्वभ्रेस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे  ॥
०७२०-१ काकैः सह विवृद्धस्य कोकिलस्य कला गिरः  ।
०७२०-२ खलसङ्गेपि नैष्ठुर्यं कल्याणप्रकृतेः कुतः  ॥
०७२०-१ श्रोत्रोत्सवं तव कलं कलकण्ठ कोत्र
०७२०-२ नादं शृणोति रतिविग्रहसंधिदूतं  ।
०७२०-३ दावाग्निदग्धघनपादपकोटरान्त-
०७२०-४ राविर्भवत्कटुरवासु वनस्थलीषु  ॥
०७२१-१ मूकीमूय तमेव कोकिल मधुं बन्धुं प्रतीक्षस्व हे
०७२१-२ हेलोल्लासितमालतीपरिमलामोदानुकूलानिलं  ।
०७२१-३ यत्रैतास्तव सूक्तयः सफलतामायान्त्यमी तूल्लसत्-
०७२१-४ पांसूत्तम्भभृतो निदाघदिवसाः संतापसंधायिनः  ॥
०७२२-१ भ्रातः कोकिलकूजितैरलमलं नार्घन्ति यस्माद्गुणास्-
०७२२-२ तूष्णीमाःस्व विशीर्णपर्णनिचयच्छन्नः क्वचित्कोटरे  ।
०७२२-३ उद्यानद्रुमवाटिकाकटुरटत्काकावलींसकुलः
०७२२-४ कालोयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः  ॥
०७२३-१ क्वचिज्झिल्लीनादः क्वचिदतुलकाकोलकलहः
०७२३-२ क्वचित्कङ्कारावः क्वचिदपि कपीनां कलकलः  ।
०७२३-३ क्वचिद्धोरः फेरुध्वनिरयमहो दैवघटना
०७२३-४ कथंकारं तारं क्वणतु चकितः कोकिलयुवा  ॥
०७२४-१ ... ... ... ... ... ...  ॥
०७२४-२ केतकीकुसुमं भृङ्गः पीड्यमानोपि सेवते  ।
०७२४-३ दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः  ॥
०७२५-१ कृत्वापि कोषपानं भ्रमरयुवा पुरत एव कमलिन्याः  ।
०७२५-२ अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यं  ॥
०७२६-१ मदनमवलोक्य निष्फलमनित्यतामपि च बन्धुजीवानां  ।
०७२६-२ गुरुमुपगम्य भ्रमरः संप्रति जातो जपासक्तः  ॥
०७२७-१ भ्रमर भ्रमता दिगन्तराणि
०७२७-२ क्वचिदासादितमीक्षितं श्रुतं वा  ।
०७२७-३ वद सत्यमपास्य पक्षपातं
०७२७-४ यदि जातीकुसुमानुकारि पुष्पं  ॥
०७२८-१ कमलं भवनं रजोङ्गरागो
०७२८-२ मधु पानं मधुराः प्रियाप्रलापाः  ।
०७२८-३ शयनं मृदु केसरोपधानं
०७२८-४ भ्रमरस्याम्भसि का न राजलीला  ॥
०७२९-१ पतितमुत्पतितं स्थितमक्रियं
०७२९-२ सकरुणं क्वणितं गतमागतं  ।
०७२९-३ कमलिनीमलिना तुहिनाहतां
०७२९-४ नहि तदस्ति विलोक्य न यत्कृतं  ॥
०७३०-१ कमलिनीमलिनी दयितं विना
०७३०-२ न सहते सह तेन निषेवितां  ।
०७३०-३ तमधुना मधुना निहितं हृदि
०७३०-४ स्मरति सा रतिसारमहर्निशं  ॥
०७३१-१ मदं न लिप्सेत शिलीमुखो यदि
०७३१-२ द्विपान्न कर्णाग्रनिपातमाप्नुयात् ।
०७३१-३ परोपसर्पी सुखलेशलिप्सया
०७३१-४ नरो भवत्येव पराभवास्पदं  ॥
०७३२-१ मधुकर बहुशस्त्वया निरस्ताः
०७३२-२ कुसुमलतास्तृणावत्सुपुष्पिताग्राः  ।
०७३२-३ फलमनुभव कण्टकावृताभ्यस्-
०७३२-४ तदिदमपत्रप केतकीलताभ्यः  ॥
०७३३-१ पुल्लेषु यः कमलिनीकमलोदरेषु
०७३३-२ चूतेषु यो विलसितः कलिकान्तरस्थः  ।
०७३३-३ पश्याद्य तस्य मधुपस्य शरद्व्यपाये
०७३३-४ कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति  ॥
०७३४-१ पुष्पासवं सुरभि गन्धिरजोङ्गरागः
०७३४-२ पीत्वा लतासु मधुपः कमले निषण्णः  ।
०७३४-३ बद्धोधुना शशिकरैः करुणं विरौति
०७३४-४ संतोषहीनमिह कं न भजन्त्यनर्थाः  ॥
०७३५-१ अन्यासु तावदुपमर्दसहासु भृङ्ग
०७३५-२ लोलं विनोदय मनः सुमनोलतासु  ।
०७३५-३ नुग्धाननामरजसं कलिकामकाले
०७३५-४ बालां कदर्थयसि किं नवमालिकायाः  ॥
०७३६-१ एरावणाननमदाम्बुकणावपात-
०७३६-२ संसक्ततामरसरेणुपिशङ्गिताङ्गः  ।
०७३६-३ चण्डानिलाहततुषारविशीर्णपक्षः
०७३६-४ क्षीणः क्षितौ मधुकरो विवशोत्र शेते  ॥
०७३७-१ सोत्कः परिभ्रमसि किं व्यवपातिधैर्यः
०७३७-२ कूजन्द्विरेफ करुणं कुसुमासवार्थी  ।
०७३७-३ अन्यासु पादपलतासु धृतिं बधान
०७३७-४ भग्ना हि सा कुसुमिता सहकारवल्ली  ॥
०७३८-१ स्वामोदवासितसमग्रदिगन्तराला
०७३८-२ रक्ता मनोहरमुखा सुकुमारमूर्तिः  ।
०७३८-३ सेव्या सरोजकलिका तु यदैव जाता
०७३८-४ नीतस्तदैव विधिना मधुपोन्यदेशं  ॥
०७३९-१ जात्युज्ज्वले मधुरक्ॐअलवाग्निलासौ
०७३९-२ द्वौ पुष्करे मधुकरौ युगपत्प्रविष्टौ  ।
०७३९-३ एकस्तयोर्मधुभराकुलपूर्णदेहः
०७३९-४ कष्टे विधौ न रजसापि युतो द्वितीयः  ॥
०७४०-१ मधुकरगणश्चूतं त्यक्त्वा गतो नवमालिकां
०७४०-२ पुनरपि गतो रक्ताशोकं कदम्बतरुं ततः  ।
०७४०-३ तदपि सुचिरं स्थित्वा तेभ्यः प्रयाति सरोरुहं
०७४०-४ परिचितगुणद्वेषी लोको नवं नवमीहते  ॥
०७४१-१ लिखितकमले सौन्दर्येण प्रकामहृतात्मना
०७४१-२ किमिव न कृतं तत्र भ्रान्त्वा मधुस्पृहयालिना  ।
०७४१-३ अधिगतरसः सोभूत्तस्मान्मनागपि नाल्पधीर्-
०७४१-४ धुरि तु लिखितस्तृष्णान्धानां जनेन विवेकिना  ॥
०७४२-१ भ्रमति बकुले मन्दं कुन्दे न विन्दति निर्वृतिं
०७४२-२ प्रकृतिसुरभौ रक्ताशोके न याति विशोकतां  ।
०७४२-३ सुरभिकुसुमामोदोत्कण्ठापनीतमना वने
०७४२-४ वहति तनुतामङ्गे भृङ्गः स्मरन्नवमालिकां  ॥
०७४३-१ स्पृशति शनकैश्चुम्बन्नङ्गैः करोति निपीडनं
०७४३-२ चरणपतनं मुद्राभेदं विधातुमपीहते  ।
०७४३-३ समयमुचितं चित्तोत्सुक्यात्प्रतीक्षितुमक्षमो
०७४३-४ मधुकरयुवा पुण्यैर्लब्ध्वा नवां नवमालिकां  ॥
०७४४-१ हिमोत्सन्नां दृष्ट्वा हतकमलनालां कमलिनीं
०७४४-२ द्विरेफाः संवृत्ताः सपदि गजगण्डप्रणयिनः  ।
०७४४-३ अहो धिग्भूतानां प्रकृतिरियमप्रत्ययकरी
०७४४-४ न कश्चित्क्षीणार्थे प्रथमगुणगन्धं गणयति  ॥
०७४५-१ किमामोदभ्रान्त्या भ्रमसि सुचिरं भृङ्ग ननु हे
०७४५-२ न जानीषे तत्त्वं प्रतपतितरां ग्रीष्मसमयः  ।
०७४५-३ स्थितं शून्यं पुष्पैः प्रकटविटपं पश्य विपिनं
०७४५-४ गतः गौरभ्याढ्यः प्रकृतिसुभगश्चैत्रविभवः  ॥
०७४६-१ केनाघ्रातमुदारमस्य कुसुमं कैश्चुम्बितं केसरं
०७४६-२ पीतः केन रसोस्य केन रजसा चोद्वेल्लितं केन वा  ।
०७४६-३ हे हे मुग्धमधुव्रत व्रज जवादन्यांस्तरून्पुष्पिता-
०७४६-४ नुत्तालेत्र वृथैव पिप्पलतरौ किं किंचिदासाद्यते  ॥
०७४७-१ प्रत्यग्रोत्र यथासुखं मधुरसः पातव्य इत्युत्सुकस्-
०७४७-२ तृष्णाविभ्रमविप्रलब्धह्र्दयस्तत्त्वावबोधं विना  ।
०७४७-३ निर्विण्णोप्यफलश्रमो न विरमत्यालेख्यपद्माकरे
०७४७-४ दुर्बुद्धिर्व्यसनी तथापि मधुपस्तृष्णाशयोद्भ्राम्यति  ॥
०७४८-१ यस्याः संगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला
०७४८-२ यामालिङ्ग्य समुत्सुकेन मनसा यातः परां निर्वृतिं  ।
०७४८-३ भग्नां तामवलोक्य चन्दनलतां भृङ्गेण यज्जीव्यते
०७४८-४ धैर्यं नाम तदस्तु तस्य न पुनः स्नेहानुरूपं कृतं  ॥
०७४९-१ येनामोदिनि केसरस्य मुकुले पीतं मधु स्वेच्छया
०७४९-२ नीता येन निशा शशाङ्कधवला पद्मोदरे शारदे  ।
०७४९-३ भ्रान्तं येन मदप्रवाहमलिने गुण्डस्थले दन्तिनां
०७४९-४ सोयं भृङ्गयुवा करीरविटपे बध्नातु तुष्टिं कुतः  ॥
०७५०-१ मा भून्नाम सहामुनैव निधनं दैवात्कथंचित्पुनस्-
०७५०-२ तृष्णा वा हतजीविते यदि तदा किं पुष्पशून्यं जगत् ।
०७५०-३ येनैवोन्मथितः स एव दयितः पद्माकरो निर्दयं
०७५०-४ दानाम्भःस्पृहयानुयात्यलिरहो लोलस्तमेव द्विपं  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP