सुभाषितावलि - सुभाषित ५५१ - ६००

सुभाषित म्हणजे आदर्श वचन. सुभाषित गद्य किंवा पद्यात असतात.
Subhashita means good speech.


०५५१-१ वर्तते येन पातङ्गिः षण्मासान्द्वौ च वत्सरौ  ।
०५५१-२ राशिः स एव चन्द्रस्य न याति दिवसत्रयं  ॥
०५५२-१ शिरसा धार्यमाणोपि स्ॐअः स्ॐएन शंभुना  ।
०५५२-२ तथापि कृशतां धत्ते कष्टः खलु पराश्रयः  ॥  Qस्व्०५५२-३ प. पाजकस्य
०५५२-४ पततु वारिणि यातु दिगन्तरं
०५५२-५ विशतु वह्निमथो व्रजतु क्षितिं कथं स दन्तरहितः सूर्यः सूरिभिरुच्यते  ।
०५५२-६ यो मीनराशिं भुक्त्वैव मेषं भोक्तुं समुद्यतः  ॥
०५५४-१ पततु वारिणि यातु दिगन्तरं
०५५४-२ विशतु वह्निमथो व्रजतु क्षितिं  ।
०५५४-३ रविरसावियतास्य गुणेषु का
०५५४-४ सकललोकचमत्कृतिषु  क्षतिः  ॥
०५५५-१ तत्तावदेव शशिनः स्फुरितं महीयो
०५५५-२ यावन्नो तीक्ष्णरुचिमण्डलमभ्युपैति  ।
०५५५-३ अभ्युद्यते सकलधामनिधौ च तस्मिन्-
०५५५-४ निन्दोः सिताभ्रशकलस्य च को विशेषः  ॥
०५५६-१ सद्वृत्तयः सदसदर्थविवेकिनो ये
०५५६-२ ते पश्य कीदृशममुं समुदाहरन्ति  ।
०५५६-३ चौरासतीप्रभृतयो ब्रुवते यदस्य
०५५६-४ तद्गृह्यते यदि कृतं तदहस्करेण   ॥
०५५७-१ एकैव सामृतमयी सुतरामनर्घा
०५५७-२ काप्यस्त्यसौ शशधरस्य कला ययैव  ।
०५५७-३ आरोपितो गुणविदा परमेश्वरेण
०५५७-४ चूडामणौ न गणितोस्य कलङ्कदोषः  ॥
०५५८-१ उद्यन्त्यमूनि सुबहूनि महामहांसि
०५५८-२ चन्द्रोप्यलं भुवनमण्डलमण्डनाय  ।
०५५८-३ सूर्यादृते न तदुदेति न चास्तमेति
०५५८-४ येनोदितेन दिनमस्तमितेन रात्रिः  ॥
०५५९-१ लोकानन्दाद्विरमति न यः क्षीयमाणोपि भूयः
०५५९-२ स्वःस्थे तस्मिन्किल दिनमुखं नूतनं नाभविष्यत् ।
०५५९-३ दैवं कीदृक्कथमपि यथा भर्तुमात्मानमेव
०५५९-४ व्यग्रः कालं गमयति सखे सोप्ययं पश्य चन्द्रः  ॥
०५६०-१ क्षीणश्चन्द्रो विशाति तरणेर्मण्डलं मासि मासि
०५६०-२ लब्ध्वा कांचित्पुनरपि कलां दूरदूरानुवर्ती  ।
०५६०-३ संपूर्णश्चेत्कथमपि तथा स्पर्धयोदेति भानोर्-
०५६०-४ नो दौर्जन्याद्विरमति जडो नापि दैन्याद्व्यरंसीत् ॥
०५६१-१ पादन्यासं क्षितिधरगुरोर्मूर्ध्नि कृत्वा सुमेरोः
०५६१-२ क्रान्तं येन क्षपिततमसा मध्यमं धाम विष्णोः  ।
०५६१-३ सोयं चन्द्रः पतति गगनादल्पशेषैर्मयूखैर्-
०५६१-४ दूरारोहो भवति महतामप्युपभ्रंशनिष्ठः  ॥  Qस्व्०५६१-५ कलशकस्य
०५६१-६ पातः पूष्णो भवति महते नोपतापाय यस्मात्-
०५६१-७ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये  क्व तत्तेजस्तादृग्ज्वलनमहसो नाशपिशुनं
०५६१-८ पराभूतिः क्वासौ विसदृशतराद्राहुशिरसः  ।
०५६१-९ विधेर्योगादेतत्समुचितमिदं तु व्यथयति
०५६१-१० त्रपाहीनो मित्रात्तदपि गगने यद्विहरति  ॥
०५६३-१ पातः पूष्णो भवति महते नोपतापाय यस्मात्-
०५६३-२ कालेनास्तं क इव न गता यान्ति यास्यन्ति चान्ये  ।
०५६३-३ एतावत्तु व्यथयति यदालोकबाह्यैस्तमोभिस्-
०५६३-४ तस्मिन्नेव प्रकृतिमहति व्य्ॐनि लब्धोवकाशः  ॥
०५६४-१ आ सर्गात्प्रतिवासरं रसशतैर्या बोधिता पोषिता
०५६४-२ कल्पान्तावसरेथ सैव पृथिवी स्वैरेव दग्धा करैः  ।
०५६४-३ कृत्वेत्थं किमपि स्वकर्म नियतेः पूर्वापरोपप्लुतं
०५६४-४ कष्टं सोपि दिनान्तवीतकिरणस्तिग्मांशुरस्तं गतः  ॥
०५६५-१ येनोन्मथ्य तमांसि मांसलघनस्पर्धीनि सर्वं जगच्-
०५६५-२ चक्षुष्मत्परमार्थतः कृतमिदं देवेन तिग्मत्विषा  ।
०५६५-३ तस्मिन्नस्तमिते विवस्वति कियान्क्रूरो जनो दुर्जनो
०५६५-४ यद्बध्नाति धृतिं शशाङ्कशकलालोकेथ दीपेथवा  ॥
०५६६-१ शोच्यस्तावदुमापतिः प्रभुतया यो मूर्ध्नि गङ्गोक्षिते
०५६६-२ सच्छिद्रं नृशिरःकपालममलं चन्द्रं च धत्ते समं  ।
०५६६-३ चन्द्रः शोच्यतरस्ततः परिभवेप्येवंविधे यः सति
०५६६-४ ज्योत्स्नाहासविकासपाण्डुरवपुर्मुख्यां मुदं पुष्यति  ॥
०५६७-१ पूर्णं वीचिभुजैः स्ववृद्धिरभसादिन्न्दुं समालिङ्गति
०५६७-२ क्षीणं दूरत एव मुञ्चति पिता भूत्वा जलानां निधिः  ।
०५६७-३ प्रक्षीणस्य तु येन तस्य वसुना कृत्वा क्रमेणोदयं
०५६७-४ पूर्णत्वे च दवीयसि स्थितमहो मित्राय तस्मै नमः  ॥
०५६८-१ ध्वान्तेन ग्रथितैर्ग्रहक्षितिपतेर्देवस्य दूरस्थितेः
०५६८-२ सच्चक्रप्रमदावहाभ्युदितता कैर्नाम नाकाङ्क्षिता  ।
०५६८-३ एतेनाभ्युदितेन संप्रति पुनः कष्टं तथा चेष्टितं
०५६८-४ लोकस्तीक्ष्णकरोयमित्यभिमुखं नैनं यथा प्रेक्षते  ॥
०५६९-१ दृष्टैव यं करसहस्रहृतान्धकारं
०५६९-२ भीत्यापयान्त्यनुदिनं शतशः पिशाचाः  ।
०५६९-३ क्षीणे विधौ हरिविलूनकरोति चित्रं
०५६९-४ गृह्णाति तं द्युमणिमभ्रपिशाच एकः  ॥
०५७०-१ तमोग्रस्तं जगत्सर्वं त्रातुं भानुः सदोद्यतः  ।
०५७०-२ तं तु त्रातुं तमोग्रस्तं जगत्येकोपि न क्षमः  ॥
०५७१-१ रात्रौ गुणनिधेः पद्मात्कुमुदं यदनक्षरं  ।
०५७१-२ प्राप्ता लक्ष्मीः स महिमा राज्ञो जडनिधेर्ध्रुवं  ॥
०५७२-१ आभाति चन्द्ररहिता न कदापि रात्रिश्-
०५७२-२ चन्द्रोपि रात्रिरहितो गतकान्तिरेव  ।
०५७२-३ किं कारणं यदनयोः प्रतिमासमेको
०५७२-४ जातो निस्तरतया परिरम्भयोगः  ॥
०५७३-१ गगनशयनलीनां रात्रिमुत्सृज्य चन्द्रो
०५७३-२ व्रजति धवलपक्षे कृष्णपक्षे तु रात्रिः  ।
०५७३-३ अपसरति यदीन्दोर्व्य्ॐअतल्पे प्रसुप्तात्-
०५७३-४ त्रुटति तदनयोः किं तावता दम्पतित्वं  ॥
०५७४-१ आशाः प्रकाशयति यस्तिमिराणि भङ्क्त्वा
०५७४-२ बोधं दृशां दिशति भूरिगुणेष्वभीष्टः  ।
०५७४-३ खेदाय यस्य न परोपकृतिष्वटाट्या
०५७४-४ धीमान्नमस्यति न कस्तमिनं प्रशस्यं  ॥
०५७५-१ विचारस्तथ्यो वा भवतु वितथो वा किमपरं
०५७५-२ तथाप्युच्चैर्धाम्नो भवति बहुजल्पो जनरवः  ।
०५७५-३ तुलोत्तीर्णस्यापि प्रथितमहिमध्वस्ततमसो
०५७५-४ रवेस्तादृक्तेजो न भवति हि कन्यां गत इति  ॥
०५७६-१ उडुगणपरिवारो नायकोप्योषधीनाम्-
०५७६-२ अमृतमयशरीरः कान्तियुक्तोपि चन्द्रः  ।
०५७६-३ भवति विगतरश्मिर्मण्डलं प्राप्य भानोः
०५७६-४ परसदननिविष्टः को लघुत्वं न याति  ॥
०५७७-१ उच्चः सत्फलदो यथायमहमप्येतादृगेतावता
०५७७-२ स्पर्धां मन्द मदोद्धतः स्वजनकेनार्केण मा मा कृथाः  ।
०५७७-३ दूरादेव भवादृशोस्य महसा ध्वस्ताः समस्ताः स्वयं
०५७७-४ नैवेच्छत्ययमत्ययं गुणिसखः कस्यापि तेजोनिधिः  ॥
०५७८-१ तुल्या सुखस्थितिरमुष्य ममेति राज्ञि
०५७८-२ स्पर्धां निजेपि जनके जनकेलिहेतौ  ।
०५७८-३ मा राजनन्दन कृथाः स हि सर्वलोक-
०५७८-४ ध्वान्तान्तकृद्गिरिशहस्तपवित्रितात्मा  ॥
०५७९-१ मात्सर्येण जहद्ग्रहान्विसदृशे धूमध्वजे योग्यतां
०५७९-२ ज्ञात्वा स्वां विदधत्त्विषं दिनपतिर्हास्यप्रशान्त्युन्मुखः  ।
०५७९-३ दैवं वेत्ति न यः शिखी स परतो नामास्तु तत्संभवाः
०५७९-४ स्युर्दीपा अपि यद्वशेन जगतां तिग्मांशुविस्मारकाः  ॥
०५८०-१ पाद्मा ये मदनुव्रता दधति ते क्लान्तिं तुषाराहता
०५८०-२ येप्येते दिवसा मदेकशरणाः कार्श्यं परं यान्ति ते  ।
०५८०-३ गच्छन्नित्थमसौ समाश्रितजनप्रीत्येव दूरां दिशं
०५८०-४ हेमन्ते भगवानहर्पतिरहो लोके गतः सेव्यतां  ॥
०५८१-१ नाभिषेको न संस्कारः सिंहस्य क्रियते वने  ।
०५८१-२ विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता  ॥
०५८२-१ एकोहमसहायोहं कृशोहमपरिच्छदः  ।
०५८२-२ स्वप्नेप्येवंविधा चिन्ता मृगेन्द्रस्य न जायते  ॥
०५८३-१ मत्तेभकुम्भनिर्भेदकठोरनखराशनिः  ।
०५८३-२ मृगारिरिति नाम्नैव लघुत्वं याति केसरी  ॥
०५८४-१ पतन्ति नैव मातङ्गकुम्भपाटनलम्पटाः  ।
०५८४-२ वल्गत्स्वपि कुरङ्गेषु मृगारेर्नखराः खराः  ॥
०५८५-१ किं किर्मः क उपालभ्यो यत्रेदमसमञ्जसं  ।
०५८५-२ काकिण्यपि न सिंहस्य मूल्यं कोटिस्तु दन्तिनः  ॥
०५८६-१ लीलादलितधृष्टेभकुम्भपीठस्य निर्भयैः  ।
०५८६-२ कथं केसरिणः क्रान्तं सुप्तस्यापि मृगैः पदं  ॥
०५८७-१ मत्तेभकुम्भनिर्भेदरुधिरारुणपाणिना  ।
०५८७-२ हरिणा हरिणः स्पर्धां वराकः कुरुते कथं  ॥
०५८८-१ तावद्गर्जति मातङ्गो वने मदभरालसः  ।
०५८८-२ शिरोविलग्नलाङ्गूलो यावन्नायाति केसरी  ॥
०५८९-१ शौर्यदर्पबलाध्मातश्वसद्गण्डान्तशोभिनः  ।
०५८९-२ सटामुत्पाट्य सिंहस्य किं नराः सुखमासते  ॥
०५९०-१ कोपोदेकतलाघातनिपतन्मत्तदन्तिनः  ।
०५९०-२ हरेर्हरिणयुद्धेस्य कियान्व्याक्षेपविस्तरः  ॥
०५९१-१ यावदस्थिषु संलग्नाः कराः केसरिणः क्षणं  ।
०५९१-२ यूथस्य प्राणितं तावत्तदरण्यनिवासिनः  ॥
०५९२-१ सग्र्वगर्जद्गजगण्डमण्डली-
०५९२-२ विखण्डनोड्डामरविक्रमक्रमः  ।
०५९२-३ अनन्तविश्रान्तकुरङ्गसंगर-
०५९२-४ प्रसङ्गमङ्गीकुरुते कथं हरिः  ॥
०५९३-१ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु  ।
०५९३-२ प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः  ॥
०५९४-१ एकाकिनि वनवासिन्यराजलक्ष्मण्यनीतिशास्त्रेज्ञे  ।
०५९४-२ सत्त्वोच्छ्रिते मृगपतौ राजेति गिरः परिणमन्ति  ॥
०५९५-१ सिंहः करोति विक्रममलिझाङ्काराङ्किते करे करिणः  ।
०५९५-२ न पुनर्नखमुखविलिखितभूधरकुहरस्थिते नकुले  ॥
०५९६-१ समदकरिकुम्भदारणमदपङ्कच्छुरितकेसरसटस्य  ।
०५९६-२ सिंहस्य क इव वक्त्रे करतलमाधातुमुत्सहते  ॥
०५९७-१ निष्प्रग्रहेषु करिपोतशतेषु मोहाद्-
०५९७-२ वल्गत्सु बालिशतया पुरतोप्यटत्सु  ।
०५९७-३ मत्तेभकुम्भदलनोचितचित्तवृत्तेः
०५९७-४ सिंहस्य लोचननिमीलनमेव युक्तं  ॥
०५९८-१ दृष्ट्वैव रोषवशघूर्णितकेसरांस-
०५९८-२ मायान्तमन्तकसमं पुरतो मृगारिं  ।
०५९८-३ मांसं चिखादिषुभिरेत्य पतत्रिपूगैर्-
०५९८-४ भ्रान्तं मदान्धगजयूथपमस्तकेषु  ॥
०५९९-१ यः केसरी खरनखक्रकचोग्रपाणि-
०५९९-२ निर्दारितेभवरकुम्भसमुद्भवेन  ।
०५९९-३ नव्येन शोणितचयेन निरस्ततृष्णो
०५९९-४ नित्यं बभूव धिगहोद्य तृणेन सोर्थी  ॥
०६००-१ विस्रं वपुः परवधप्रवणा च बुद्धिस्-
०६००-२ तिर्यक्तयैव कथितः सदसद्विवेकः  ।
०६००-३ इत्थं न किंचिदपि साधु मृगाधिपस्य
०६००-४ तेजस्तु तत्स्फुरति येन जगद्वराकं  ॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP