अध्याय ४ - भाग १

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ नीआप्प्रातिपदिकात् ।
२ सु औजसमौट् शः टाभ्याम्भिः ङेभ्याम्भ्यः ङसिभ्याम्भ्यस्ङसोसाम् ङिओस्सुप् ।
३ स्त्रियां ।
४ अज आदि अतः टाप् ।
५ ऋत्नेभ्यः ङीप् ।
६ उक् इतः च ।
७ वनः र च ।
८ पादः अन्यतरस्यां ।
९ टाप् ऋचि ।
१० न षट्स्वसृ आदिभ्यः ।
११ मनः ।
१२ अनः बहुव्रीहेः ।
१३ डाप् उभाभ्यां अन्यतरस्याम् ।
१४ अनुपसर्जणात् ।
१५ ट्- इत् ढ अण् अञ् द्वयसच् दघ्नच्मात्रच् तयप्- - ठञ्कञ्क्वरपः ।
१६ यञ् अः च ।
१७ प्राचां ष्फ तद्धितः ।
१८ सर्वत्र लोहित आदि कत अन्तेभ्यः ।
१९ कौरव्यमाण्डूकाभ्यां च ।
२० वयसि प्रथमे ।
२१ द्विगोः ।
२२ अपरिमाणबिस्त आचितकम्बल्येभ्यः न तद्धितलुकि ।
२३ काण्ड अन्तात् क्षेत्रे ।
२४ पुरुषात् प्रमाणे अन्यतरस्यां ।
२५ बहुव्रीहेरूधसः ङीष् ।
२६ संख्या अव्यय आद् एर्ङीप् ।
२७ दाम(न्)हायन अन्तात् च ।
२८ अनः उपधाओपिनः न्यारयां ।
२९ नित्यं संज्ञाछन्दसोः ।
३० केवलमामकभागधेयपाप अपरसमान आर्यकृतसुमङ्गलभेषजात् च ।
३१ रात्रेः च अजसौ ।
३२ अन्तर्वत्पतिवतोर्नुक् ।
३३ पत्युर्नः यज्ञसंयोगे ।
३४ विभाषा सपूर्वस्य ।
३५ नित्यं सपत्नी आदिषु ।
३६ पूतक्रतोरै च ।
३७ वृषाकपि अग्निकुसितकुसीदानां उदात्तः ।
३८ मनोरौ वा ।
३९ वर्णात् अनुदात्तात् त उपधात्तः नः ।
४० अन्यतः ङीष् ।
४१ ष्- इत् गौर आदिभ्यः ।
४२ जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुककबरात् वृत्ति अमत्र आवपन अकृत्रिमाश्राणास्थौल्यवर्ण अणाच्छादन अयोविकारमैथुन इच्छाकेशवेशेषु ।
४३ शोणात् प्राआं ।
४४ वा उतः गुणवचणात् ।
४५ बहु आदिभ्यः च ।
४६ नित्यं छन्दसि ।
४७ भुवः च ।
४८ पुंयोगात् आख्यायां ।
४९ इन्द्रवरुणभवशर्वरुद्रमृडहिम अरण्ययवयवनमातुलआचार्या- णां आनुक् ।
५० क्रीतात् करणपूर्वात् ।
५१ क्तात् अल्प आख्यायां ।
५२ बहुव्रीहेः च अन्त उदात्तात् ।
५३ अस्वाङ्गपूर्वपदात् वा ।
५४ स्वाङ्गात् च उपसर्जणात् आंयोग पधात् ।
५५ नासिका उदर ओष्ठजङ्घादन्तकर्णशृङ्गात् च ।
५६ न क्रोड आदिबह्वचः ।
५७ सहनञ्विद्यंआनपूर्वात् ।
५८ नखमुखात् संज्ञायां ।
५९ दीर्घजिह्वी च छन्दसि ।
६० दिक्पूर्वपदात् ङीप् ।
६१ वाहः ।
६२ सखी अशिश्वी इति भाषायां ।
६३ जातेरस्त्रीविषयात् अय उपधात् ।
६४ पाककर्णपर्णपुष्पफलमूलवाल उत्तरपदात् च ।
६५ इतः मनुष्यजातेः ।
६६ ऊङ् उतः ।
६७ बाहु अन्तात् संज्ञायां ।
६८ पङ्गोः च ।
६९ ऊरूत्तरपदात् औपम्ये ।
७० संहितशफलक्षणवाम आदेः च ।
७१ कद्रुकमण्डल्वोः छन्दसि ।
७२ संज्ञायां ।
७३ शार्ङ्गरव आदि अञः ङीन् ।
७४ यङः चाप् ।
७५ आवट्यात् च ।
७६ तद्धिताः ।
७७ यूनः तिह् ।
७८ अणिञोरणार्षयोर्गुरु पोत्तमयोः ष्यङ् गोत्रे ।
७९ गोत्र अवयवात् ।
८० क्रौडि आदिभ्यः च ।
८१ दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः न्यतरस्यां ।
८२ समर्थानां प्रथंआत् वा ।
८३ प्राग् दीव्यतः अण् ।
८४ अश्वपति आदिभ्यः च ।
८५ दिति अदितिआदित्यपति उत्तरपदात् ण्यः ।
८६ उत्सआदिभ्यः अञ् ।
८७ स्त्रीपुंसाभ्यां नञ्स्नञौ भवणात् ।
८८ द्विगोर्लुक् अनपत्ये ।
८९ गोत्रे अलुक् अचि ।
९० यूनि लुक् ।
९१ फक्फिञोरन्यतरस्यां ।
९२ तस्य अपत्यं ।
९३ एकः गोत्रे ।
९४ गोत्रात् यूनि अस्त्रियां ।
९५ अतः इञ् ।
९६ बाहु आदिभ्यः च ।
९७ सुधातुरकङ् च ।
९८ गोत्रे कुञ्ज आदिभ्यः च्फञ् ।
९९ नड आदिभ्यः फक् ।
१०० हरित आदिभ्यः अञः ।
१०१ यञ् इञोः च ।
१०२ शरद्वत्शुनकदर्भात् भृगुवत्स आग्रायणेषु ।
१०३ द्रोणपर्वतजीवन्तात्न्यारयां ।
१०४ अनृषि आनन्तर्ये बिद आदिभ्यः अञ् ।
१०५ गर्ग आदिभ्यः यञ् ।
१०६ मधुबभ्र्वोर्ब्राह्मणकौशिकेषु ।
१०७ कपिबोधात् आङ्गिरसे ।
१०८ वतण्डात् च ।
१०९ लुक् स्त्रियां ।
११० अश्व आदिभ्यः फक् ।
१११ भर्गात् त्रैगर्ते ।
११२ शिव आदिभ्यः अण् ।
११३ अवृद्धाभ्यः नदीमानुषीह्यः अणामिकाह्यः ।
११४ ऋषि अन्धकवृष्णिकुरुभ्यः च ।
११५ मातुरुत् संख्यासम् भद्रपूर्वायाः ।
११६ कन्यायाः कनीन च ।
११७ विकर्णशुङ्गछगलात् वत्सभरद्वाज अत्रिषु ।
११८ पीलायाः वा ।
११९ ढक् च मण्डूकात् ।
१२० स्त्रीभ्यः ढक् ।
१२१ द्व्यचः ।
१२२ इत् अः च अनिञ् अः ।
१२३ शुभ्र आदिभ्यः च ।
१२४ विकर्णकुशीतकात् काश्यपे ।
१२५ भ्रुवः वुक् च ।
१२६ कल्याणी आदीनां इनङ् ।
१२७ कुलटायाः वा ।
१२८ चटकायाः ऐरक् ।
१२९ गोधायाः ढ्रक् ।
१३० आरक् उदीचां ।
१३१ क्षुद्राभ्यः वा ।
१३२ पितृष्वौः छण् ।
१३३ ढकि लोपः ।
१३४ मातृष्वसुः च ।
१३५ चतुष्पाद्भ्यः ढञ् ।
१३६ गृष्टि आदिभ्यः च ।
१३७ राज(न्)श्वसुरात् यत् ।
१३८ क्षत्रात् घः ।
१३९ कुलात् खः ।
१४० अपूर्वपदात् अन्यतरस्यां यत् ढकञौ ।
१४१ महाकुलात् अञ्खञौ ।
१४२ दुष्कुलात् ढक् ।
१४३ स्वसुः छः ।
१४४ भ्रातुर्व्यत् च ।
१४५ व्यन् सपत्ने ।
१४६ रेवती आदिभ्यः ठक् ।
१४७ गोत्रस्त्रियाः कुत्सने ण च ।
१४८ वृद्धात् ठक् सौवीरेषु बहुलं ।
१४९ फेः छ च ।
१५० फाण्टाहृतिमिमताभ्यां णफिञौ ।
१५१ कुरु आदिभ्यः ण्यः ।
१५२ सेना अन्तलक्षणकारिभ्यः च ।
१५३ उदीचां इञ् ।
१५४ तिक आदिभ्यः फिञ् ।
१५५ कौसल्यकार्मार्याभ्यां च ।
१५६ अणः द्व्यचः ।
१५७ उदीचां वृद्धात् अगोत्रात् ।
१५८ वाकिन आदीनां कुक् च ।
१५९ पुत्र अन्तात् अन्यतरस्यां ।
१६० प्राचां अवृद्धात् फिन् बहुलम् ।
१६१ मनोर्जातौ अञ्यतौ षुक् च ।
१६२ अपत्यं पौत्रप्रभृति गोत्रम् ।
१६३ जीवति तु वंश्ये युवा ।
१६४ भ्रातरि च ज्यायसि ।
१६५ वा अन्यस्मिन् सपिण्डे स्थविरतरे जीवति ।
१६६ वृद्धस्य च पूजायां ।
१६७ यूनः च कुत्सायां ।
१६८ जनपदशब्दात् क्षत्रियात् अञ् ।
१६९ साल्वेयगान्धारिभ्यां च ।
१७० द्वि अच्मगधकलिङ्गसूरमसात् अण् ।
१७१ वृद्ध इत्कोसल अजादात् ञ्यङ् ।
१७२ कुरुणादिभ्यः ण्यः ।
१७३ साल्व अवयवप्रत्यग्रथकलकूट अश्मकात् इञ् ।
१७४ ते तद्राजाः ।
१७५ कम्बोजात् लुक् ।
१७६ स्त्रियां अवन्तिकुन्तिकुरुभ्यः च ।
१७७ अतः च ।
१७८ न प्राच्यभर्ग आदियौधेयआदिह्यस ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP