अध्याय ४ - भाग २

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ तेन रक्तं रागात् ।
२ लाक्षारोचना- (शकलकर्दं)आत् ठक् ।
३ नक्षत्रेण युक्तः कालः ।
४ लुप् अविशेषे ।
५ संज्ञायां श्रवणाश्वत्थाभ्याम् ।
६ द्वंद्वात् छः ।
७ दृष्- टं साम ।
८ कलेर्ढक् ।
९ वामदेवात् ड्यत् ड्यौ ।
१० परिवृतः रथः ।
११ पाण्डुकम्बलात् इनिः ।
१२ द्वैपवैयाघ्रात् अञ् ।
१३ कौमार अपूर्ववचने ।
१४ तत्र उद्धृतं अमत्रेभ्यः ।
१५ स्थण्डिलात् शयितरि व्रते ।
१६ संस्कृतं भक्षाः ।
१७ शूल उखात् यत् ।
१८ दध्नः ठक् ।
१९ उदश्वितः अन्यतरस्यां ।
२० क्षीरात् ढञ् ।
२१ सा अस्मिन् पौर्णमासी इति (संज्ञायाम्) ।
२२ आग्रहायणी अश्वत्थात् ठक् ।
२३ विभाषा फाल्गुनीस्रवणाकार्त्तिकीचैत्रीभ्यः ।
२४ सा अस्य देवता ।
२५ कस्य इत् ।
२६ शुक्रात् घन् ।
२७ अपोनप्तृ अपांनप्तृभ्यां घः ।
२८ छ च ।
२९ महेन्द्रात् घ अणौ च ।
३० सोंआत् ट्यण् ।
३१ वायु ऋतुपितृ उषसः यत् ।
३२ द्यावापृथिवीशुनासीरमरुत्वत् अग्नीषोमवास्तोष्पतिगृहमेधात् छ च ।
३३ अग्नेर्ढक् ।
३४ कालेभ्यः भववत् ।
३५ महाराजप्रोष्ठपदात् ठञ् ।
३६ पितृव्यमातुलमातामहपितामहाः ।
३७ तस्य संऊहः ।
३८ भिक्षा आदिभ्यः अण् ।
३९ गोत्र उक्ष(न्)उष्ट्र उरभ्रराजन्राजन्यराजपुत्रवत्समनुष्य अजात् वुञ् ।
४० केदारात् यञ् च ।
४१ ठञ् कवचिनः च ।
४२ ब्राह्मणमाणववाडवात् यन् ।
४३ ग्रामजनबन्धुसहायेभ्यः तल् ।
४४ अनुदात्तादेरञ् ।
४५ खण्डिक आदिभ्यः च ।
४६ चरणेभ्यः धर्मवत् ।
४७ अचित्तहस्ति(न्)धेनोः ठक् ।
४८ केश अश्वाभ्यां यञ् छौ अन्यतरस्यां ।
४९ पाश आदिभ्यः यः ।
५० खलगोरथात् ।
५१ इनित्रकट्यचः च ।
५२ विषयः देशे ।
५३ राजन्य आदिभ्यः वुञ् ।
५४ भौरिकि आदिऐषुकारि आदिभ्यः विधल् भक्तलौ ।
५५ सः अस्य आदिरिति छन्दसः प्रगाथेषु ।
५६ संग्रामे प्रयोजनयोद्धृभ्यः ।
५७ तद् अस्यां प्रहरणम् इति क्रीडायाम् णः ।
५८ घञः सा अस्यां क्रिया इति ञः ।
५९ तद् अधीते तद् वेद ।
६० क्रतु उक्थ आदिसूत्र न्तात् ठक् ।
६१ क्रम आदिभ्यः वुन् ।
६२ अनुब्राह्मणात् इनीः ।
६३ वसन्त आदिभ्यः ठक् ।
६४ प्रोक्तात् लुक् ।
६५ सूत्रात् च क उपधात् ।
६६ छन्दः ब्राह्मणानि च तद्विषया- णि ।
६७ तद् अस्मिन् अस्ति इति देशे तन्नाम्नि ।
६८ तेन निर्वृत्तं ।
६९ तस्य निवासः ।
७० अदूरभवः च ।
७१ ओरञ् ।
७२ मतोः च बहु अच् अङ्गात् ।
७३ बहु अचः कूपेषु ।
७४ उदक् च विपाशः ।
७५ संकल आदिभ्यः च ।
७६ स्त्रीषु सौवीरसाल्वप्राक्षु ।
७७ सुवास्तु आदिभ्यः अण् ।
७८ रोणी ।
७९ क उपधात् च ।
८० वुञ्छण्कठच् इलसैनिरढञ्- ण्ययफक्फिञिञ्- ञ्यकक्- ठकः अरीहणकृशाश्व ऋश्यकुमुदकाशतृणप्रेक्षाअश्म(न्)सखिसंकाशबलपक्ष- कर्णसुतंगमप्रगदिन्वराहकुमुद आदिभ्यः ।
८१ जनपदे लुप् ।
८२ वरणा आदिभ्यः च ।
८३ शर्करायाः वा ।
८४ ठक्छौ च ।
८५ नद्यां मतुप् ।
८६ मधु आदिभ्यः च ।
८७ कुमुदनडवेतसेह्यः ड्मतुप् ।
८८ नडशादात् ड्वलच् ।
८९ शिखायाः वलच् ।
९० उत्कर आदिभ्यः छः ।
९१ नड आदीनां कुक् च ।
९२ शेषे ।
९३ राष्ट्र अवारपारात् घ खौ ।
९४ ग्रांआत् यखञौ ।
९५ कत्त्रि आदिभ्यः ढकञ् ।
९६ कुलकुक्षिग्रीवाह्यः श्व(न्)असि अलंआरेषु ।
९७ नदी आदिभ्यः ढक् ।
९८ दक्षिणापश्चात्पुरसः त्यक् ।
९९ कापिश्याः ष्फक् ।
१०० रंकोरमनुष्ये अण् च ।
१०१ द्युप्राच् अपाच् उ दच्प्रतीचः यत् ।
१०२ कन्थायाः ठक् ।
१०३ वर्णौ वुक् ।
१०४ अव्ययात् त्यप् ।
१०५ ऐषमः ह्यः श्वसः न्यारयां ।
१०६ तीररूप्य उत्तरपदात् अञ्- ञौ ।
१०७ दिक्पूर्वपदात् असंज्ञायं ञः ।
१०८ मद्रेभ्यः अञ् ।
१०९ उदीच्यग्रांआत् च बहु अचः अन्त उदात्तात् ।
११० प्रस्थ उत्तरपद पलदी आदिक पधात् अण् ।
१११ कण्व आदिभ्यः गोत्रे ।
११२ इञः च ।
११३ न द्वि अचः प्राच्यभरतेषु ।
११४ वृद्धात् छः ।
११५ भवतः ठक् छसौ ।
११६ काशि आदिभ्यः ठञ्- ञिठौ ।
११७ वाहीकग्रामेभ्यः च ।
११८ विभाषा उशीनरेषु ।
११९ ओर्देशे ठञ् ।
१२० वृद्धात् प्राचां ।
१२१ धन्व(न्)य उपधत् वुञ् ।
१२२ प्रस्थपुरवह न्तात् च ।
१२३ र उपध ईतोः प्राचां ।
१२४ जनपदतदवध्योः च ।
१२५ अवृद्धात् अपि बहुवचनविषयात् ।
१२६ कच्छ अग्निवक्त्रवर्त्त त्तरपदात् ।
१२७ धूम आदिभ्यः च ।
१२८ नगरात् कुत्सनप्रावीण्ययोः ।
१२९ अरण्यात्मनुष्ये ।
१३० विभाषा कुरुयुगन्धराभ्यां ।
१३१ मद्र वृज्योः कन् ।
१३२ क उपधात् अण् ।
१३३ कच्छ आदिभ्यः च ।
१३४ मनुष्यतत्स्थयोर्वुञ् ।
१३५ अपदातौ साल्वात् ।
१३६ गोयवाग्वोः च ।
१३७ गर्त उत्तरपदात् छः ।
१३८ गह आदिभ्यः च ।
१३९ प्राचां कट आदेः ।
१४० राज्ञः क च ।
१४१ वृद्धात् अक इक अन्त् आत् ख उपधात् ।
१४२ कन्थापलदनगरग्रामह्रद उत्तरपदात् ।
१४३ पर्वतात् च ।
१४४ विभाषा अमनुष्ये ।
१४५ कृकणपर्णात् भरद्वाजे ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP