अध्याय ४ - भाग ३

महर्षि पाणिनी द्वारा रचित अष्टाध्यायी हा संस्कृत व्याकरणावरील एक अत्यंत प्राचीन ग्रंथ आहे, जो ई.पू. ५००व्या शतकात रचला गेला.


१ युष्मदस्मदोरन्यतरस्यां खञ् च ।
२ तस्मिन् अणि च युष्माक अस्माक् औ ।
३ तवकममकौ एकवचने ।
४ अर्धात् यत् ।
५ पर अवर अधम उत्तमपूर्वात् च ।
६ दिक्पूर्वपदात् ठञ् च ।
७ ग्रामजनपद एकदेशात् अञ्- ठञु ।
८ मध्यात् मः ।
९ अ साम्प्रतिके ।
१० द्वीपात् अनुसमुद्रं यञ् ।
११ कालात् ठञ् ।
१२ श्राद्धे शरदः ।
१३ विभाषा रोगआतपयोः ।
१४ निशाप्रदोषाभ्यां च ।
१५ श्वसः तुट् च ।
१६ संधि+वेला आदि ऋतुनक्षत्रेह्यः अण् ।
१७ प्रावृषः एण्यः ।
१८ वर्षाभ्यः ठक् ।
१९ छन्दसि ठञ् ।
२० वसन्तात् च ।
२१ हेमन्तात् च ।
२२ सर्वत्र अण् च तलोपः च ।
२३ सायम् चिरम् प्रह्णे प्रगे अव्ययेह्यः ट्यु- ट्युलौ तु- ट् च ।
२४ विभाषा पूर्वाह्ण अपराह्णाभ्यां ।
२५ तत्र जातः ।
२६ प्रावृषः ठप् ।
२७ संज्ञायां शरदः वुञ् ।
२८ पूर्वाह्ण अपराह्ण आर्द्रा मूलप्रदोष अवस्करात् वुन् ।
२९ पथः पन्थ च ।
३० अमावास्यायाः वा ।
३१ अ च ।
३२ सिन्धु अपकराभ्यां कन् ।
३३ अण् अञौ च ।
३४ श्रविष्ठाफल्गुनी अनुराधा स्वातितिष्यपुनर्वसुहस्तविशाखा अषाढाबहुलात् लुक् ।
३५ स्थान अन्तगोशालखरशालात् च ।
३६ वत्सशाला अभिजित् अश्वयुज् शतहिषजः वा ।
३७ नक्षत्रेभ्यः बहुलं ।
३८ कृतलब्धक्रीतकुशलाः ।
३९ प्रायभवः ।
४० उपजानु उपकर्ण उपनीवेः ठक् ।
४१ संभूते ।
४२ कोशात् ढञ् ।
४३ कालात् साधुपुष्प्यत्पच्यंआनेषु ।
४४ उप्ते च ।
४५ आश्वयुज्याः वुञ् ।
४६ ग्रीष्मवसन्तात् अन्यतरस्यां ।
४७ देयं ऋणे ।
४८ कलापि(न्)अश्वत्थ यव बुसात् उन् ।
४९ ग्रीष्म अवरसंआत् वुञ् ।
५० संवत्सर आग्रहायणीभ्यां ठञ् च ।
५१ व्याहरति मृगः ।
५२ तद् अस्य सोढं ।
५३ तत्र भवः ।
५४ दिश् आदिभ्यः यत् ।
५५ शरीर अवयवात् च ।
५६ दृतिकुक्षिकलशिवस्ति अस्ति अहेर्ढञ् ।
५७ ग्रीवाभ्यः अण् च ।
५८ गम्भीरात् ञ्यः ।
५९ अव्ययीभाव् आत् च ।
६० अन्तःपूर्वपदात् ठञ् ।
६१ ग्रांआत् परि अनुपूर्वात् ।
६२ जिह्वामूल अङ्गुलेः छः ।
६३ वर्ग अन्तात् च ।
६४ अशब्दे यत्खौ न्यतरस्यां ।
६५ कर्णललाटात् कन् अलंकारे ।
६६ तस्य व्याख्याने इति च व्याख्याअव्यआम्नः ।
६७ बहु अच् अः अन्त उदा त्तात् ठञ् ।
६८ क्रतुयज्ञेभ्यः च ।
६९ अध्यायेषु एव ऋषेः ।
७० पौरोडाशपुरोडाशात्ष्ठन् ।
७१ छन्दसः यत् अणौ ।
७२ द्व्यच् ऋत् ब्राह्मण ऋच्प्रथम अध्वरपुरष्चरणनामाख्यातात् ठक् ।
७३ अण् ऋगयन आदिभ्यः ।
७४ ततः आगतः ।
७५ ठक् आयस्थानेभ्यः ।
७६ शुण्डिक आदिभ्यः अण् ।
७७ विद्यायोनिसंबन्धेभ्यः वुञ् ।
७८ ऋत् अः ठञ् ।
७९ पितुर्यत् च ।
८० गोत्रात् अङ्कवत् ।
८१ हेतुमनुष्येभ्यः अन्यतरस्यां रूप्यः ।
८२ मयट् च ।
८३ प्रभवति ।
८४ विदूरात् ञ्यः ।
८५ तद् गच्छति पथि(न्)दूतयोः ।
८६ अभिनिष्क्रामति द्वारं ।
८७ अधिकृत्य कृते ग्रन्थे ।
८८ शिशुक्रन्दयमसभद्वंद्व इन्द्रजनन आदिभ्यः छः ।
८९ सः अस्य निवासः ।
९० अभिजनः च ।
९१ आयुधजीविभ्यः छः पर्वते ।
९२ शण्डिक आदिभ्यः ञ्यः ।
९३ सिन्धुतक्षशिला आदिह्यः अण् अञु ।
९४ तूदीशलातुरवर्मतीकूचवारात् ढक्छण्- ढञ्यकः ।
९५ भक्तिः ।
९६ अचित्तात् अदेशकालात् ठक् ।
९७ महाराजात् ठञ् ।
९८ वासुदेव अर्जुनाभ्यां वुन् ।
९९ गोत्रक्षत्रिय आख्येह्यः अहुलं वुञ् ।
१०० जनपदिणां जनपदवत् सर्वं जनपदेन समानशब्दानां बहुवचने ।
१०१ तेन प्रोक्तं ।
१०२ तित्तिरिवरतन्तुखण्डिक उखात् छण् ।
१०३ काश्यपकौशिकाभ्यां ऋषिभ्याम् णिनिः ।
१०४ कलापि(न्)वैसम्पायन न्तेआसिह्यः च ।
१०५ पुराणप्रोक्तेषु ब्राह्मणाल्पेषु ।
१०६ शौनक आदिभ्यः छन्दसि ।
१०७ कठचरकात् लुक् ।
१०८ कलापिनः अण् ।
१०९ छगलिनः ढिनुक् ।
११० पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।
१११ कर्मन्दकृशाश्वात् इनिः ।
११२ तेन एकदिक् ।
११३ तसिः च ।
११४ उरसः यत् च ।
११५ उपज्ञाते ।
११६ कृते ग्रन्थे ।
११७ संज्ञयां ।
११८ कुलाल आदिभ्यः वुञ् ।
११९ क्षुद्राभ्रमरवटरपादपात् अञ् ।
१२० तस्य इदं ।
१२१ रथात् यत् ।
१२२ पत्त्रपूर्वात् अञ् ।
१२३ पत्त्र अध्वर्युपरिषडः च ।
१२४ हलसीरात् ठक् ।
१२५ द्वंद्वात् वुन् वैरमैथुनिकयोः ।
१२६ गोत्रचरणात् वुञ् ।
१२७ संघ अङ्कलक्षणेषु अञ्यञिञां अण् ।
१२८ शाकलात् वा ।
१२९ छन्दोग औक्थिकयाज्ञिकबह्वृचनटात् ञ्यः ।
१३० न दण्डमाणव अन्तेवासिषु ।
१३१ रैवतिक आदिभ्यः छः ।
१३२ कौपिञ्जलहास्तिपदात् अण् ।
१३३ आथर्वणिकस्य इकलोपः च ।
१३४ तस्य विकारः ।
१३६ बिल्व आदि भ्य्यः अण् ।
१३७ क उपधात् च ।
१३८ त्रपुजतुनोः षुक् ।
१३९ ओरञ् ।
१४० अनुदात्त आदेः च ।
१४१ पलाश आदिभ्यः वा ।
१४२ शम्याः ट्लञ् ।
१४३ मयट् वा एतयोर्भाषायां अभक्ष्य आच्छादनयोः ।
१४४ नित्यं वृद्धशर आदिभ्यः ।
१४५ गोः च पूरीषे ।
१४६ पिष्टात् च ।
१४७ संज्ञायां कन् ।
१४८ व्रीहेः पुरोडाशे ।
१४९ असंज्ञयां तिलयवाभ्याम् ।
१५० द्व्यचः छन्दसि ।
१५१ न उत्वत् वर्ध्रबिल्वात् ।
१५२ ताल आदिभ्यः अण् ।
१५३ जातरूपेभ्यः परिमाणे ।
१५५ ञ्- इतः च तत्प्रत्ययात् ।
१५६ क्रीतवत् परिमाणात् ।
१५७ उष्ट्रात् वुञ् ।
१५८ उमा ऊर्णयोर्वा ।
१५९ एण्याः ढञ् ।
१६० गोपयसोर्यत् ।
१६१ द्रोः च ।
१६२ माने वयः ।
१६३ फले लुक् ।
१६४ प्लक्ष आदिभ्यः अण् ।
१६५ जम्ब्वाः वा ।
१६६ लुप् च ।
१६७ हरीतकी आदिभ्यः च ।
१६८ कंसीयपरशव्ययोर्यञ् अञ् औ लुक् च ।

N/A

References : N/A
Last Updated : January 17, 2018

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP